Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 89

Rig Veda Book 9. Hymn 89

Rig Veda Book 9 Hymn 89

परो सय वह्निः पथ्याभिरस्यान दिवो न वर्ष्टिः पवमानोक्षाः

सहस्रधारो असदन नयस्मे मातुरुपस्थे वन आच सोमः

राजा सिन्धूनामवसिष्ट वास रतस्य नावमारुहद रजिष्ठाम

अप्सु दरप्सो वाव्र्धे शयेनजूतो दुह ईं पिता दुह ईं पितुर्जाम

सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम

शूरो युत्सु परथमः पर्छते गा अस्य चक्षसा परि पात्युक्षा

मधुप्र्ष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्रर्ष्वम

सवसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति

चतस्र ईं घर्तदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः

ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः

विष्टम्भो दिवो धरुणः पर्थिव्या विश्वा उत कषितयो हस्ते अस्य

असत त उत्सो गर्णते नियुत्वान मध्वो अंशुः पवतैन्द्रियाय

वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वर्त्रहा पवस्व

शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः सयाम


pro sya vahniḥ pathyābhirasyān divo na vṛṣṭiḥ pavamānoakṣāḥ


sahasradhāro asadan nyasme māturupasthe vana āca soma


rājā sindhūnāmavasiṣṭa vāsa ṛtasya nāvamāruhad rajiṣṭhām

apsu drapso vāvṛdhe śyenajūto duha īṃ pitā duha īṃ piturjām

siṃhaṃ nasanta madhvo ayāsaṃ harimaruṣaṃ divo asya patim

ś
ro yutsu prathamaḥ pṛchate ghā asya cakṣasā pari pātyukṣā


madhupṛṣṭhaṃ ghoramayāsamaśvaṃ rathe yuñjantyurucakraṛṣvam

svasāra īṃ jāmayo marjayanti sanābhayo vājinamūrjayanti

catasra īṃ ghṛtaduhaḥ sacante samāne antardharuṇe niṣattāḥ


tā īmarṣanti namasā punānāstā īṃ viśvataḥ pari ṣanti pūrvīḥ


viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya

asat ta utso ghṛṇate niyutvān madhvo aṃśuḥ pavataindriyāya

vanvannavāto abhi devavītimindrāya soma vṛtrahā pavasva

śaghdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma
in prasna| in prasna
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 89