Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 100

Book 1. Chapter 100

The Mahabharata In Sanskrit


Book 1

Chapter 100

1

[व]

ततः सत्यवती काले वधूं सनाताम ऋतौ तदा

संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत

2

कौसल्ये देवरस ते ऽसति सॊ ऽदय तवानुप्रवेक्ष्यति

अप्रमत्ता परतीक्षैनं निशीथे आगमिष्यति

3

शवश्र्वास तद वचनश्रुत्वा शयाना शयने शुभे

साचिन्तयत तदा भीष्मम अन्यांश च कुरुपुंगवान

4

ततॊ ऽमबिकायां परथमं नियुक्तः सत्यवाग ऋषिः

दीप्यमानेषु दीपेषु शयनं परविवेश ह

5

तस्य कृष्णस्य कपिला जटा दीप्ते च लॊचने

बभ्रूणि चैव शमश्रूणि दृष्ट्वा देवी नयमीलयत

6

संबभूव तया रात्रौ मातुः परियचिकीर्षया

भयात काशिसुता तं तु नाशक्नॊद अभिवीक्षितुम

7

ततॊ निष्क्रान्तम आसाद्य मातापुत्रम अथाब्रवीत

अप्य अस्यां गुणवान पुत्र राजपुत्रॊ भविष्यति

8

निशम्य तद वचॊ मातुर वयासः परमबुद्धिमान

परॊवाचातीन्द्रिय जञानॊ विधिना संप्रचॊदितः

9

नागायुग समप्राणॊ विद्वान राजर्षिसत्तमः

महाभागॊ महावीर्यॊ महाबुद्धिर भविष्यति

10

तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः

किं तु मातुः स वैगुण्याद अन्ध एव भविष्यति

11

तस्य तद वचनं शरुत्वा मातापुत्रम अथाब्रवीत

नान्धः कुरूणां नृपतिर अनुरूपस तपॊधन

12

जञातिवंशस्य गॊप्तारं पितॄणां वंशवर्धनम

दवितीयं कुरुवंशस्य राजानं दातुम अर्हसि

13

स तथेति परतिज्ञाय निश्चक्राम महातपाः

सापि कालेन कौसल्या सुषुवे ऽनधं तम आत्मजम

14

पुनर एव तु सा देवी परिभाष्य सनुषां ततः

ऋषिम आवाहयत सत्या यथापूर्वम अनिन्दिता

15

ततस तेनैव विधिना महर्षिस ताम अपद्यत

अम्बालिकाम अथाभ्यागाद ऋषिं दृष्ट्वा च सापि तम

विषण्णा पाण्डुसंकाशा समपद्यत भारत

16

तां भीतां पाण्डुसंकाशां विषण्णां परेक्ष्य पार्थिव

वयासः सत्यवती पुत्र इदं वचनम अब्रवीत

17

यस्मात पाण्डुत्वम आपन्ना विरूपं परेक्ष्य माम अपि

तस्माद एष सुतस तुभ्यं पाण्डुर एव भविष्यति

18

नाम चास्य तद एवेह भविष्यति शुभानने

इत्य उक्त्वा स निराक्रामद भगवान ऋषिसत्तमः

19

ततॊ निष्क्रान्तम आलॊक्य सत्या पुत्रम अभाषत

शशंस स पुनर मात्रे तस्य बालस्य पाण्डुताम

20

तं माता पुनर एवान्यम एकं पुत्रम अयाचत

तथेति च महर्षिस तां मातरं परत्यभाषत

21

ततः कुमारं सा देवी पराप्तकालम अजीजनत

पाण्डुं लक्षणसंपन्नं दीप्यमानम इव शरिया

तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः

22

ऋतुकाले ततॊ जयेष्ठां वधूं तस्मै नययॊजयत

सा तु रूपं च गन्धं च महर्षेः परविचिन्त्य तम

नाकरॊद वचनं देव्या भयात सुरसुतॊपमा

23

ततः सवैर भूषणैर दासीं भूषयित्वाप्सर उपमाम

परेषयाम आस कृष्णाय ततः काशिपतेः सुता

24

दासी ऋषिम अनुप्राप्तं परत्युद्गम्याभिवाद्य च

संविवेशाभ्यनुज्ञाता सत्कृत्यॊपचचार ह

25

कामॊपभॊगेन तु स तस्यां तुष्टिम अगाद ऋषिः

तया सहॊषितॊ रात्रिं महर्षिः परीयमाणया

26

उत्तिष्ठन्न अब्रवीद एनाम अभुजिष्या भविष्यसि

अयं च ते शुभे गर्भः शरीमान उदरम आगतः

धर्मात्मा भविता लॊके सर्वबुद्धिमतां वरः

27

स जज्ञे विदुरॊ नाम कृष्णद्वैपायनात्मजः

धृतराष्ट्रस्य च भराता पाण्डॊश चामितबुद्धिमान

28

धर्मॊ विदुर रूपेण शापात तस्य महात्मनः

माण्डव्यस्यार्थ तत्त्वज्ञः कामक्रॊधविवर्जितः

29

स धर्मस्यानृणॊ भूत्वा पुनर मात्रा समेत्य च

तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत

30

एवं विचित्रवीर्यस्य कषेत्रे दवैपायनाद अपि

जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः

1

[v]

tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā

saṃveśayantī śayane śanakair vākyam abravīt

2

kausalye devaras te 'sti so 'dya tvānupravekṣyati

apramattā pratīkṣainaṃ niśīthe āgamiṣyati

3

vaśrvās tad vacanaśrutvā śayānā śayane śubhe

sācintayat tadā bhīṣmam anyāṃś ca kurupuṃgavān

4

tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ

dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha

5

tasya kṛṣṇasya kapilā jaṭā dīpte ca locane

babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat

6

saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā

bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum

7

tato niṣkrāntam āsādya mātāputram athābravīt

apy asyāṃ guṇavān putra rājaputro bhaviṣyati

8

niśamya tad vaco mātur vyāsaḥ paramabuddhimān

provācātīndriya jñāno vidhinā saṃpracodita

9

nāgāyuga samaprāṇo vidvān rājarṣisattamaḥ

mahābhāgo mahāvīryo mahābuddhir bhaviṣyati

10

tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ

kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati

11

tasya tad vacanaṃ śrutvā mātāputram athābravīt

nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana

12

jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam

dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi

13

sa tatheti pratijñāya niścakrāma mahātapāḥ

sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam

14

punar eva tu sā devī paribhāṣya snuṣāṃ tata

im āvāhayat satyā yathāpūrvam aninditā

15

tatas tenaiva vidhinā maharṣis tām apadyata

ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam

viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata

16

tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva

vyāsaḥ satyavatī putra idaṃ vacanam abravīt

17

yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api

tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati

18

nāma cāsya tad eveha bhaviṣyati śubhānane

ity uktvā sa nirākrāmad bhagavān ṛṣisattama

19

tato niṣkrāntam ālokya satyā putram abhāṣata

śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām

20

taṃ mātā punar evānyam ekaṃ putram ayācata

tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata

21

tataḥ kumāraṃ sā devī prāptakālam ajījanat

pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva śriyā

tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ

22

tukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat

sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam

nākarod vacanaṃ devyā bhayāt surasutopamā

23

tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsara upamām

preṣayām āsa kṛṣṇya tataḥ kāśipateḥ sutā

24

dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca

saṃviveśābhyanujñātā satkṛtyopacacāra ha

25

kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ

tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā

26

uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi

ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ

dharmātmā bhavitā loke sarvabuddhimatāṃ vara

27

sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ

dhṛtarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān

28

dharmo vidura rūpeṇa śāpāt tasya mahātmanaḥ

māṇḍavyasyārtha tattvajñaḥ kāmakrodhavivarjita

29

sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca

tasyai garbhaṃ samāvedya tatraivāntaradhīyata

30

evaṃ vicitravīryasya kṣetre dvaipāyanād api

jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ
pokemon wild talent| pokemon wild talent
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 100