Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 136

Book 1. Chapter 136

The Mahabharata In Sanskrit


Book 1

Chapter 136

1

[वै]

तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान

विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः

2

पुरॊचने तथा हृष्टे कौन्तेयॊ ऽथ युधिष्ठिरः

भीमसेनार्जुनौ चैव यमौ चॊवाच धर्मवित

3

अस्मान अयं सुविश्वस्तान वेत्ति पापः पुरॊचनः

वञ्चितॊ ऽयं नृशंसात्मा कालं मन्ये पलायने

4

आयुधागारम आदीप्य दग्ध्वा चैव पुरॊचनम

षट पराणिनॊ निधायेह दरवामॊ ऽनभिलक्षिताः

5

अथ दानापदेशेन कुन्ती बराह्मण भॊजनम

चक्रे निशि महद राजन्न आजग्मुस तत्र यॊषितः

6

ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत

जग्मुर निशि गृहान एव समनुज्ञाप्य माधवीम

7

निषादी पञ्च पुत्रा तु तस्मिन भॊज्ये यदृच्छया

अन्नार्थिनी समभ्यागात सपुत्रा कालचॊदिता

8

सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला

सह सर्वैः सुतै राजंस तस्मिन्न एव निवेशने

सुष्वाप विगतज्ञाना मृतकल्पा नराधिप

9

अथ परवाते तुमुले निशि सुप्ते जने विभॊ

तद उपादीपयद भीमः शेते यत्र पुरॊचनः

10

ततः परतापः सुमहाञ शब्दश चैव विभावसॊः

परादुरासीत तदा तेन बुबुधे सजनव्रजः

11

[पौराह]

दुर्यॊधन परयुक्तेन पापेनाकृतबुद्धिना

गृहम आत्मविनाशाय कारितं दाहितं च यत

12

अहॊ धिग धृतराष्ट्रस्य बुद्धिर नातिसमञ्जसी

यः शुचीन पाण्डवान बालान दाहयाम आस मन्त्रिणा

13

दिष्ट्या तव इदानीं पापात्मा दग्धॊ ऽयम अतिदुर्मतिः

अनागसः सुविश्वस्तान यॊ ददाह नरॊत्तमान

14

[वै]

एवं ते विलपन्ति सम वारणावतका जनाः

परिवार्य गृहं तच च तस्थू रात्रौ समन्ततः

15

पाण्डवाश चापि ते राजन मात्रा सह सुदुःखिताः

बिलेन तेन निर्गत्य जग्मुर गूढम अलक्षिताः

16

तेन निद्रॊपरॊधेन साध्वसेन च पाण्डवाः

न शेकुः सहसा गन्तुं सह मात्रा परंतपाः

17

भीमसेनस तु राजेन्द्र भीमवेगपराक्रमः

जगाम भरातॄन आदाय सर्वान मातरम एव च

18

सकन्धम आरॊप्य जननीं यमाव अङ्केन वीर्यवान

पार्थौ गृहीत्वा पाणिभ्यां भरातरौ सुमहाबलौ

19

तरसा पादपान भञ्जन महीं पद्भ्यां विदारयन

स जगामाशु तेजस्वी वातरंहा वृकॊदरः

1

[vai]

tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān

viśvastān iva saṃlakṣya harṣaṃ cakre purocana

2

purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ

bhīmasenārjunau caiva yamau covāca dharmavit

3

asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ

vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane

4

yudhāgāram ādīpya dagdhvā caiva purocanam

ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ

5

atha dānāpadeśena kuntī brāhmaṇa bhojanam

cakre niśi mahad rājann ājagmus tatra yoṣita

6

tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata

jagmur niśi gṛhān eva samanujñāpya mādhavīm

7

niṣādī pañca putrā tu tasmin bhojye yadṛcchayā

annārthinī samabhyāgāt saputrā kālacoditā

8

sā pītvā madirāṃ mattā saputrā madavihvalā

saha sarvaiḥ sutai rājaṃs tasminn eva niveśane

suṣvāpa vigatajñānā mṛtakalpā narādhipa

9

atha pravāte tumule niśi supte jane vibho

tad upādīpayad bhīmaḥ śete yatra purocana

10

tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ

prādurāsīt tadā tena bubudhe sajanavraja

11

[paurāh]

duryodhana prayuktena pāpenākṛtabuddhinā

gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat

12

aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī

yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā

13

diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ

anāgasaḥ suviśvastān yo dadāha narottamān

14

[vai]

evaṃ te vilapanti sma vāraṇāvatakā janāḥ

parivārya gṛhaṃ tac ca tasthū rātrau samantata

15

pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ

bilena tena nirgatya jagmur gūḍham alakṣitāḥ

16

tena nidroparodhena sādhvasena ca pāṇḍavāḥ

na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ

17

bhīmasenas tu rājendra bhīmavegaparākramaḥ

jagāma bhrātṝn ādāya sarvān mātaram eva ca

18

skandham āropya jananīṃ yamāv aṅkena vīryavān

pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau

19

tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan

sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ
polyglot bible bagster| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 136