Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 130

Book 1. Chapter 130

The Mahabharata In Sanskrit


Book 1

Chapter 130

1

[वै]

धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम

मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत

2

धर्मनित्यः सदा पाण्डुर ममासीत परियकृद धितः

सर्वेषु जञातिषु तथा मयि तव आसीद विशेषतः

3

नास्य किं चिन न जानामि भॊजनादि चिकीर्षितम

निवेदयति नित्यं हि मम राज्यं धृतव्रतः

4

तस्य पुत्रॊ यथा पाण्डुस तथा धर्मपरायणः

गुणवाँल लॊकविख्यातः पौराणां च सुसंमतः

5

स कथं शक्यम अस्माभिर अपक्रष्टुं बलाद इतः

पितृपैतामहाद राज्यात ससहायॊ विशेषतः

6

भृता हि पाण्डुनामात्या बलं च सततं भृतम

भृताः पुत्राश च पौत्राश च तेषाम अपि विशेषतः

7

ते पुरा सत्कृतास तात पाण्डुना पौरवा जनाः

कथं युधिष्ठिरस्यार्थे न नॊ हन्युः सबान्धवान

8

[दुर]

एवम एतन मया तात भावितं दॊषम आत्मनि

दृष्ट्वा परकृतयः सर्वा अर्थमानेन यॊजिताः

9

धरुवम अस्मत सहायास ते भविष्यन्ति परधानतः

अर्थवर्गः सहामात्यॊ मत्संस्थॊ ऽदय महीपते

10

स भवान पाण्डवान आशु विवासयितुम अर्हति

मृदुनैवाभ्युपायेन नगरं वारणावतम

11

यदा परतिष्ठितं राज्यं मयि राजन भविष्यति

तदा कुन्ती सहापत्या पुनर एष्यति भारत

12

[धृ]

दुर्यॊधन ममाप्य एतद धृदि संपरिवर्तते

अभिप्रायस्य पापत्वान नैतत तु विवृणॊम्य अहम

13

न च भीष्मॊ न च दरॊणॊ न कषत्ता न च गौतमः

विवास्यमानान कौन्तेयान अनुमंस्यन्ति कर्हि चित

14

समा हि कौरवेयाणां वयम एते च पुत्रक

नैते विषमम इच्छेयुर धर्मयुक्ता मनस्विनः

15

ते वयं कौरवेयाणाम एतेषां च महात्मनाम

कथं न वध्यतां तात गच्छेम जगतस तथा

16

[दुर]

मध्यस्थः सततं भीष्मॊ दरॊणपुत्रॊ मयि सथितः

यतः पुत्रस ततॊ दरॊणॊ भविता नात्र सांशयः

17

कृपः शारद्वतश चैव यत एते तरयस ततः

दरॊणं च भागिनेयं च न स तयक्ष्यति कर्हि चित

18

कषत्तार्थ बद्धस तव अस्माकं परच्छन्नं तु यतः परे

न चैकः स समर्थॊ ऽसमान पाण्डवार्थे परबाधितुम

19

स विश्रब्धः पाण्डुपुत्रान सह मात्रा विवासय

वारणावतम अद्यैव नात्र दॊषॊ भविष्यति

20

विनिद्र करणं घॊरं हृदि शल्यम इवार्पितम

शॊकपावकम उद्भूतं कर्मणैतेन नाशय

1

[vai]

dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam

muhūrtam iva saṃcintya duryodhanam athābravīt

2

dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ

sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣata

3

nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam

nivedayati nityaṃ hi mama rājyaṃ dhṛtavrata

4

tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ

guṇavāṁl lokavikhyātaḥ paurāṇāṃ ca susaṃmata

5

sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ

pitṛpaitāmahād rājyāt sasahāyo viśeṣata

6

bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam

bhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣata

7

te purā satkṛtās tāta pāṇḍunā pauravā janāḥ

kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān

8

[dur]

evam etan mayā tāta bhāvitaṃ doṣam ātmani

dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ

9

dhruvam asmat sahāyās te bhaviṣyanti pradhānataḥ

arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate

10

sa bhavān pāṇḍavān āśu vivāsayitum arhati

mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam

11

yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati

tadā kuntī sahāpatyā punar eṣyati bhārata

12

[dhṛ]

duryodhana mamāpy etad dhṛdi saṃparivartate

abhiprāyasya pāpatvān naitat tu vivṛṇomy aham

13

na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ

vivāsyamānān kaunteyān anumaṃsyanti karhi cit

14

samā hi kauraveyāṇāṃ vayam ete ca putraka

naite viṣamam iccheyur dharmayuktā manasvina

15

te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām

kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā

16

[dur]

madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ

yataḥ putras tato droṇo bhavitā nātra sāṃśaya

17

kṛpaḥ śāradvataś caiva yata ete trayas tataḥ

droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit

18

kṣattārtha baddhas tv asmākaṃ pracchannaṃ tu yataḥ pare

na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum

19

sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya

vāraṇāvatam adyaiva nātra doṣo bhaviṣyati

20

vinidra karaṇaṃ ghoraṃ hṛdi śalyam ivārpitam

śokapāvakam udbhūtaṃ karmaṇaitena nāśaya
ancient history israel prolegomena| ancient history israel prolegomena
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 130