Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 91

Rig Veda Book 9. Hymn 91

Rig Veda Book 9 Hymn 91

असर्जि वक्वा रथ्ये यथाजौ धिया मनोता परथमो मनीषी

दश सवसारो अधि सानो अव्ये.अजन्ति वह्निं सदनान्यछ

वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः

पर यो नर्भिरम्र्तो मर्त्येभिर्मर्म्र्जानो.अविभिर्गोभिरद्भिः

वर्षा वर्ष्ने रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयोगोः

सहस्रं रक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति

रुजा दर्ळ्हा चिद रक्षसः सदांसि पुनान इन्द ऊर्णुहि विवाजान

वर्श्चोपरिष्टात तुजता वधेन ये अन्ति दूरादुपनायमेषाम

स परत्नवन नव्यसे विश्ववार सूक्ताय पथः कर्णुहि पराचः

ये दुःषहासो वनुषा बर्हन्तस्तांस्ते अश्याम पुरुक्र्त पुरुक्षो

एवा पुनानो अपः सवर्गा अस्मभ्यं तोका तनयानि भूरि

शं नः कषेत्रमुरु जयोतींषि सोम जयों नः सूर्यन्द्र्शये रिरीहि


asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī


daśa svasāro adhi sāno avye.ajanti vahniṃ sadanānyacha

vītī janasya divyasya kavyairadhi suvāno nahuṣyebhirinduḥ

pra yo nṛbhiramṛto martyebhirmarmṛjāno.avibhirghobhiradbhi


vṛṣā vṛṣne roruvadaṃśurasmai pavamāno ruśadīrte payoghoḥ

sahasraṃ ṛkvā pathibhirvacovidadhvasmabhiḥ sūro aṇvaṃ vi yāti

rujā dṛḷhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vivājān

vṛścopariṣṭāt tujatā vadhena ye anti dūrādupanāyameṣām

sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ

ye duḥṣahāso vanuṣā bṛhantastāṃste aśyāma purukṛt purukṣo

evā punāno apaḥ svarghā asmabhyaṃ tokā tanayāni bhūri

śaṃ naḥ kṣetramuru jyotīṃṣi soma jyoṃ naḥ sūryandṛśaye rirīhi
umma theologica 1| umma theologica 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 91