Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 111

Book 1. Chapter 111

The Mahabharata In Sanskrit


Book 1

Chapter 111

1

[व]

तत्रापि तपसि शरेष्ठे वर्तमानः स वीर्यवान

सिद्धचारणसंघानां बभूव परियदर्शनः

2

शुश्रूषुर अनहंवादी संयतात्मा जितेन्द्रियः

सवर्गं गन्तुं पराक्रान्तः सवेन वीर्येण भारत

3

केषां चिद अभवद भराता केषां चिद अभवत सखा

ऋषयस तव अपरे चैनं पुत्रवत पर्यपालयन

4

स तु कालेन महता पराप्य निष्कल्मषं तपः

बरह्मर्षिसदृशः पाण्डुर बभूव भरतर्षभ

5

सवर्गपारं तितीर्षन स शतशृङ्गाद उदङ्मुखः

परतस्थे सह पत्नीभ्याम अब्रुवंस तत्र तापसाः

उपर्य उपरि गच्छन्तः शैलराजम उदङ्मुखाः

6

दृष्टवन्तॊ गिरेर अस्य दुर्गान देशान बहून वयम

आक्रीडभूतान देवानां गन्धर्वाप्सरसां तथा

7

उद्यानानि कुबेरस्य समानि विषमाणि च

महानदी नितम्बांश च दुर्गांश च गिरिगह्वरान

8

सन्ति नित्यहिमा देशा निर्वृक्ष मृगपक्षिणः

सन्ति के चिन महावर्षा दुर्गाः के चिद दुरासदाः

9

अतिक्रामेन न पक्षी यान कुत एवेतरे मृगाः

वायुर एकॊ ऽतिगाद यत्र सिद्धाश च परमर्षयः

10

गच्छन्त्यौ शैलराजे ऽसमिन राजपुत्र्यौ कथं तव इमे

न सीदेताम अदुःखार्हे मा गमॊ भरतर्षभ

11

[प]

अप्रजस्य महाभागा न दवारं परिचक्षते

सवर्गे तेनाभितप्तॊ ऽहम अप्रजस तद बरवीमि वः

12

ऋणैश चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि

पितृदेवर्षिमनुजदेयैः शतसहस्रशः

13

एतानि तु यथाकालं यॊ न बुध्यति मानवः

न तस्य लॊकाः सन्तीति धर्मविद्भिः परतिष्ठितम

14

यज्ञैश च देवान परीणाति सवाध्यायतपसा मुनीन

पुत्रैः शराद्धैश पितॄंश चापि आनृशंस्येन मानवान

15

ऋषिदेव मनुष्याणां परिमुक्तॊ ऽसमि धर्मतः

पित्र्याद ऋणाद अनिर्मुक्तस तेन तप्ये तपॊधनाः

16

देहनाशे धरुवॊ नाशः पितॄणाम एष निश्चयः

इह तस्मात परजा हेतॊः परजायन्ते नरॊत्तमाः

17

यथैवाहं पितुः कषेत्रे सृष्टस तेन महात्मना

तथैवास्मिन मम कषेत्रे कथं वै संभवेत परजा

18

[तापसाह]

अस्ति वै तव धर्मात्मन विद्म देवॊपमं शुभम

अपत्यम अनघं राजन वयं दिव्येन चक्षुषा

19

दैवदिष्टं नरव्याघ्र कर्मणेहॊपपादय

अक्लिष्टं फलम अव्यग्रॊ विन्दते बुद्धिमान नरः

20

तस्मिन दृष्टे फले तात परयत्नं कर्तुम अर्हसि

अपत्यं गुणसंपन्नं लब्ध्वा परीतिम अपाप्स्यसि

21

[व]

तच छरुत्वा तापस वचः पाण्डुश चिन्तापरॊ ऽभवत

आत्मनॊ मृगशापेन जानन्न उपहतां करियाम

22

सॊ ऽबरवीद विजने कुन्तीं धर्मपत्नीं यशस्विनीम

अपत्यॊत्पादने यॊगम आपदि परसमर्थयन

23

अपत्यं नाम लॊकेषु परतिष्ठा धर्मसंहिता

इति कुन्ति विदुर धीराः शाश्वतं धर्मम आदितः

24

इष्टं दत्तं तपस तप्तं नियमश च सवनुष्ठितः

सर्वम एवानपत्यस्य न पावनम इहॊच्यते

25

सॊ ऽहम एवं विदित्वैतत परपश्यामि शुचिस्मिते

अनपत्यः शुभाँल लॊकान नावाप्स्यामीति चिन्तयन

26

मृगाभिशापान नष्टं मे परजनं हय अकृतात्मनः

नृशंसकारिणॊ भीरु यथैवॊपहतं तथा

27

इमे वै बन्धुदायादाः षट पुत्रा धर्मदर्शने

षड एवाबन्धु दायादाः पुत्रास ताञ शृणु मे पृथे

28

सवयं जातः परणीतश च परिक्रीतश च यः सुतः

पौनर्भवश च कानीनः सवैरिण्यां यश च जायते

29

दत्तः करीतः कृत्रिमश च उपगच्छेत सवयं च यः

सहॊढॊ जातरेताश च हीनयॊनिधृतश च यः

30

पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम

उत्तमाद अवराः पुंसः काङ्क्षन्ते पुत्रम आपदि

31

अपत्यं धर्मफलदं शरेष्ठं विन्दन्ति साधवः

आत्मशुक्राद अपि पृथे मनुः सवायम्भुवॊ ऽबरवीत

32

तस्मात परहेष्याम्य अद्य तवां हीनः परजननात सवयम

सदृशाच छरेयसॊ वा तवं विद्ध्य अपत्यं यशस्विनि

33

शृणु कुन्ति कथां चेमां शार दण्डायनीं परति

या वीर पत्नी गुरुभिर नियुक्तापत्य जन्मनि

34

पुष्पेण परयता सनाता निशि कुन्ति चतुष्पथे

वरयित्वा दविजं सिद्धं हुत्वा पुंसवने ऽनलम

35

कर्मण्य अवसिते तस्मिन सा तेनैव सहावसत

तत्र तरीञ जनयाम आस दुर्जयादीन महारथान

36

तथा तवम अपि कल्याणि बराह्मणात तपसाधिकात

मन्नियॊगाद यतक्षिप्रम अपत्यॊत्पादनं परति

1

[v]

tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān

siddhacāraṇasaṃghānāṃ babhūva priyadarśana

2

uśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ

svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata

3

keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā

ayas tv apare cainaṃ putravat paryapālayan

4

sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ

brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha

5

svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ

pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ

upary upari gacchantaḥ śailarājam udaṅmukhāḥ

6

dṛṣṭavanto girer asya durgān deśān bahūn vayam

ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā

7

udyānāni kuberasya samāni viṣamāṇi ca

mahānadī nitambāṃś ca durgāṃś ca girigahvarān

8

santi nityahimā deśā nirvṛkṣa mṛgapakṣiṇaḥ

santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ

9

atikrāmen na pakṣī yān kuta evetare mṛgāḥ

vāyur eko 'tigād yatra siddhāś ca paramarṣaya

10

gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime

na sīdetām aduḥkhārhe mā gamo bharatarṣabha

11

[p]

aprajasya mahābhāgā na dvāraṃ paricakṣate

svarge tenābhitapto 'ham aprajas tad bravīmi va

12

aiś caturbhiḥ saṃyuktā jāyante manujā bhuvi

pitṛdevarṣimanujadeyaiḥ śatasahasraśa

13

etāni tu yathākālaṃ yo na budhyati mānavaḥ

na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam

14

yajñaiś ca devān prīṇāti svādhyāyatapasā munīn

putraiḥ śrāddhaiś pitṝṃś cāpi ānṛśaṃsyena mānavān

15

ideva manuṣyāṇāṃ parimukto 'smi dharmataḥ

pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ

16

dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ

iha tasmāt prajā hetoḥ prajāyante narottamāḥ

17

yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā

tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā

18

[tāpasāh]

asti vai tava dharmātman vidma devopamaṃ śubham

apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā

19

daivadiṣṭaṃ naravyāghra karmaṇehopapādaya

akliṣṭaṃ phalam avyagro vindate buddhimān nara

20

tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi

apatyaṃ guṇasaṃpannaṃ labdhvā prītim apāpsyasi

21

[v]

tac chrutvā tāpasa vacaḥ pāṇḍuś cintāparo 'bhavat

ātmano mṛgaśāpena jānann upahatāṃ kriyām

22

so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm

apatyotpādane yogam āpadi prasamarthayan

23

apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā

iti kunti vidur dhīrāḥ śāvataṃ dharmam ādita

24

iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ

sarvam evānapatyasya na pāvanam ihocyate

25

so 'ham evaṃ viditvaitat prapaśyāmi śucismite

anapatyaḥ śubhāṁl lokān nāvāpsyāmīti cintayan

26

mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ

nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā

27

ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane

ṣaḍ evābandhu dāyādāḥ putrās tāñ śṛu me pṛthe

28

svayaṃ jātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ

paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate

29

dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ

sahoḍho jātaretāś ca hīnayonidhṛtaś ca ya

30

pūrvapūrvatamābhāve matvā lipseta vai sutam

uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi

31

apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ

ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt

32

tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam

sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini

33

śṛ
u kunti kathāṃ cemāṃ śāra daṇḍāyanīṃ prati

yā vīra patnī gurubhir niyuktāpatya janmani

34

puṣpeṇa prayatā snātā niśi kunti catuṣpathe

varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam

35

karmaṇy avasite tasmin sā tenaiva sahāvasat

tatra trīñ janayām āsa durjayādīn mahārathān

36

tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt

manniyogād yatakṣipram apatyotpādanaṃ prati
lazy days chapter 11| lazy days rv chapter 11
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 111