Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 110

Book 1. Chapter 110

The Mahabharata In Sanskrit


Book 1

Chapter 110

1

[वै]

तं वयतीतम अतिक्रम्य राजा सवम इव बान्धवम

सभार्यः शॊकदुःखार्तः पर्यदेवयद आतुरः

2

[पाण्डु]

सताम अपि कुले जाताः कर्मणा बत दुर्गतिम

पराप्नुवन्त्य अकृतात्मानः कामजालविमॊहिताः

3

शश्वद धर्मात्मना जातॊ बाल एव पिता मम

जीवितान्तम अनुप्राप्तः कामात्मैवेति नः शरुतम

4

तस्य कामात्मनः कषेत्रे राज्ञः संयत वाग ऋषिः

कृष्णद्वैपायनः साक्षाद भगवान माम अजीजनत

5

तस्याद्य वयसने बुद्धिः संजातेयं ममाधमा

तयक्तस्य देवैर अनयान मृगयायां दुरात्मनः

6

मॊक्षम एव वयवस्यामि बन्धॊ हि वयसनं महत

सुवृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम

अतीव तपसात्मानं यॊजयिष्याम्य असंशयम

7

तस्माद एकॊ ऽहम एकाहम एकैकस्मिन वनस्पतौ

चरन भैक्षं मुनिर मुण्डश चरिष्यामि महीम इमाम

8

पांसुना समवच्छन्नः शून्यागार परतिश्रयः

वृक्षमूलनिकेतॊ वा तयक्तसर्वप्रियाप्रियः

9

न शॊचन न परहृष्यंश च तुल्यनिन्दात्मसंस्तुतिः

निराशीर निर्नमस्कारॊ निर्द्वन्द्वॊ निष्परिग्रहः

10

न चाप्य अवहसन कं चिन न कुर्वन भरुकुटीं कव चित

परसन्नवदनॊ नित्यं सर्वभूतहिते रतः

11

जङ्गमाजङ्गमं सर्वम अविहिंसंश चतुर्विधम

सवासु परजास्व इव सदा समः पराणभृतां परति

12

एककालं चरन भैक्षं कुलानि दवे च पञ्च च

असंभवे वा भैक्षस्य चरन्न अनशनान्य अपि

13

अल्पम अल्पं यथा भॊज्यं पूर्वलाभेन जातुचित

नित्यं नातिचरँल लाभे अलाभे सप्त पूरयन

14

वास्यैकं तक्षतॊ बाहुं चन्दनेनैकम उक्षतः

नाकल्याणं न कल्याणं परध्यायन्न उभयॊस तयॊः

15

न जिजीविषुवत किं चिन न मुमूर्षुवद आचरन

मरणं जीवितं चैव नाभिनन्दन न च दविषन

16

याः काश चिज जीवता शक्याः कर्तुम अभ्युदय करियाः

ताः सर्वाः समतिक्रम्य निमेषादिष्व अवस्थितः

17

तासु सर्वास्व अवस्थासु तयक्तसर्वेन्द्रियक्रियः

संपरित्यक्त धर्मात्मा सुनिर्णिक्तात्म कल्मषः

18

निर्मुक्तः सर्वपापेभ्यॊ वयतीतः सर्ववागुराः

न वशे कस्य चित तिष्ठन सधर्मा मातरिश्वनः

19

एतया सततं वृत्त्या चरन्न एवं परकारया

देहं संधारयिष्यामि निर्भयं मार्गम आस्थितः

20

नाहं शवा चरिते मार्गे अवीर्य कृपणॊचिते

सवधर्मात सततापेते रमेयं वीर्यवर्जितः

21

सत्कृतॊ ऽसक्तृतॊ वापि यॊ ऽनयां कृपण चक्षुषा

उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि

22

[व]

एवम उक्त्वा सुदुःखार्तॊ निःश्वासपरमॊ नृपः

अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत

23

कौसल्या विदुरः कषत्ता राजा च सह बन्धुभिः

आर्या सत्यवती भीष्मस ते च राजपुरॊहिताः

24

बराह्मणाश च महात्मानः सॊमपाः संशितव्रताः

पौरवृद्धाश च ये तत्र निवसन्त्य अस्मद आश्रयाः

परसाद्य सर्वे वक्तव्याः पाण्डुः परव्रजितॊ वनम

25

निशम्य वचनं भर्तुर वनवासे धृतात्मनः

तत समं वचनं कुन्ती माद्री च समभाषताम

26

अन्ये ऽपि हय आश्रमाः सन्ति ये शक्या भरतर्षभः

आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपॊ महत

तवम एव भविता सार्थः सवर्गस्यापि न संशयः

27

परणिधायेन्द्रिय गरामं भर्तृलॊकपरायणे

तयक्तकामसुखे हय आवां तप्स्यावॊ विपुलं तपः

28

यदि आवां महाप्राज्ञ तयक्ष्यसि तवं विशां पते

अद्यैवावां परहास्यावॊ जीतिवं नात्र संशयः

29

[प]

यदि वयवसितं हय एतद युवयॊर धर्मसंहितम

सववृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम

30

तयक्तग्राम्य सुखाचारस तप्यमानॊ महत तपः

वल्कली फलमूलाशी चरिष्यामि महावने

31

अग्निं जुह्वन्न उभौ कालाव उभौ कालाव उपस्पृशन

कृशः परिमिताराहश चीरचर्म जटाधरः

32

शीतवातातप सहः कषुत्पिपासाश्रमान्वितः

तपसा दुश्चरेणेदं शरीरम उपशॊषयन

33

एकान्तशीली विमृशन पक्वापक्वेन वर्तयन

पितॄन देवांश च वन्येन वाग्भिर अद्भिश च तर्पयन

34

वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम

नाप्रियाण्य आचरज जातु किं पुनर गरामवासिनाम

35

एवम आरण्य शास्त्राणाम उग्रम उग्रतरं विधिम

काङ्क्षमाणॊ ऽहम आसिष्ये देहस्यास्य समापनात

36

[व]

इत्य एवम उक्त्वा भार्ये ते राजा कौरववंशजः

ततश चूडामणिं निष्कम अङ्गदे कुण्डलानि च

वासांसि च महार्हाणि सत्रीणाम आभरणानि च

37

परदाय सर्वं विप्रेभ्यः पाण्डुः पुनर अभाषत

गत्वा नागपुरं वाच्यं पाण्डुः परव्रजितॊ वनम

38

अर्थं कामं सुखं चैव रतिं च परमात्मिकाम

परतस्थे सर्वम उत्सृज्य सभार्यः कुरुपुंगवः

39

ततस तस्यानुयात्राणि ते चैव परिचारकाः

शरुत्वा भरत सिंहस्य विविधाः करुणा गिरः

भीमम आर्तस्वरं कृत्वा हाहेति परिचुक्रुशुः

40

उष्णम अश्रुविमुञ्चन्तस तं विहाय महीपतिम

ययुर नागपुरं तूर्णं सर्वम आदाय तद वचः

41

शरुत्वा च तेभ्यस तत सर्वं यथावृत्तं महावने

धृतराष्ट्रॊ नरश्रेष्ठः पाण्डुम एवान्वशॊचत

42

राजपुत्रस तु कौरव्यः पाण्डुर मूलफलाशनः

जगाम सह भार्याभ्यां ततॊ नागसभं गिरिम

43

स चैत्ररथम आसाद्य वारिषेणम अतीत्य च

हिमवन्तम अतिक्रम्य परययौ गन्धमादनम

44

रक्ष्यमाणॊ महाभूतैः सिद्धैश च परमर्षिभिः

उवास स तदा राजा समेषु विषमेषु च

45

इन्द्र दयुम्न सरः पराप्य हंसकूटम अतीत्य च

शतशृङ्गे महाराज तापसः समपद्यत

1

[vai]

taṃ vyatītam atikramya rājā svam iva bāndhavam

sabhāryaḥ śokaduḥkhārtaḥ paryadevayad ātura

2

[pāṇḍu]

satām api kule jātāḥ karmaṇā bata durgatim

prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ

3

aśvad dharmātmanā jāto bāla eva pitā mama

jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam

4

tasya kāmātmanaḥ kṣetre rājñaḥ saṃyata vāg ṛṣiḥ

kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat

5

tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā

tyaktasya devair anayān mṛgayāyāṃ durātmana

6

mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat

suvṛttim anuvartiṣye tām ahaṃ pitur avyayām

atīva tapasātmānaṃ yojayiṣyāmy asaṃśayam

7

tasmād eko 'ham ekāham ekaikasmin vanaspatau

caran bhaikṣaṃ munir muṇḍaś cariṣyāmi mahīm imām

8

pāṃsunā samavacchannaḥ śūnyāgāra pratiśrayaḥ

vṛkṣamūlaniketo vā tyaktasarvapriyāpriya

9

na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ

nirāśīr nirnamaskāro nirdvandvo niṣparigraha

10

na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit

prasannavadano nityaṃ sarvabhūtahite rata

11

jaṅgamājaṅgamaṃ sarvam avihiṃsaṃś caturvidham

svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati

12

ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca

asaṃbhave vā bhaikṣasya carann anaśanāny api

13

alpam alpaṃ yathā bhojyaṃ pūrvalābhena jātucit

nityaṃ nāticaraṁl lābhe alābhe sapta pūrayan

14

vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ

nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayo

15

na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran

maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan

16

yāḥ kāś cij jīvatā śakyāḥ kartum abhyudaya kriyāḥ

tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthita

17

tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ

saṃparityakta dharmātmā sunirṇiktātma kalmaṣa

18

nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ

na vaśe kasya cit tiṣṭhan sadharmā mātariśvana

19

etayā satataṃ vṛttyā carann evaṃ prakārayā

dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthita

20

nāhaṃ śvā carite mārge avīrya kṛpaṇocite

svadharmāt satatāpete rameyaṃ vīryavarjita

21

satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇa cakṣuṣā

upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi

22

[v]

evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ

avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata

23

kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ

āryā satyavatī bhīṣmas te ca rājapurohitāḥ

24

brāhmaṇāś ca mahātmānaḥ somapāḥ saṃśitavratāḥ

pauravṛddhāś ca ye tatra nivasanty asmad āśrayāḥ

prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam

25

niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ

tat samaṃ vacanaṃ kuntī mādrī ca samabhāṣatām

26

anye 'pi hy āśramāḥ santi ye śakyā bharatarṣabhaḥ

āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat

tvam eva bhavitā sārthaḥ svargasyāpi na saṃśaya

27

praṇidhāyendriya grāmaṃ bhartṛlokaparāyaṇe

tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapa

28

yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate

adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśaya

29

[p]

yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam

svavṛttim anuvartiṣye tām ahaṃ pitur avyayām

30

tyaktagrāmya sukhācāras tapyamāno mahat tapaḥ

valkalī phalamūlāśī cariṣyāmi mahāvane

31

agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛśan

kṛśaḥ parimitārāhaś cīracarma jaṭādhara

32

ś
tavātātapa sahaḥ kṣutpipāsāśramānvitaḥ

tapasā duścareṇedaṃ śarīram upaśoṣayan

33

ekāntaśīlī vimṛśan pakvāpakvena vartayan

pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan

34

vānaprasthajanasyāpi darśanaṃ kulavāsinām

nāpriyāṇy ācaraj jātu kiṃ punar grāmavāsinām

35

evam āraṇya śāstrāṇām ugram ugrataraṃ vidhim

kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt

36

[v]

ity evam uktvā bhārye te rājā kauravavaṃśajaḥ

tataś cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca

vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca

37

pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata

gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam

38

arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām

pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgava

39

tatas tasyānuyātrāṇi te caiva paricārakāḥ

rutvā bharata siṃhasya vividhāḥ karuṇā giraḥ

bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśu

40

uṣṇam aśruvimuñcantas taṃ vihāya mahīpatim

yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tad vaca

41

rutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane

dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata

42

rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ

jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim

43

sa caitraratham āsādya vāriṣeṇam atītya ca

himavantam atikramya prayayau gandhamādanam

44

rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ

uvāsa sa tadā rājā sameṣu viṣameṣu ca

45

indra dyumna saraḥ prāpya haṃsakūṭam atītya ca

śataśṛṅge mahārāja tāpasaḥ samapadyata
mystic occult| mystic occult
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 110