Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 147

Book 1. Chapter 147

The Mahabharata In Sanskrit


Book 1

Chapter 147

1

[वै]

तयॊर दुःखितयॊर वाक्यम अतिमात्रं निशम्य तत

भृशं दुःखपरीताङ्गी कन्या ताव अभ्यभाषत

2

किम इदं भृशदुःखार्तौ रॊरवीथॊ अनाथवत

ममापि शरूयतां किं चिच छरुत्वा च करियतां कषमम

3

धर्मतॊ ऽहं परित्याज्या युवयॊर नात्र संशयः

तयक्तव्यां मां परित्यज्य तरातं सर्वं मयैकया

4

इत्य अर्थम इष्यते ऽपत्यं तारयिष्यति माम इति

तस्मिन्न उपस्थिते काले तरतं पलववन मया

5

इह वा तारयेद दुर्गाद उत वा परेत्य तारयेत

सर्वथा तारयेत पुत्रः पुत्र इत्य उच्यते बुधैः

6

आकाङ्क्षन्ते च दौहित्रान अपि नित्यं पितामहाः

तान सवयं वै परित्रास्ये रक्षन्ती जीवितं पितुः

7

भराता च मम बालॊ ऽयं गते लॊकम अमुं तवयि

अचिरेणैव कालेन विनश्येत न संशयः

8

ताते ऽपि हि गते सवर्गे विनष्टे च ममानुजे

पिण्डः पितॄणां वयुच्छिद्येत तत तेषाम अप्रियं भवेत

9

पित्रा तयक्ता तथा मात्रा भरात्रा चाहम असंशयम

दुःखाद दुःखतरं पराप्य मरियेयम अतथॊचिता

10

तवयि तव अरॊगे निर्मुक्ते माता भराता च मे शिशुः

संतानश चैव पिण्डश च परतिष्ठास्यत्य असंशयम

11

आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल

स कृच्छ्रान मॊचयात्मानं मां च धर्मेण यॊजय

12

अनाथा कृपणा बाला यत्र कव चन गामिनी

भविष्यामि तवया तात विहीना कृपणा बत

13

अथ वाहं करिष्यामि कुलस्यास्य विमॊक्षणम

फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम

14

अथ वा यास्यसे तत्र तयक्त्वा मां दविजसत्तम

पीडिताहं भविष्यामि तद अवेक्षस्व माम अपि

15

तद अस्मदर्थं धर्मार्थं परसवार्थं च सत्तम

आत्मानं परिरक्षस्व तयक्तव्यां मां च संत्यज

16

अवश्य करणीये ऽरथे मां तवां कालॊ ऽतयगाद अयम

तवया दत्तेन तॊयेन भविष्यन्ति हितं च मे

17

किं नव अतः परमं दुःखं यद वयं सवर्गते तवयि

याचमानाः पराद अन्नं परिधावेमहि शववत

18

तवयि तव अरॊगे निर्मुक्ते कलेशाद अस्मात सबान्धवे

अमृते वसती लॊके भविष्यामि सुखान्विता

19

एवं बहुविधं तस्या निशम्य परिदेवितम

पिता माता च सा चैव कन्या पररुरुदुस तरयः

20

ततः पररुदितान सर्वान निशम्याथ सुतस तयॊः

उत्फुल्लनयनॊ बालः कलम अव्यक्तम अब्रवीत

21

मा रॊदीस तात मा मातर मा सवसस तवम इति बरुवन

परहसन्न इव सर्वांस तान एकैकं सॊ ऽपसर्पति

22

ततः स तृणम आदाय परहृष्टः पुनर अब्रवीत

अनेन तं हनिष्यामि राक्षसं पुरुषादकम

23

तथापि तेषां दुःखेन परीतानां निशम्य तत

बालस्य वाक्यम अव्यक्तं हर्षः समभवन महान

24

अयं काल इति जञात्वा कुन्ती समुपसृत्य तान

गतासून अमृतेनेव जीवयन्तीदम अब्रवीत

1

[vai]

tayor duḥkhitayor vākyam atimātraṃ niśamya tat

bhṛśaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata

2

kim idaṃ bhṛśaduḥkhārtau roravītho anāthavat

mamāpi śrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam

3

dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ

tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā

4

ity artham iṣyate 'patyaṃ tārayiṣyati mām iti

tasminn upasthite kāle tarataṃ plavavan mayā

5

iha vā tārayed durgād uta vā pretya tārayet

sarvathā tārayet putraḥ putra ity ucyate budhai

6

kāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ

tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pitu

7

bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi

acireṇaiva kālena vinaśyeta na saṃśaya

8

tāte 'pi hi gate svarge vinaṣṭe ca mamānuje

piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet

9

pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam

duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā

10

tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ

saṃtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṃśayam

11

tmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila

sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya

12

anāthā kṛpaṇā bālā yatra kva cana gāminī

bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata

13

atha vāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam

phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram

14

atha vā yāsyase tatra tyaktvā māṃ dvijasattama

pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api

15

tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama

ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja

16

avaśya karaṇīye 'rthe māṃ tvāṃ kālo 'tyagād ayam

tvayā dattena toyena bhaviṣyanti hitaṃ ca me

17

kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi

yācamānāḥ parād annaṃ paridhāvemahi śvavat

18

tvayi tv aroge nirmukte kleśād asmāt sabāndhave

amṛte vasatī loke bhaviṣyāmi sukhānvitā

19

evaṃ bahuvidhaṃ tasyā niśamya paridevitam

pitā mātā ca sā caiva kanyā prarurudus traya

20

tataḥ praruditān sarvān niśamyātha sutas tayoḥ

utphullanayano bālaḥ kalam avyaktam abravīt

21

mā rodīs tāta mā mātar mā svasas tvam iti bruvan

prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati

22

tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt

anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam

23

tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat

bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān

24

ayaṃ kāla iti jñātvā kuntī samupasṛtya tān

gatāsūn amṛteneva jīvayantīdam abravīt
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 147