Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 97

Rig Veda Book 9. Hymn 97

Rig Veda Book 9 Hymn 97

अस्य परेषा हेमना पूयमानो देवो देवेभिः समप्र्क्त रसम

सुतः पवित्रं पर्येति रेभन मितेव सद्म पशुमान्ति होता

भद्रा वस्त्रा समन्या वसानो महान कविर्निवचनानि शंसन

आ वच्यस्व चम्वोः पूयमानो विचक्षणो जाग्र्विर्देववीतौ

समु परियो मर्ज्यते सानो अव्ये यशस्तरो यशसां कषैतो अस्मे

अभि सवर धन्वा पूयमानो यूयं पात सवस्तिभिः सदा नः

पर गायताभ्यर्चाम देवान सोमं हिनोत महते धनाय

सवादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः

इन्दुर्देवानामुप सख्यमायन सहस्रधारः पवते मदाय

नर्भिः सतवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय

सतोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गछतु ते भराय

देवैर्याहि सरथं राधो अछा यूयं पात सवस्तिभिः सदा नः

पर काव्यमुशनेव बरुवाणो देवो देवानां जनिमा विवक्ति

महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन

पर हंसासस्त्र्पलं मन्युमछामादस्तं वर्षगणा अयासुः

आङगूष्यं पवमानं सखायो दुर्मर्षं साकं परवदन्ति वाणम

स रंहत उरुगायस्य जूतिं वर्था करीळन्तं मिमते न गावः

परीणसं कर्णुते तिग्मश्र्ङगो दिवा हरिर्दद्र्शे नक्तं रज्रः

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन मदाय

हन्ति रक्षो बाधते पर्यरातीर्वरिवः कर्ण्वन वर्जनस्य राजा

अध धारया मध्वा पर्चानस्तिरो रोम पवते अद्रिदुग्धः

इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय

अभि परियाणि पवते पुनानो देवो देवान सवेन रसेन पर्ञ्चन

इन्दुर्धर्माण्य रतुथा वसानो दश कषिपो अव्यत सानो अव्ये

वर्षा शोणो अभिकनिक्रदद गा नदयन्नेति पर्थिवीमुत दयाम

इन्द्रस्येव वग्नुरा शर्ण्व आजौ परचेतयन्नर्षति वाचमेमाम

रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम

पवमानः सन्तनिमेषि कर्ण्वन्निन्द्राय सोम परिषिच्यमानः

एवा पवस्व मदिरो मदायोदग्राभस्य नमयन वधस्नैः

परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः

जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कर्ण्वन

घनेव विष्वग दुरितानि विघ्नन्नधि षणुना धन्व सानो अव्ये

वर्ष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम

सतुकेव वीता धन्वा विचिन्वन बन्धून्रिमानवरानिन्दो वायून

गरन्थिं न वि षय गरथितं पुनान रजुं च गातुं वर्जिनं च सोम

अत्यो न करदो हरिरा सर्जानो मर्यो देव धन्व पस्त्यावान

जुष्टो मदाय देवतात इन्दो परि षणुना धन्व सानो अव्ये

सहस्रधारः सुरभिरदब्धः परि सरव वाजसातौ नर्षह्ये

अरश्मानो ये.अरथा अयुक्ता अत्यासो न सस्र्जानास आजौ

एते शुक्रासो धन्वन्ति सोमा देवासस्तानुप याता पिबध्यै

एवा न इन्दो अभि देववीतिं परि सरव नभो अर्णश्चमूषु

सोमो अस्मभ्यं काम्यं बर्हन्तं रयिं ददातु वीरवन्तमुग्रम

तक्षद यदी मनसो वेनतो वाग जयेष्ठस्य वा धर्मणि कषोरनीके

आदीमायन वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम

पर दानुदो दिव्यो दानुपिन्व रतं रताय पवते सुमेधाः

धर्मा भुवद वर्जन्यस्य राजा पर रश्मिभिर्दशभिर्भारि भूम

पवित्रेभिः पवमानो नर्चक्षा राजा देवानामुत मर्त्यानाम

दविता भुवद रयिपती रयीणां रतं भरत सुभ्र्तं चार्विन्दुः

अर्वानिव शरवसे सातिमछेन्द्रस्य वायोरभि वीतिमर्ष

स नः सहस्रा बर्हतीरिषो दा भवा सोम दरविणोवित पुनानः

देवाव्यो नः परिषिच्यमानाः कषयं सुवीरं धन्वन्तु सोमाः

आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः

एवा देव देवताते पवस्व महे सोम पसरसे देवपानः

महश्चिद धि षमसि हिताः समर्ये कर्धि सुष्ठाने रोदसी पुनानः

अश्वो नो करदो वर्षभिर्युजानः सिंहो न भीमो मनसो जवीयान

अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो

शतं धारा देवजाता अस्र्ग्रन सहस्रमेनाः कवयो मर्जन्ति

इन्दो सनित्रं दिव आ पवस्व पुरेतासि महतो धनस्य

दिवो न सर्गा असस्र्ग्रमह्नां राजा न मित्रं पर मिनातिधीरः

पितुर्न पुत्रः करतुभिर्यतान आ पवस्व विशेस्या अजीतिम

पर ते धारा मधुमतीरस्र्ग्रन वारान यत पूतो अत्येष्यव्यान

पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः

कनिक्रददनु पन्थां रतस्य शुक्रो वि भास्यम्र्तस्य धाम

स इन्द्राय पवसे मत्सरवान हिन्वानो वाचं मतिभिः कवीनाम

दिव्यः सुपर्णो.अव चक्षि सोम पिन्वन धाराः कर्मणा देववीतौ

एन्दो विश कलशं सोमधानं करन्दन्निहि सूर्यस्योप रश्मिम

तिस्रो वाच ईरयति पर वह्निरतस्य धीतिं बरह्मणो मनीषाम

गावो यन्ति गोपतिं पर्छमानाः सोमं यन्ति मतयो वावशानाः

सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पर्छमानाः

सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभिः सं नवन्ते

एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः सवस्ति

इन्द्रमा विश बर्हता रवेण वर्धया वाचं जनया पुरन्धिम

आ जाग्र्विर्विप्र रता मतीनां सोमः पुनानो असदच्चमूषु

सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः

स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः

परिया चिद यस्य परियसास ऊती स तू धनं कारिणेन पर यंसत

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वानभि नो जयोतिषावीत

येना नः पूर्वे पितरः पदज्ञाः सवर्विदो अभि गा अद्रिमुष्णन

अक्रान समुद्रः परथमे विधर्मञ जनयन परजा भुवनस्यराजा

वर्षा पवित्रे अधि सानो अव्ये बर्हत सोमो वाव्र्धे सुवान इन्दुः

महत तत सोमो महिषश्चकारापां यद गर्भो.अव्र्णीत देवान

अदधादिन्द्रे पवमान ओजो.अजनयत सूर्ये जयोतिरिन्दुः

मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः

मत्सि शर्धो मारुतं मत्सि देवान मत्सि दयावाप्र्थिवी देव सोम

रजुः पवस्व वर्जिनस्य हन्तापामीवां बाधमानो मर्धश्च

अभिश्रीणन पयः पयसाभि गोनामिन्द्रस्य तवं तव वयं सखायः

मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च

सवदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात

सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः

आ योनिं वन्यमसदत पुनानः समिन्दुर्गोभिरसरत समद्भिः

एष सय ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान

सवर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि

एष परत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः

वसानः शर्म तरिवरूथमप्सु होतेव याति समनेषुरेभन

नू नस्त्वं रथिरो देव सोम परि सरव चम्वोः पूयमानः

अप्सु सवादिष्ठो मधुमान रतावा देवो न यः सविता सत्यमन्मा

अभि वायुं वीत्यर्षा गर्णानो.अभि मित्रावरुणा पूयमानः

अभी नरं धीजवनं रथेष्ठामभीन्द्रं वर्षणं वज्रबाहुम

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः

अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान रथिनो देव सोम

अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः

अभि येन दरविणमश्नवामाभ्यर्षेयं जमदग्निवन्नः

अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि पर धन्व

बरध्नश्चिदत्र वातो न जातः पुरुमेधश्चित तकवे नरं दात

उत न एना पवया पवस्वाधि शरुते शरवाय्यस्य तीर्थे

षष्टिं सहस्रा नैगुतो वसूनि वर्क्षं न पक्वं धूनवद रणाय

महीमे अस्य वर्षनाम शूषे मांश्चत्वे वा पर्शने वा वधत्रे

अस्वापयन निगुतः सनेहयच्चापामित्रानपाचितो अचेतः

सं तरी पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः

असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो

एष विश्ववित पवते मनीषी सोमो विश्वस्य भुवनस्य राजा

दरप्सानीरयन विदथेष्विन्दुर्वि वारमव्यं समयाति याति

इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गर्ध्राः

हिन्वन्ति धीरा दशभिः कषिपाभिः समञ्जते रूपमपां रसेन

तवया वयं पवमानेन सोम भरे कर्तं वि चिनुयाम शश्वत

तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवीुत दयौः


asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam

sutaḥ pavitraṃ paryeti rebhan miteva sadma paśumānti hotā

bhadrā vastrā samanyā vasāno mahān kavirnivacanāni śaṃsan

ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāghṛvirdevavītau

samu priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme

abhi svara dhanvā pūyamāno yūyaṃ pāta svastibhiḥ sadā na


pra ghāyatābhyarcāma devān somaṃ hinota mahate dhanāya

svāduḥ pavāte ati vāramavyamā sīdāti kalaśaṃ devayurna


indurdevānāmupa sakhyamāyan sahasradhāraḥ pavate madāya

nṛbhiḥ stavāno anu dhāma pūrvamaghannindraṃ mahate saubhaghāya

stotre rāye harirarṣā punāna indraṃ mado ghachatu te bharāya

devairyāhi sarathaṃ rādho achā yūyaṃ pāta svastibhiḥ sadā na


pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti

mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan

pra haṃsāsastṛpalaṃ manyumachāmādastaṃ vṛṣaghaṇā ayāsu

ā
ghūṣyaṃ pavamānaṃ sakhāyo durmarṣaṃ sākaṃ pravadanti vāṇam

sa raṃhata urughāyasya jūtiṃ vṛthā krīḷantaṃ mimate na ghāvaḥ

parīṇasaṃ kṛṇute tighmaśṛṅgho divā harirdadṛśe naktaṃ ṛjra


indurvājī pavate ghonyoghā indre somaḥ saha invan madāya

hanti rakṣo bādhate paryarātīrvarivaḥ kṛṇvan vṛjanasya rājā

adha dhārayā madhvā pṛcānastiro roma pavate adridughdhaḥ

indurindrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya

abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan

indurdharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye

vṛṣā oṇo abhikanikradad ghā nadayanneti pṛthivīmuta dyām

indrasyeva vaghnurā śṛva ājau pracetayannarṣati vācamemām

rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṃśum

pavamānaḥ santanimeṣi kṛṇvannindrāya soma pariṣicyamāna


evā pavasva madiro madāyodaghrābhasya namayan vadhasnaiḥ

pari varṇaṃ bharamāṇo ruśantaṃ ghavyurno arṣa pari soma sikta


juṣṭvī na indo supathā sughānyurau pavasva varivāṃsi kṛṇvan

ghaneva viṣvagh duritāni vighnannadhi ṣṇunā dhanva sāno avye

vṛṣṭiṃ no arṣa divyāṃ jighatnumiḷāvatīṃ śaṃghayīṃ jīradānum

stukeva vītā dhanvā vicinvan bandhūnrimānavarānindo vāyūn

ghranthiṃ na vi ṣya ghrathitaṃ punāna ṛjuṃ ca ghātuṃ vṛjinaṃ ca soma

atyo na krado harirā sṛjāno maryo deva dhanva pastyāvān

juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye

sahasradhāraḥ surabhiradabdhaḥ pari srava vājasātau nṛṣahye

araśmāno ye.arathā ayuktā atyāso na sasṛjānāsa ājau

ete śukrāso dhanvanti somā devāsastānupa yātā pibadhyai

evā na indo abhi devavītiṃ pari srava nabho arṇaścamūṣu

somo asmabhyaṃ kāmyaṃ bṛhantaṃ rayiṃ dadātu vīravantamughram

takṣad yadī manaso venato vāgh jyeṣṭhasya vā dharmaṇi kṣoranīke

ādīmāyan varamā vāvaśānā juṣṭaṃ patiṃ kalaśe ghāva indum

pra dānudo divyo dānupinva ṛtaṃ ṛtāya pavate sumedhāḥ


dharmā bhuvad vṛjanyasya rājā pra raśmibhirdaśabhirbhāri bhūma

pavitrebhiḥ pavamāno nṛcakṣā rājā devānāmuta martyānām

dvitā bhuvad rayipatī rayīṇāṃ taṃ bharat subhṛtaṃ cārvindu


arvāniva śravase sātimachendrasya vāyorabhi vītimarṣa

sa naḥ sahasrā bṛhatīriṣo dā bhavā soma draviṇovit punāna


devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ

yajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ


evā deva devatāte pavasva mahe soma psarase devapānaḥ

mahaścid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punāna


aśvo no krado vṛṣabhiryujānaḥ siṃho na bhīmo manaso javīyān

arvācīnaiḥ pathibhirye rajiṣṭhā ā pavasva saumanasaṃ na indo

śataṃ dhārā devajātā asṛghran sahasramenāḥ kavayo mṛjanti

indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya

divo na sarghā asasṛghramahnāṃ rājā na mitraṃ pra minātidhīraḥ

piturna putraḥ kratubhiryatāna ā pavasva viśeasyā ajītim

pra te dhārā madhumatīrasṛghran vārān yat pūto atyeṣyavyān

pavamāna pavase dhāma ghonāṃ jajñānaḥ sūryamapinvo arkai


kanikradadanu panthāṃ ṛtasya śukro vi bhāsyamṛtasya dhāma

sa indrāya pavase matsaravān hinvāno vācaṃ matibhiḥ kavīnām

divyaḥ suparṇo.ava cakṣi soma pinvan dhārāḥ karmaṇā devavītau

endo viśa kalaśaṃ somadhānaṃ krandannihi sūryasyopa raśmim

tisro vāca īrayati pra vahnirtasya dhītiṃ brahmaṇo manīṣām

ghāvo yanti ghopatiṃ pṛchamānāḥ somaṃ yanti matayo vāvaśānāḥ


somaṃ ghāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛchamānāḥ


somaḥ sutaḥ pūyate ajyamānaḥ some arkāstriṣṭubhiḥ saṃ navante

evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti

indramā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim

ā
jāghṛvirvipra ṛtā matīnāṃ somaḥ punāno asadaccamūṣu

sapanti yaṃ mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ


sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ

priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇena pra yaṃsat

sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvānabhi no jyotiṣāvīt

yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi ghā adrimuṣṇan

akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasyarājā

vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna indu


mahat tat somo mahiṣaścakārāpāṃ yad gharbho.avṛṇīta devān

adadhādindre pavamāna ojo.ajanayat sūrye jyotirindu


matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ

matsi śardho mārutaṃ matsi devān matsi dyāvāpṛthivī deva soma

juḥ pavasva vṛjinasya hantāpāmīvāṃ bādhamāno mṛdhaśca

abhiśrīṇan payaḥ payasābhi ghonāmindrasya tvaṃ tava vayaṃ sakhāya


madhvaḥ sūdaṃ pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhaghaṃ ca

svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt

somaḥ suto dhārayātyo na hitvā sindhurna nimnamabhi vājyakṣāḥ

ā
yoniṃ vanyamasadat punānaḥ samindurghobhirasarat samadbhi


eṣa sya te pavata indra somaścamūṣu dhīra uśate tavasvān

svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatāmasarji

eṣa pratnena vayasā punānastiro varpāṃsi duhiturdadhānaḥ

vasānaḥ śarma trivarūthamapsu hoteva yāti samaneṣurebhan

nū nastvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ

apsu svādiṣṭho madhumān ṛtāvā devo na yaḥ savitā satyamanmā

abhi vāyuṃ vītyarṣā ghṛṇāno.abhi mitrāvaruṇā pūyamānaḥ

abhī naraṃ dhījavanaṃ ratheṣṭhāmabhīndraṃ vṛṣaṇaṃ vajrabāhum

abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ

abhi candrā bhartave no hiraṇyābhyaśvān rathino deva soma

abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ

abhi yena draviṇamaśnavāmābhyarṣeyaṃ jamadaghnivanna


ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva

bradhnaścidatra vāto na jātaḥ purumedhaścit takave naraṃ dāt

uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe

ṣaṣṭiṃ sahasrā naighuto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya

mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre

asvāpayan nighutaḥ snehayaccāpāmitrānapācito aceta


saṃ trī pavitrā vitatānyeṣyanvekaṃ dhāvasi pūyamānaḥ

asi bhagho asi dātrasya dātāsi maghavā maghavadbhya indo

eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā

drapsānīrayan vidatheṣvindurvi vāramavyaṃ samayāti yāti

induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na ghṛdhrāḥ


hinvanti dhīrā daśabhiḥ kṣipābhiḥ samañjate rūpamapāṃ rasena

tvayā vayaṃ pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat

tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivīuta dyauḥ
apostolic bible polyglot| apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 97