Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 122

Book 1. Chapter 122

The Mahabharata In Sanskrit


Book 1

Chapter 122

1

[वै]

ततॊ दरुपदम आसाद्य भरद्वाजः परतापवान

अब्रवीत पार्षतं राजन सखायं विद्धि माम इति

2

[दरुपद]

अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी

यन मां बरवीषि परसभं सखा ते ऽहम इति दविज

3

न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित

सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः

4

सौहृदान्य अपि जीर्यन्ते कालेन परिजीर्यताम

सौहृदं मे तवया हय आसीत पूर्वं सामर्थ्य बन्धनम

5

न सख्यम अजरं लॊके जातु दृश्येत कर्हि चित

कामॊ वैनं विहरति करॊधश चैनं परवृश्चति

6

मैवं जीर्णम उपासिष्ठाः सख्यं नवम उपाकुरु

आसीत सख्यं दविजश्रेष्ठ तवया मे ऽरथनिबन्धनम

7

न दरिद्रॊ वसुमतॊ नाविद्वान विदुषः सखा

शूरस्य न सखा कलीबः सखिपूर्वं किम इष्यते

8

ययॊर एव समं वित्तं ययॊर एव समं कुलम

तयॊः सख्यविवाहश च न तु पुष्टविपुष्टयॊः

9

नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा

नाराज्ञा संगतं राज्ञः सखिपूर्वं किम इष्यते

10

[वै]

दरुपदेनैवम उक्तस तु भारद्वाजः परतापवान

मुहूर्तं चिन्तयाम आस मन्युनाभिपरिप्लुतः

11

स विनिश्चित्य मनसा पाञ्चालं परति बुद्धिमान

जगाम कुरुमुख्यानां नगरं नागसाह्वयम

12

कुमारास तव अथ निष्क्रम्य समेता गजसाह्वयात

करीडन्तॊ वीटया तत्र वीराः पर्यचरन मुदा

13

पपात कूपे सा वीटा तेषां वै करीडतां तदा

न च ते परत्यपद्यन्त कर्म वीटॊपलब्धये

14

अथ दरॊणः कुमारांस तान दृष्ट्वा कृत्यवतस तदा

परहस्य मन्दं पैशल्याद अभ्यभाषत वीर्यवान

15

अहॊ नु धिग बलं कषात्रं धिग एतां वः कृतास्त्रताम

भरतस्यान्वये जाता ये वीटां नाधिगच्छत

16

एष मुष्टिर इषीकाणां मयास्त्रेणाभिमन्त्रितः

अस्य वीर्यं निरीक्षध्वं यद अन्यस्य न विद्यते

17

वेत्स्यामीषीकया वीटां ताम इषीकाम अथान्यया

ताम अन्यया समायॊगॊ वीटाया गरहणे मम

18

तद अपश्यन कुमारास ते विस्मयॊत्फुल्ललॊचनाः

अवेष्क्य चॊद्धृतां वीटां वीटा वेद्धारम अब्रुवन

19

अभिवादयामहे बरह्मन नैतद अन्येषु विद्यते

कॊ ऽसि कं तवाभिजानीमॊ वयं किं करवामहे

20

[दरॊण]

आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश च माम

स एव सुमहाबुद्धिः सांप्रतं परतिपत्स्यते

21

[वै]

तथेत्य उक्त्वा तु ते सर्वे भीष्मम ऊचुः पितामहम

बराह्मणस्य वचस तथ्यं तच च कर्मविशेषवत

22

भीष्मः शरुत्वा कुमाराणां दरॊणं तं परत्यजानत

युक्तरूपः स हि गुरुर इत्य एवम अनुचिन्त्य च

23

अथैनम आनीय तदा सवयम एव सुसत्कृतम

परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः

हेतुम आगमने तस्य दरॊणः सर्वं नयवेदयत

24

महर्षेर अग्निवेश्यस्य सकाशम अहम अच्युत

अस्त्रार्थम अगमं पूर्वं धनुर्वेद जिघृक्षया

25

बरह्म चारी विनीतात्मा जटिलॊ बहुलाः समाः

अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया

26

पाञ्चालराजपुत्रस तु यज्ञसेनॊ महाबलः

मया सहाकरॊद विद्यां गुरॊः शराम्यन समाहितः

27

स मे तत्र सखा चासीद उपकारी परियश च मे

तेनाहं सह संगम्य रतवान सुचिरं बत

बाल्यात परभृति कौरव्य सहाध्ययनम एव च

28

स समासाद्य मां तत्र परियकारी परियंवदः

अब्रवीद इति मां भीष्म वचनं परीतिवर्धनम

29

अहं परियतमः पुत्रः पितुर दरॊण महात्मनः

अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यॊ यदा तदा

30

तवद भॊज्यं भविता राज्यं सखे सत्येन ते शपे

मम भॊगाश च वित्तं च तवदधीनं सुखानि च

31

एवम उक्तः परवव्राज कृतास्त्रॊ ऽहं धनेप्सया

अभिषिक्तं च शरुत्वैनं कृतार्थॊ ऽसमीति चिन्तयन

32

परियं सखायं सुप्रीतॊ राज्यस्थं पुनर आव्रजम

संस्मरन संगमं चैव वचनं चैव तस्य तत

33

ततॊ दरुपदम आगम्य सखिपूर्वम अहं परभॊ

अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम इति

34

उपस्थितं तु दरुपदः सखिवच चाभिसंगतम

स मां निराकारम इव परहसन्न इदम अब्रवीत

35

अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी

यद आत्थ मां तवं परसभं सखा ते ऽहम इति दविज

36

न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित

सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः

37

नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा

नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते

38

दरुपदेनैवम उक्तॊ ऽहं मन्युनाभिपरिप्लुतः

अभ्यागच्छं कुरून भीष्म शिष्यैर अर्थी गुणान्वितैः

39

परतिजग्राह तं भीष्मॊ गुरुं पाण्डुसुतैः सह

पौत्रान आदाय तान सर्वान वसूनि विविधानि च

40

शिष्या इति ददौ राजन दरॊणाय विधिपूर्वकम

स च शिष्यान महेष्वासः परतिजग्राह कौरवान

41

परतिगृह्य च तान सर्वान दरॊणॊ वचनम अब्रवीत

रहस्य एकः परतीतात्मा कृतॊपसदनांस तदा

42

कार्यं मे काङ्क्षितं किं चिद धृदि संपरिवर्तते

कृतास्त्रैस तत परदेयं मे तद ऋतं वदतानघाः

43

तच छरुत्वा कौरवेयास ते तूष्णीम आसन विशां पते

अर्जुनस तु ततः सर्वं परतिजज्ञे परंतपः

44

ततॊ ऽरजुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः

परीतिपूर्वं परिष्वज्य पररुरॊद मुदा तदा

45

ततॊ दरॊणः पाण्डुपुत्रान अस्त्राणि विविधानि च

गराहयाम आस दिव्यानि मानुषाणि च वीर्यवान

46

राजपुत्रास तथैवान्ये समेत्य भरतर्षभ

अभिजग्मुस ततॊ दरॊणम अस्त्रार्थे दविजसत्तमम

वृष्णयश चान्धकाश चैव नानादेश्याश च पार्थिवाः

47

सूतपुत्रश च राधेयॊ गुरुं दरॊणम इयात तदा

सपर्धमानस तु पार्थेन सूतपुत्रॊ ऽतयमर्षणः

दुर्यॊधनम उपाश्रित्य पाण्डवान अत्यमन्यत

1

[vai]

tato drupadam āsādya bharadvājaḥ pratāpavān

abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti

2

[drupada]

akṛteyaṃ tava prajñā brahman nātisamañjasī

yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija

3

na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit

sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutai

4

sauhṛdāny api jīryante kālena parijīryatām

sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthya bandhanam

5

na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit

kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati

6

maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru

āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam

7

na daridro vasumato nāvidvān viduṣaḥ sakhā

ś
rasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate

8

yayor eva samaṃ vittaṃ yayor eva samaṃ kulam

tayoḥ sakhyavivāhaś ca na tu puṣṭavipuṣṭayo

9

nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā

nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate

10

[vai]

drupadenaivam uktas tu bhāradvājaḥ pratāpavān

muhūrtaṃ cintayām āsa manyunābhiparipluta

11

sa viniścitya manasā pāñcālaṃ prati buddhimān

jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam

12

kumārās tv atha niṣkramya sametā gajasāhvayāt

krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā

13

papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā

na ca te pratyapadyanta karma vīṭopalabdhaye

14

atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā

prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān

15

aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām

bharatasyānvaye jātā ye vīṭāṃ nādhigacchata

16

eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ

asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate

17

vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā

tām anyayā samāyogo vīṭāyā grahaṇe mama

18

tad apaśyan kumārās te vismayotphullalocanāḥ

aveṣkya coddhṛtāṃ vīṭāṃ vīṭā veddhāram abruvan

19

abhivādayāmahe brahman naitad anyeṣu vidyate

ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe

20

[droṇa]

ācakṣvadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām

sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate

21

[vai]

tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham

brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat

22

bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata

yuktarūpaḥ sa hi gurur ity evam anucintya ca

23

athainam ānīya tadā svayam eva susatkṛtam

paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ

hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat

24

maharṣer agniveśyasya sakāśam aham acyuta

astrārtham agamaṃ pūrvaṃ dhanurveda jighṛkṣayā

25

brahma cārī vinītātmā jaṭilo bahulāḥ samāḥ

avasaṃ tatra suciraṃ dhanurveda cikīrṣayā

26

pāñcālarājaputras tu yajñaseno mahābalaḥ

mayā sahākarod vidyāṃ guroḥ śrāmyan samāhita

27

sa me tatra sakhā cāsīd upakārī priyaś ca me

tenāhaṃ saha saṃgamya ratavān suciraṃ bata

bālyāt prabhṛti kauravya sahādhyayanam eva ca

28

sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ

abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam

29

ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ

abhiṣekṣyati māṃ rājye sapāñcālyo yadā tadā

30

tvad bhojyaṃ bhavitā rājyaṃ sakhe satyena te śape

mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca

31

evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā

abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan

32

priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam

saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat

33

tato drupadam āgamya sakhipūrvam ahaṃ prabho

abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti

34

upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam

sa māṃ nirākāram iva prahasann idam abravīt

35

akṛteyaṃ tava prajñā brahman nātisamañjasī

yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija

36

na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit

sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutai

37

nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā

nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate

38

drupadenaivam ukto 'haṃ manyunābhipariplutaḥ

abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitai

39

pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha

pautrān ādāya tān sarvān vasūni vividhāni ca

40

iṣyā iti dadau rājan droṇāya vidhipūrvakam

sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān

41

pratigṛhya ca tān sarvān droṇo vacanam abravīt

rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā

42

kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate

kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ

43

tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate

arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapa

44

tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ

prītipūrvaṃ pariṣvajya praruroda mudā tadā

45

tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca

grāhayām āsa divyāni mānuṣāṇi ca vīryavān

46

rājaputrās tathaivānye sametya bharatarṣabha

abhijagmus tato droṇam astrārthe dvijasattamam

vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ

47

sūtaputraś ca rādheyo guruṃ droṇam iyāt tadā

spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ

duryodhanam upāśritya pāṇḍavān atyamanyata
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 122