Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 98

Rig Veda Book 9. Hymn 98

Rig Veda Book 9 Hymn 98

अभि नो वाजसातमं रयिमर्ष पुरुस्प्र्हम

इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम

परि षय सुवानो अव्ययं रथे न वर्माव्यत

इन्दुरभिद्रुणा हितो हियानो धाराभिरक्षाः

परि षय सुवानो अक्षा इन्दुरव्ये मदच्युतः

धारा य ऊर्ध्वो अध्वरे भराजा नैति गव्ययुः

स हि तवं देव शश्वते वसु मर्ताय दाशुषे

इन्दो सहस्रिणं रयिं शतात्मानं विवाससि

वयं ते अस्य वर्त्रहन वसो वस्वः पुरुस्प्र्हः

नि नेदिष्ठतमा इषः सयाम सुम्नस्याध्रिगो

दविर्यं पञ्च सवयशसं सवसारो अद्रिसंहतम

परियमिन्द्रस्य काम्यं परस्नापयन्त्यूर्मिणम

परि तयं हर्यतं हरिं बभ्रुं पुनन्ति वारेण

यो देवान विश्वानित परि मदेन सह गछति

अस्य वो हयवसा पान्तो दक्षसाधनम

यः सूरिषु शरवोब्र्हद दधे सवर्ण हर्यतः

स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी

देवो देवी गिरिष्ठा अस्रेधन तं तुविष्वणि

इन्द्राय सोम पातवे वर्त्रघ्ने परि षिच्यसे

नरे च दक्षिणावते देवाय सदनासदे

ते परत्नासो वयुष्टिषु सोमाः पवित्रे अक्षरन

अपप्रोथन्तः सनुतर्हुरश्चितः परातस्तानप्रचेतसः

तं सखायः पुरोरुचं यूयं वयं च सूरयः

अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम


abhi no vājasātamaṃ rayimarṣa puruspṛham

indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham

pari ṣya suvāno avyayaṃ rathe na varmāvyata

indurabhidruṇā hito hiyāno dhārābhirakṣāḥ


pari ṣya suvāno akṣā induravye madacyutaḥ

dhārā ya ūrdhvo adhvare bhrājā naiti ghavyayu


sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe

indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi

vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ

ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigho

dviryaṃ pañca svayaśasaṃ svasāro adrisaṃhatam

priyamindrasya kāmyaṃ prasnāpayantyūrmiṇam

pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa

yo devān viśvānit pari madena saha ghachati

asya vo hyavasā pānto dakṣasādhanam

yaḥ sūriṣu śravobṛhad dadhe svarṇa haryata


sa vāṃ yajñeṣu mānavī indurjaniṣṭa rodasī

devo devī ghiriṣṭhā asredhan taṃ tuviṣvaṇi

indrāya soma pātave vṛtraghne pari ṣicyase

nare ca dakṣiṇāvate devāya sadanāsade

te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran

apaprothantaḥ sanutarhuraścitaḥ prātastānapracetasa


taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ

aśyāma vājaghandhyaṃ sanema vājapastyam
lost books of the bible and the forgotten books of eden| lost books of the bible and the forgotten books of eden
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 98