Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 106

Book 1. Chapter 106

The Mahabharata In Sanskrit


Book 1

Chapter 106

1

[वै]

धृतराष्ट्राभ्यनुज्ञातः सवबाहुविजितं धनम

भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः

2

विदुराय च वै पाण्डुः परेषयाम आस तद धनम

सुहृदश चापि धर्मात्मा धनेन समतर्पयत

3

ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम

शुभैः पाण्डुजितै रत्नैस तॊषयाम आस भारत

4

ननन्द माता कौसल्या तम अप्रतिमतेजसम

जयन्तम इव पौलॊमी परिष्वज्य नरर्षभम

5

तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः

अश्वमेध शतैर ईजे धृतराष्ट्रॊ महामखैः

6

संप्रयुक्तश च कुन्त्या च माद्र्या च भरतर्षभ

जिततन्द्रीस तदा पाण्डुर बभूव वनगॊचरः

7

हित्वा परासादनिलयं शुभानि शयनानि च

अरण्यनित्यः सततं बभूव मृगया परः

8

स चरन दक्षिणं पार्श्वं रम्यं हिमवतॊ गिरेः

उवास गिरिपृष्ठेषु महाशालवनेषु च

9

रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन

करेण्वॊर इव मध्यस्थः शरीमान पौरंदरॊ गजः

10

भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम

विचित्रकवचं वीरं परमास्त्र विदं नृपम

देवॊ ऽयम इत्य अमन्यन्त चरन्तं वनवासिनः

11

तस्य कामांश च भॊगांश च नरा नित्यम अतन्द्रिताः

उपजह्रुर वनान्तेषु धृतराष्ट्रेण चॊदिताः

12

अथ पारशवीं कन्यां देवलस्य महीपतेः

रूपयौवन संपन्नां स शुश्रावापगा सुतः

13

ततस तु वरयित्वा ताम आनाय्य पुरुषर्षभः

विवाहं कारयाम आस विदुरस्य महामतेः

14

तस्यां चॊत्पादयाम आस विदुरः कुरुनन्दनः

पुत्रान विनयसंपन्नान आत्मनः सदृशान गुणैः

1

[vai]

dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam

bhīṣmāya satyavatyai ca mātre copajahāra sa

2

vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam

suhṛdaś cāpi dharmātmā dhanena samatarpayat

3

tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm

śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata

4

nananda mātā kausalyā tam apratimatejasam

jayantam iva paulomī pariṣvajya nararṣabham

5

tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ

aśvamedha śatair īje dhṛtarāṣṭro mahāmakhai

6

saṃprayuktaś ca kuntyā ca mādryā ca bharatarṣabha

jitatandrīs tadā pāṇḍur babhūva vanagocara

7

hitvā prāsādanilayaṃ śubhāni śayanāni ca

araṇyanityaḥ satataṃ babhūva mṛgayā para

8

sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ

uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca

9

rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan

kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gaja

10

bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam

vicitrakavacaṃ vīraṃ paramāstra vidaṃ nṛpam

devo 'yam ity amanyanta carantaṃ vanavāsina

11

tasya kāmāṃś ca bhogāṃś ca narā nityam atandritāḥ

upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ

12

atha pāraśavīṃ kanyāṃ devalasya mahīpateḥ

rūpayauvana saṃpannāṃ sa śuśrāvāpagā suta

13

tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ

vivāhaṃ kārayām āsa vidurasya mahāmate

14

tasyāṃ cotpādayām āsa viduraḥ kurunandanaḥ

putrān vinayasaṃpannān ātmanaḥ sadṛśān guṇaiḥ
umma theologica 1| umma theologica 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 106