Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 142

Book 1. Chapter 142

The Mahabharata In Sanskrit


Book 1

Chapter 142

1

[वै]

परबुद्धास ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम

विस्मिताः पुरुषा वयाघ्रा बभूवुः पृथया सह

2

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा

उवाच मधुरं वाक्यं सान्त्वपूर्वम इदं शनैः

3

कस्य तवं सुरगर्भाभे का चासि वरवर्णिनि

केन कार्येण सुश्रॊणि कुतश चागमनं तव

4

यदि वास्य वनस्यासि देवता यदि वाप्सराः

आचक्ष्व मम तत सर्वं किमर्थं चेह तिष्ठसि

5

[हिडिम्बा]

यद एतत पश्यसि वनं नीलमेघनिभं महत

निवासॊ राक्षसस्यैतद धिडिम्बस्य ममैव च

6

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि

भरात्रा संप्रेषिताम आर्ये तवां सपुत्रां जिघांसता

7

करूर बुद्धेर अहं तस्य वचनाद आगता इह

अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम

8

ततॊ ऽहं सर्वभूतानां भावे विचरता शुभे

चॊदिता तव पुत्रस्य मन्मथेन वशानुगा

9

ततॊ वृतॊ मया भर्ता तव पुत्रॊ महाबलः

अपनेतुं च यतितॊ न चैव शकितॊ मया

10

चिरायमाणां मां जञात्वा ततः स पुरुषादकः

सवयम एवागतॊ हन्तुम इमान सर्वांस तवात्मजान

11

स तेन मम कान्तेन तव पुत्रेण धीमता

बलाद इतॊ विनिष्पिष्य वयपकृष्टॊ महात्मना

12

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम

पश्यध्वं युधि विक्रान्ताव एतौ तौ नरराक्षसौ

13

[वै]

तस्या शरुत्वैव वचनम उत्पपात युधिष्ठिरः

अर्जुनॊ नकुलश चैव सहदेवश च वीर्यवान

14

तौ ते ददृशुर आसक्तौ विकर्षन्तौ परस्परम

काङ्क्षमाणौ जयं चैव सिंहाव इव रणॊत्कटौ

15

ताव अन्यॊन्यं समाश्लिष्य विकर्षन्तौ परस्परम

दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः

16

वसुधा रेणुसंवीतौ वसुधाधरसंनिभौ

विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ

17

राक्षसेन तथा भीमं कलिश्यमानं निरीक्ष्य तु

उवाचेदं वचः पार्थः परहसञ शनकैर इव

18

भीम मा भैर महाबाहॊ न तवां बुध्यामहे वयम

समेतं भीमरूपेण परसुप्ताः शरमकर्शिताः

19

साहाय्ये ऽसमि सथितः पार्थ यॊधयिष्यामि राक्षसम

नकुलः सहदेवश च मातरं गॊपयिष्यति

20

[भम]

उदासीनॊ निरीक्षस्व न कार्यः संभ्रमस तवया

न जात्व अयं पुनर जीवेन मद्बाह्वन्तरम आगतः

21

[आर्ज]

किम अनेन चिरं भीम जीवता पापरक्षसा

गन्तव्यं नचिरं सथातुम इह शक्यम अरिंदम

22

पुरा संरज्यते पराची पुरा संध्या परवर्तते

रौद्रे मुहूर्ते रक्षांसि परबलानि भवन्ति च

23

तवरस्व भीम मा करीड जहि रक्षॊ विभीषणम

पुरा विकुरुते मायां भुजयॊः सारम अर्पय

24

[वै]

अर्जुनेनैवम उक्तस तु भीमॊ भीमस्य रक्षसः

उत्क्षिप्याभ्रामयद देहं तूर्णं गुणशताधिकम

25

[भम]

वृथा मांसैर वृथा पुष्टॊ वृथा वृद्धॊ वृथा मतिः

वृथा मरणम अर्हस तवं वृथाद्य न भविष्यसि

26

[आर्ज]

अथ वा मन्यसे भारं तवम इमं राक्षसं युधि

करॊमि तव साहाय्यं शीघ्रम एव निहन्यताम

27

अथ वाप्य अहम एवैनं हनिष्यामि वृकॊदर

कृतकर्मा परिश्रान्तः साधु तावद उपारम

28

[वै]

तस्य तद वचनं शरुत्वा भीमसेनॊ ऽतयमर्षणः

निष्पिष्यैनं बलाद भूमौ पशुमारम अमारयत

29

स मार्यमाणॊ भीमेन ननाद विपुलं सवनम

पूरयंस तद वनं सर्वं जलार्द्र इव दुन्दुभिः

30

भुजाभ्यां यॊक्त्रयित्वा तं बलवान पाण्डुनन्दनः

मध्ये भङ्क्त्वा सबलवान हर्षयाम आस पाण्डवान

31

हिडिम्बं निहतं दृष्ट्वा संहृष्टास ते तरस्विनः

अपूजयन नरव्याघ्रं भीमसेनम अरिंदमम

32

अभिपूज्य महात्मानं भीमं भीमपराक्रमम

पुनर एवार्जुनॊ वाक्यम उवाचेदं वृकॊदरम

33

नदूरे नगरं मन्ये वनाद अस्माद अहं परभॊ

शीघ्रं गच्छाम भद्रं ते न नॊ विद्यात सुयॊधनः

34

ततः सर्वे तथेत्य उक्त्वा सह मात्रा परंतपाः

परययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी

1

[vai]

prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam

vismitāḥ puruṣā vyāghrā babhūvuḥ pṛthayā saha

2

tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā

uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanai

3

kasya tvaṃ suragarbhābhe kā cāsi varavarṇini

kena kāryeṇa suśroṇi kutaś cāgamanaṃ tava

4

yadi vāsya vanasyāsi devatā yadi vāpsarāḥ

cakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi

5

[hiḍimbā]

yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat

nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca

6

tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini

bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā

7

krūra buddher ahaṃ tasya vacanād āgatā iha

adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam

8

tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe

coditā tava putrasya manmathena vaśānugā

9

tato vṛto mayā bhartā tava putro mahābalaḥ

apanetuṃ ca yatito na caiva śakito mayā

10

cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ

svayam evāgato hantum imān sarvāṃs tavātmajān

11

sa tena mama kāntena tava putreṇa dhīmatā

balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā

12

vikarṣantau mahāvegau garjamānau parasparam

paśyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau

13

[vai]

tasyā śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ

arjuno nakulaś caiva sahadevaś ca vīryavān

14

tau te dadṛśur āsaktau vikarṣantau parasparam

kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau

15

tāv anyonyaṃ samāśliṣya vikarṣantau parasparam

dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ raja

16

vasudhā reṇusaṃvītau vasudhādharasaṃnibhau

vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau

17

rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu

uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva

18

bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam

sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ

19

sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam

nakulaḥ sahadevaś ca mātaraṃ gopayiṣyati

20

[bhm]

udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā

na jātv ayaṃ punar jīven madbāhvantaram āgata

21

[
rj]

kim anena ciraṃ bhīma jīvatā pāparakṣasā

gantavyaṃ naciraṃ sthātum iha śakyam ariṃdama

22

purā saṃrajyate prācī purā saṃdhyā pravartate

raudre muhūrte rakṣāṃsi prabalāni bhavanti ca

23

tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam

purā vikurute māyāṃ bhujayoḥ sāram arpaya

24

[vai]

arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ

utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam

25

[bhm]

vṛthā māṃsair vṛthā puṣṭo vṛthā vṛddho vṛthā matiḥ

vṛthā maraṇam arhas tvaṃ vṛthādya na bhaviṣyasi

26

[
rj]

atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi

karomi tava sāhāyyaṃ śīghram eva nihanyatām

27

atha vāpy aham evainaṃ haniṣyāmi vṛkodara

kṛtakarmā pariśrāntaḥ sādhu tāvad upārama

28

[vai]

tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ

niṣpiṣyainaṃ balād bhūmau paśumāram amārayat

29

sa māryamāṇo bhīmena nanāda vipulaṃ svanam

pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhi

30

bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ

madhye bhaṅktvā sabalavān harṣayām āsa pāṇḍavān

31

hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭs te tarasvinaḥ

apūjayan naravyāghraṃ bhīmasenam ariṃdamam

32

abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam

punar evārjuno vākyam uvācedaṃ vṛkodaram

33

nadūre nagaraṃ manye vanād asmād ahaṃ prabho

śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhana

34

tataḥ sarve tathety uktvā saha mātrā paraṃtapāḥ

prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī
the apostolic bible polyglot| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 142