Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 141

Book 1. Chapter 141

The Mahabharata In Sanskrit


Book 1

Chapter 141

1

[वै]

भीमसेनस तु तं दृष्ट्वा राक्षसं परहसन्न इव

भगिनीं परति संक्रुद्धम इदं वचनम अब्रवीत

2

किं ते हिडिम्ब एतैर वा सुखसुप्तैः परबॊधितैः

माम आसादय दुर्बुद्धे तरसा तवं नराशन

3

मय्य एव परहरैहि तवं न सत्रियं हन्तुम अर्हसि

विशेषतॊ ऽनपकृते परेणापकृते सति

4

न हीयं सववशा बाला कामयत्य अद्य माम इह

चॊदितैषा हय अनङ्गेन शरीरान्तर चारिणा

भगिनी तव दुर्बुद्धे राक्षसानां यशॊहर

5

तवन नियॊगेन चैवेयं रूपं मम समीक्ष्य च

कामयत्य अद्य मां भीरुर नैषा दूषयते कुलम

6

अनङ्गेन कृते दॊषे नेमां तवम इह राक्षस

मयि तिष्ठति दुष्टात्मन न सत्रियं हन्तुम अर्हसि

7

समागच्छ मया सार्धम एकेनैकॊ नराशन

अहम एव नयिष्यामि तवाम अद्य यमसादनम

8

अद्य ते तलनिष्पिष्टं शिरॊ राक्षस दीर्यताम

कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः

9

अद्य गात्राणि करव्यादाः शयेना गॊमायवश च ते

कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे

10

कषणेनाद्य करिष्ये ऽहम इदं वनम अकण्टकम

पुरस्ताद दूषितं नित्यं तवया भक्षयता नरान

11

अद्य तवां भगिनी पापकृष्यमाणं मया भुवि

दरक्षत्य अद्रिप्रतीकाशं सिंहेनेव महाद्विपम

12

निराबाधास तवयि हते मया राक्षसपांसन

वनम एतच चरिष्यन्ति पुरुषा वनचारिणः

13

[हि]

गर्जितेन वृथा किं ते कत्थितेन च मानुष

कृत्वैतत कर्मणा सर्वं कत्थेथा माचिरं कृथाः

14

बलिनं मन्यसे यच च आत्मानम अपराक्रमम

जञास्यस्य अद्य समागम्य मयात्मानं बलाधिकम

15

न तावद एतान हिंसिष्ये सवपन्त्व एते यथासुखम

एष तवाम एव दुर्बुद्धे निहन्म्य अद्याप्रियं वदम

16

पीत्वा तवासृग गात्रेभ्यस ततः पश्चाद इमान अपि

हनिष्यामि ततः पश्चाद इमां विप्रियकारिणीम

17

[वै]

एवम उक्त्वा ततॊ बाहुं परगृह्या पुरुषादकः

अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम

18

तस्याभिपततस तूर्णं भीमॊ भीमपराक्रमः

वेगेन परहृतं बाहुं निजग्राह हसन्न इव

19

निगृह्य तं बलाद भीमॊ विस्फुरन्तं चकर्ष ह

तस्माद देशाद धनूंष्य अष्टौ सिंहः कषुद्रमृगं यथा

20

ततः स राक्षसः करुद्धः पाण्डवेन बलाद धृतः

भीमसेनं समालिङ्ग्य वयनदद भैरवं रवम

21

पुनर भीमॊ बलाद एनं विचकर्ष महाबलः

मा शब्दः सुखसुप्तानां भरातॄणां मे भवेद इति

22

अन्यॊन्यं तौ समासाद्य विचकर्षतुर ओजसा

राक्षसॊ भीमसेनश च विक्रमं चक्रतुः परम

23

बभञ्जतुर महावृक्षाँल लताश चाकर्षतुस ततः

मत्ताव इव सुसंरब्धौ वारणौ षष्टिहायनौ

24

तयॊः शब्देन महता विबुद्धास ते नरर्षभाः

सह मात्रा तु ददृशुर हिडिम्बाम अग्रतः सथिताम

1

[vai]

bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva

bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt

2

kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ

mām āsādaya durbuddhe tarasā tvaṃ narāśana

3

mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi

viśeṣato 'napakṛte pareṇāpakṛte sati

4

na hīyaṃ svavaśā bālā kāmayaty adya mām iha

coditaiṣā hy anaṅgena śarīrāntara cāriṇā

bhaginī tava durbuddhe rākṣasānāṃ yaśohara

5

tvan niyogena caiveyaṃ rūpaṃ mama samīkṣya ca

kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam

6

anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa

mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi

7

samāgaccha mayā sārdham ekenaiko narāśana

aham eva nayiṣyāmi tvām adya yamasādanam

8

adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām

kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasa

9

adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te

karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe

10

kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam

purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān

11

adya tvāṃ bhaginī pāpakṛṣyamāṇaṃ mayā bhuvi

drakṣaty adripratīkāśaṃ siṃheneva mahādvipam

12

nirābādhās tvayi hate mayā rākṣasapāṃsana

vanam etac cariṣyanti puruṣā vanacāriṇa

13

[hi]

garjitena vṛthā kiṃ te katthitena ca mānuṣa

kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ

14

balinaṃ manyase yac ca ātmānam aparākramam

jñāsyasy adya samāgamya mayātmānaṃ balādhikam

15

na tāvad etān hiṃsiṣye svapantv ete yathāsukham

eṣa tvām eva durbuddhe nihanmy adyāpriyaṃ vadam

16

pītvā tavāsṛg gātrebhyas tataḥ paścād imān api

haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm

17

[vai]

evam uktvā tato bāhuṃ pragṛhyā puruṣādakaḥ

abhyadhāvata saṃkruddho bhīmasenam ariṃdamam

18

tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ

vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva

19

nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha

tasmād deśād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā

20

tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ

bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam

21

punar bhīmo balād enaṃ vicakarṣa mahābalaḥ

mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti

22

anyonyaṃ tau samāsādya vicakarṣatur ojasā

rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param

23

babhañjatur mahāvṛkṣāṁl latāś cākarṣatus tataḥ

mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau

24

tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ

saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 141