Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 9

Rig Veda Book 9. Hymn 9

Rig Veda Book 9 Hymn 9

परि परिया दिवः कविर वयांसि नप्त्य्र हितः

सुवानो याति कविक्रतुः

पर-पर कषयाय पन्यसे जनाय जुष्टो अद्रुहे

वीत्य अर्ष चनिष्ठया

स सूनुर मातरा शुचिर जातो जाते अरोचयत

महान मही रताव्र्धा

स सप्त धीतिभिर हितो नद्य अजिन्वद अद्रुहः

या एकम अक्षि वाव्र्धुः

ता अभि सन्तम अस्त्र्तम महे युवानम आ दधुः

इन्दुम इन्द्र तव वरते

अभि वह्निर अमर्त्यः सप्त पश्यति वावहिः

करिविर देवीर अतर्पयत

अवा कल्पेषु नः पुमस तमांसि सोम योध्या

तानि पुनान जघनः

नू नव्यसे नवीयसे सूक्ताय साधया पथः

परत्नवद रोचया रुचः

पवमान महि शरवो गाम अश्वं रासि वीरवत

सना मेधां सना सवः


pari priyā divaḥ kavir vayāṃsi naptyr hitaḥ

suvāno yāti kavikratu


pra-pra kṣayāya panyase janāya juṣṭo adruhe

vīty arṣa caniṣṭhayā

sa sūnur mātarā śucir jāto jāte arocayat

mahān mahī ṛtāvṛdhā

sa sapta dhītibhir hito nady ajinvad adruhaḥ

yā ekam akṣi vāvṛdhu


tā abhi santam astṛtam mahe yuvānam ā dadhuḥ

indum indra tava vrate

abhi vahnir amartyaḥ sapta paśyati vāvahiḥ

krivir devīr atarpayat

avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā

tāni punāna jaghana


nū navyase navīyase sūktāya sādhayā pathaḥ

pratnavad rocayā ruca


pavamāna mahi śravo ghām aśvaṃ rāsi vīravat

sanā medhāṃ sanā svaḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 9