Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 96

Rig Veda Book 9. Hymn 96

Rig Veda Book 9 Hymn 96

पर सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना

भद्रान कर्ण्वन्निन्द्रहवान सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते

समस्य हरिं हरयो मर्जन्त्यश्वहयैरनिशितं नमोभिः

आ तिष्ठति रथमिन्द्रस्य सखा विद्वानेना सुमतिं यात्यछ

स नो देव देवताते पवस्व महे सोम पसरस इन्द्रपानः

कर्ण्वन्नपो वर्षयन दयामुतेमामुरोरा नो वरिवस्या पुनानः

अजीतये.अहतये पवस्व सवस्तये सर्वतातये बर्हते

तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम

सोमः पवते जनिता मतीनां जनिता दिवो जनिता पर्थिव्याः

जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः

बरह्मा देवानां पदवीः कवीनां रषिर्विप्राणां महिषोम्र्गाणाम

शयेनो गर्ध्राणां सवधितिर्वनानां सोमः पवित्रमत्येति रेभन

परावीविपद वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानोमनीषाः

अन्तः पश्यन वर्जनेमावराण्या तिष्ठति वर्षभो गोषु जानन

स मत्सरः पर्त्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष

इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन

परि परियः कलशे देववात इन्द्राय सोमो रण्यो मदाय

सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति

स पूर्व्यो वसुविज्जायमानो मर्जानो अप्सु दुदुहानो अद्रौ

अभिशस्तिपा भुवनस्य राजा विदद गातुं बरह्मणे पूयमानः

तवया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमानधीराः

वन्वन्नवातः परिधीन्रपोर्णु वीरेभिरश्वैर्मघवा भवा नः

यथापवथा मनवे वयोधा अमित्रहा वरिवोविद धविष्मान

एवा पवस्व दरविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि

पवस्व सोम मधुमान रतावापो वसानो अधि सानो अव्ये

अव दरोणानि घर्तवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः

वर्ष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ

सं सिन्धुभिः कलशे वावशानः समुस्रियाभिःप्रतिरन न आयुः

एष सय सोमो मतिभिः पुनानो.अत्यो न वाजी तरतीदरातीः

पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमोन वोळहा

सवायुधः सोत्र्भिः पूयमानो.अभ्यर्ष गुह्यं चारु नाम

अभि वाजं सप्तिरिव शरवस्याभि वायुमभि गा देवसोम

शिशुं जज्ञानं हर्यतं मर्जन्ति शुम्भन्ति वह्निं मरुतो गणेन

कविर्गीर्भिः काव्येना कविः सन सोमः पवित्रमत्येति रेभन

रषिमना य रषिक्र्त सवर्षाः सहस्रणीथः पदवीः कवीनाम

तर्तीयं धाम महिषः सिषासन सोमो विराजमनुराजति षटुप

चमूषच्छ्येनः शकुनो विभ्र्त्वा गोविन्दुर्द्रप्स आयुधानिबिभ्रत

अपामूर्मिं सचमानः समुद्रं तुरीयं धाममहिषो विवक्ति

मर्यो न शुभ्रस्तन्वं मर्जानो.अत्यो न सर्त्वा सनये धनानाम

वर्षेव यूथा परि कोशमर्षन कनिक्रदच्चम्वोराविवेश

पवस्वेन्दो पवमानो महोभिः कनिक्रदत परि वाराण्यर्ष

करीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु

परास्य धारा बर्हतीरस्र्ग्रन्नक्तो गोभिः कलशाना विवेश

साम कर्ण्वन सामन्यो विपश्चित करन्दन्नेत्यभि सख्युर्न जामिम

अपघ्नन्नेषि पवमान शत्रून परियां न जारो अभिगीत इन्दुः

सीदन वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता

आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः

हरिरानीतः पुरुवारो अप्स्वचिक्रदत कलशे देवयूनाम


pra senānīḥ śūro aghre rathānāṃ ghavyanneti harṣate asya senā

bhadrān kṛṇvannindrahavān sakhibhya ā somo vastrā rabhasāni datte

samasya hariṃ harayo mṛjantyaśvahayairaniśitaṃ namobhi

ā
tiṣṭhati rathamindrasya sakhā vidvānenā sumatiṃ yātyacha

sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ

kṛṇvannapo varṣayan dyāmutemāmurorā no varivasyā punāna


ajītaye.ahataye pavasva svastaye sarvatātaye bṛhate

taduśanti viśva ime sakhāyastadahaṃ vaśmi pavamāna soma

somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ


janitāghnerjanitā sūryasya janitendrasya janitota viṣṇo


brahmā devānāṃ padavīḥ kavīnāṃ ṛirviprāṇāṃ mahiṣomṛghāṇām

śyeno ghṛdhrāṇāṃ svadhitirvanānāṃ somaḥ pavitramatyeti rebhan

prāvīvipad vāca ūrmiṃ na sindhurghiraḥ somaḥ pavamānomanīṣāḥ


antaḥ paśyan vṛjanemāvarāṇyā tiṣṭhati vṛṣabho ghoṣu jānan

sa matsaraḥ pṛtsu vanvannavātaḥ sahasraretā abhi vājamarṣa

indrāyendo pavamāno manīṣyaṃśorūrmimīraya ghā iṣaṇyan

pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya

sahasradhāraḥ śatavāja indurvājī na saptiḥ samanā jighāti

sa pūrvyo vasuvijjāyamāno mṛjāno apsu duduhāno adrau

abhiśastipā bhuvanasya rājā vidad ghātuṃ brahmaṇe pūyamāna


tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamānadhīrāḥ


vanvannavātaḥ paridhīnraporṇu vīrebhiraśvairmaghavā bhavā na


yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān

evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni

pavasva soma madhumān ṛtāvāpo vasāno adhi sāno avye

ava droṇāni ghṛtavānti sīda madintamo matsara indrapāna


vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayurdevavītau

saṃ sindhubhiḥ kalaśe vāvaśānaḥ samusriyābhiḥpratiran na āyu


eṣa sya somo matibhiḥ punāno.atyo na vājī taratīdarātīḥ


payo na dughdhamaditeriṣiramurviva ghātuḥ suyamona voḷhā

svāyudhaḥ sotṛbhiḥ pūyamāno.abhyarṣa ghuhyaṃ cāru nāma

abhi vājaṃ saptiriva śravasyābhi vāyumabhi ghā devasoma

śiśuṃ jajñānaṃ haryataṃ mṛjanti śumbhanti vahniṃ maruto ghaṇena

kavirghīrbhiḥ kāvyenā kaviḥ san somaḥ pavitramatyeti rebhan

imanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām

tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājamanurājati ṣṭup

camūṣacchyenaḥ śakuno vibhṛtvā ghovindurdrapsa āyudhānibibhrat

apāmūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāmamahiṣo vivakti

maryo na śubhrastanvaṃ mṛjāno.atyo na sṛtvā sanaye dhanānām

vṛṣeva yūthā pari kośamarṣan kanikradaccamvorāviveśa

pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇyarṣa

krīḷañcamvorā viśa pūyamāna indraṃ te raso madiro mamattu

prāsya dhārā bṛhatīrasṛghrannakto ghobhiḥ kalaśānā viveśa

sāma kṛṇvan sāmanyo vipaścit krandannetyabhi sakhyurna jāmim

apaghnanneṣi pavamāna śatrūn priyāṃ na jāro abhighīta induḥ

sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā

ā
te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ


harirānītaḥ puruvāro apsvacikradat kalaśe devayūnām
canon christian eastern church| canon christian eastern church
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 96