Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 95

Rig Veda Book 9. Hymn 95

Rig Veda Book 9 Hymn 95

कनिक्रन्ति हरिरा सर्ज्यमानः सीदन वनस्य जठरे पुनानः

नर्भिर्यतः कर्णुते निर्णिजं गा अतो मतीर्जनयतस्वधाभिः

हरिः सर्जानः पथ्यां रतस्येयर्ति वाचमरितेव नावम

देवो देवानां गुह्यानि नामाविष कर्णोति बर्हिषि परवाचे

अपामिवेदूर्मयस्तर्तुराणाः पर मनीषा ईरते सोममछ

नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम

तं मर्म्र्जानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम

तं वावशानं मतयः सचन्ते तरितो बिभर्ति वरुणं समुद्रे

इष्यन वाचमुपवक्तेव होतुः पुनान इन्दो वि षया मनीषाम

इन्द्रश्च यत कषयथः सौभगाय सुवीर्यस्य पतयःस्याम


kanikranti harirā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ

nṛbhiryataḥ kṛṇute nirṇijaṃ ghā ato matīrjanayatasvadhābhi


hariḥ sṛjānaḥ pathyāṃ ṛtasyeyarti vācamariteva nāvam

devo devānāṃ ghuhyāni nāmāviṣ kṛṇoti barhiṣi pravāce

apāmivedūrmayastarturāṇāḥ pra manīṣā īrate somamacha

namasyantīrupa ca yanti saṃ cā ca viśantyuśatīruśantam

taṃ marmṛjānaṃ mahiṣaṃ na sānāvaṃśuṃ duhantyukṣaṇaṃ ghiriṣṭhām

taṃ vāvaśānaṃ matayaḥ sacante trito bibharti varuṇaṃ samudre

iṣyan vācamupavakteva hotuḥ punāna indo vi ṣyā manīṣām

indraśca yat kṣayathaḥ saubhaghāya suvīryasya patayaḥsyāma
ramayana chapter summarie| ramayana chapter summarie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 95