Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 156

Book 1. Chapter 156

The Mahabharata In Sanskrit


Book 1

Chapter 156

1

[वै]

एतच छरुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन

सर्वे चास्वस्थ मनसॊ बभूवुस ते महारथाः

2

ततः कुन्तीसुतान दृष्ट्वा विभ्रान्तान गतचेतसः

युधिष्ठिरम उवाचेदं वचनं सत्यवादिनी

3

चिररात्रॊषिताः समेह बराह्मणस्य निवेशने

रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर

4

यानीह रमणीयानि वनान्य उपवनानि च

सर्वाणि तानि दृष्टानि पुनः पुनर अरिंदम

5

पुनर दृष्टानि तान्य एव परीणयन्ति न नस तथा

भैक्षं च न तथा वीर लभ्यते कुरुनन्दन

6

ते वयं साधु पाञ्चालान गच्छाम यदि मन्यसे

अपूर्व दर्शनं तात रमणीयं भविष्यति

7

सुभिक्षाश चैव पाञ्चालाः शरूयन्ते शत्रुकर्शन

यज्ञसेनश च राजासौ बरह्मण्य इति शुश्रुमः

8

एकत्र चिरवासॊ हि कषमॊ न च मतॊ मम

ते तत्र साधु गच्छामॊ यदि तवं पुत्र मन्यसे

9

[य]

भवत्या यन मतं कार्यं तद अस्माकं परं हितम

अनुजांस तु न जानामि गच्छेयुर नेति वा पुनः

10

[वै]

ततः कुन्ती भीमसेनम अर्जुनं यमजौ तथा

उवाच गमनं ते च तथेत्य एवाब्रुवंस तदा

11

तत आमन्त्र्य तं विप्रं कुन्ती राजन सुतैः सह

परतस्थे नगरीं रम्यां दरुपदस्य महात्मनः

1

[vai]

etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan

sarve cāsvastha manaso babhūvus te mahārathāḥ

2

tataḥ kuntīsutān dṛṣṭvā vibhrāntān gatacetasaḥ

yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī

3

cirarātroṣitāḥ smeha brāhmaṇasya niveśane

ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira

4

yānīha ramaṇīyāni vanāny upavanāni ca

sarvāṇi tāni dṛṣṭni punaḥ punar ariṃdama

5

punar dṛṣṭni tāny eva prīṇayanti na nas tathā

bhaikṣaṃ ca na tathā vīra labhyate kurunandana

6

te vayaṃ sādhu pāñcālān gacchāma yadi manyase

apūrva darśanaṃ tāta ramaṇīyaṃ bhaviṣyati

7

subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana

yajñasenaś ca rājāsau brahmaṇya iti śuśruma

8

ekatra ciravāso hi kṣamo na ca mato mama

te tatra sādhu gacchāmo yadi tvaṃ putra manyase

9

[y]

bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam

anujāṃs tu na jānāmi gaccheyur neti vā puna

10

[vai]

tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā

uvāca gamanaṃ te ca tathety evābruvaṃs tadā

11

tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha

pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ
women of faith forgotten truth| women of faith forgotten truth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 156