Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 10

Book 1. Chapter 10

The Mahabharata In Sanskrit


Book 1

Chapter 10

1

[र]

मम पराणसमा भार्या दष्टासीद भुजगेन ह

तत्र मे समयॊ घॊर आत्मनॊरग वै कृतः

2

हन्यां सदैव भुजगं यं यं पश्येयम इत्य उत

ततॊ ऽहं तवां जिघांसामि जीवितेन विमॊक्ष्यसे

3

[दु]

अन्ये ते भुजगा विप्र ये दशन्तीह मानवान

डुण्डुभान अहि गन्धेन न तवं हिंसितुम अर्हसि

4

एकान अर्थान पृथग अर्थान एकदुःखान पृथक सुखान

डुण्डुभान धर्मविद भूत्वा न तवं हिंसितुम अर्हसि

5

[सूत]

इति शरुत्वा वचस तस्य भुजगस्य रुरुस तदा

नावदीद भयसंविग्न ऋषिं मत्वाथ डुण्डुभम

6

उवाच चैनं भगवान रुरुः संशमयन्न इव

कामया भुजग बरूहि कॊ ऽसीमां विक्रियां गतः

7

[दु]

अहं पुरा रुरॊ नाम्ना ऋषिर आसं सहस्रपात

सॊ ऽहं शापेन विप्रस्य भुजगत्वम उपागतः

8

[रु]

किमर्थं शप्तवान करुद्धॊ दविजस तवां भुजगॊत्तम

कियन्तं चैव कालं ते वपुर एतद भविष्यति

1

[r]

mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha

tatra me samayo ghora ātmanoraga vai kṛta

2

hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta

tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase

3

[du]

anye te bhujagā vipra ye daśantīha mānavān

ḍuṇḍubhān ahi gandhena na tvaṃ hiṃsitum arhasi

4

ekān arthān pṛthag arthān ekaduḥkhān pṛthak sukhān

ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi

5

[sūta]

iti śrutvā vacas tasya bhujagasya rurus tadā

nāvadīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham

6

uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva

kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gata

7

[du]

ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt

so 'haṃ śāpena viprasya bhujagatvam upāgata

8

[ru]

kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama

kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati
veda hymn 129 10th book| hymn 129 10th book rig veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 10