Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 16

Book 1. Chapter 16

The Mahabharata In Sanskrit


Book 1

Chapter 16

1

[स]

ततॊ ऽभरशिखराकारैर गिरिशृङ्गैर अलंकृतम

मन्दरं पर्वत वरं लता जालसमावृतम

2

नानाविहगसंघुष्टं नाना दंष्ट्रि समाकुलम

किंनरैर अप्सरॊभिश च देवैर अपि च सेवितम

3

एकादश सहस्राणि यॊजनानां समुच्छ्रितम

अधॊ भूमेः सहस्रेषु तावत्स्व एव परतिष्ठितम

4

तम उद्धर्तुं न शक्ता वै सर्वे देवगणास तदा

विष्णुम आसीनम अभ्येत्य बरह्माणं चेदम अब्रुवन

5

भवन्ताव अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम

मन्दरॊद्धरणे यत्नः करियतां च हिताय नः

6

तथेति चाब्रवीद विष्णुर बरह्मणा सह भार्गव

ततॊ ऽनन्तः समुत्थाय बरह्मणा परिचॊदितः

नारायणेन चाप्य उक्तस तस्मिन कर्मणि वीर्यवान

7

अथ पर्वतराजानं तम अनन्तॊ महाबलः

उज्जहार बलाद बरह्मन सवनं सवनौकसम

8

ततस तेन सुराः सार्धं समुद्रम उपतस्थिरे

तम ऊचुर अमृतार्थाय निर्मथिष्यामहे जलम

9

अपां पतिर अथॊवाच ममाप्य अंशॊ भवेत ततः

सॊढास्मि विपुलं मर्दं मन्दरभ्रमणाद इति

10

ऊचुश च कूर्मराजानम अकूपारं सुरासुराः

गिरेर अधिष्ठानम अस्य भवान भवितुम अर्हति

11

कूर्मेण तु तथेत्य उक्त्वा पृष्ठम अस्य समर्पितम

तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रॊ ऽभयपीडयत

12

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम

देवा मथितुम आरब्धाः समुद्रं निधिम अम्भसाम

अमृतार्थिनस ततॊ बरह्मन सहिता दैत्यदानवाः

13

एकम अन्तम उपाश्लिष्टा नागराज्ञॊ महासुराः

विबुधाः सहिताः सर्वे यतः पुच्छं ततः सथिताः

14

अनन्तॊ भगवान देवॊ यतॊ नारायणस ततः

शिर उद्यम्य नागस्य पुनः पुनर अवाक्षिपत

15

वासुकेर अथ नागस्य सहसाक्षिप्यतः सुरैः

सधूमाः सार्चिषॊ वाता निष्पेतुर असकृन मुखात

16

ते धूमसंघाः संभूता मेघसंघाः सविद्युतः

अभ्यवर्षन सुरगणाञ शरमसंताप कर्शितान

17

तस्माच च गिरिकूटाग्रात परच्युताः पुष्पवृष्टयः

सुरासुरगणान माल्यैः सर्वतः समवाकिरन

18

बभूवात्र महाघॊषॊ महामेघरवॊपमः

उदधेर मथ्यमानस्य मन्दरेण सुरासुरैः

19

तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा

विलयं समुपाजग्मुः शतशॊ लवणाम्भसि

20

वारुणानि च भूतानि विविधानि महीधरः

पातालतलवासीनि विलयं समुपानयत

21

तस्मिंश च भराम्यमाणे ऽदरौ संघृष्यन्तः परस्परम

नयपतन पतगॊपेताः पर्वताग्रान महाद्रुमाः

22

तेषां संघर्षजश चाग्निर अर्चिर्भिः परज्वलन मुहुः

विद्युद्भिर इव नीलाभ्रम आवृणॊन मन्दरं गिरिम

23

ददाह कुञ्जरांश चैव सिंहांश चैव विनिःसृतान

विगतासूनि सर्वाणि सत्त्वानि विविधानि च

24

तम अग्निम अमर शरेष्ठः परदहन्तं ततस ततः

वारिणा मेघजेनेन्द्रः शमयाम आस सर्वतः

25

ततॊ नानाविधास तत्र सुस्रुवुः सागराम्भसि

महाद्रुमाणां निर्यासा बहवश चौषधी रसाः

26

तेषाम अमृतवीर्याणां रसानां पयसैव च

अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात

27

अथ तस्य समुद्रस्य तज जातम उदकं पयः

रसॊत्तमैर विमिश्रं च ततः कषीराद अभूद घृतम

28

ततॊ बरह्माणम आसीनं देवा वरदम अब्रुवन

शरान्ताः सम सुभृशं बरह्मन नॊद्भवत्य अमृतं च तत

29

ऋते नारायणं देवं दैत्या नागॊत्तमास तथा

चिरारब्धम इदं चापि सागरस्यापि मन्थनम

30

ततॊ नारायणं देवं बरह्मा वचनम अब्रवीत

विधत्स्वैषां बलं विष्णॊ भवान अत्र परायणम

31

[विस्णु]

बलं ददामि सर्वेषां कर्मैतद ये समास्थिताः

कषॊभ्यतां कलशः सर्वैर मन्दरः परिवर्त्यताम

32

[सूत]

नारायण वचः शरुत्वा बलिनस ते महॊदधेः

तत पयः सहिता भूयश चक्रिरे भृशम आकुलम

33

ततः शतसहस्रांशुः समान इव सागरात

परसन्नभाः समुत्पन्नः सॊमः शीतांशुर उज्ज्वलः

34

शरीर अनन्तरम उत्पन्ना घृतात पाण्डुरवासिनी

सुरा देवी समुत्पन्ना तुरगः पाण्डुरस तथा

35

कौस्तुभश च मणिर दिव्य उत्पन्नॊ ऽमृतसंभवः

मरीचिविकचः शरीमान नारायण उरॊगतः

36

शरीः सुरा चैव सॊमश च तुरगश च मनॊजवः

यतॊ देवास ततॊ जग्मुर आदित्यपथम आश्रिताः

37

धन्वन्तरिस ततॊ देवॊ वपुष्मान उदतिष्ठत

शवेतं कमण्डलुं बिभ्रद अमृतं यत्र तिष्ठति

38

एतद अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः

अमृतार्थे महान नादॊ ममेदम इति जल्पताम

39

ततॊ नारायणॊ मायाम आस्थितॊ मॊहिनीं परभुः

सत्री रूपम अद्भुतं कृत्वा दानवान अभिसंश्रितः

40

ततस तद अमृतं तस्यै ददुस ते मूढचेतसः

सत्रियै दानव दैतेयाः सर्वे तद्गतमानसाः

1

[s]

tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam

mandaraṃ parvata varaṃ latā jālasamāvṛtam

2

nānāvihagasaṃghuṣṭaṃ nānā daṃṣṭri samākulam

kiṃnarair apsarobhiś ca devair api ca sevitam

3

ekādaśa sahasrāṇi yojanānāṃ samucchritam

adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam

4

tam uddhartuṃ na śaktā vai sarve devagaṇās tadā

viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan

5

bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām

mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya na

6

tatheti cābravīd viṣṇur brahmaṇā saha bhārgava

tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ

nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān

7

atha parvatarājānaṃ tam ananto mahābalaḥ

ujjahāra balād brahman savanaṃ savanaukasam

8

tatas tena surāḥ sārdhaṃ samudram upatasthire

tam ūcur amṛtārthāya nirmathiṣyāmahe jalam

9

apāṃ patir athovāca mamāpy aṃśo bhavet tataḥ

soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti

10

cuś ca kūrmarājānam akūpāraṃ surāsurāḥ

girer adhiṣṭhānam asya bhavān bhavitum arhati

11

kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam

tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat

12

manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim

devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām

amṛtārthinas tato brahman sahitā daityadānavāḥ

13

ekam antam upāśliṣṭā nāgarājño mahāsurāḥ

vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ

14

ananto bhagavān devo yato nārāyaṇas tataḥ

śira udyamya nāgasya punaḥ punar avākṣipat

15

vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ

sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt

16

te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ

abhyavarṣan suragaṇāñ śramasaṃtāpa karśitān

17

tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ

surāsuragaṇān mālyaiḥ sarvataḥ samavākiran

18

babhūvātra mahāghoṣo mahāmegharavopamaḥ

udadher mathyamānasya mandareṇa surāsurai

19

tatra nānā jalacarā viniṣpiṣṭā mahādriṇā

vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi

20

vāruṇāni ca bhūtāni vividhāni mahīdharaḥ

pātālatalavāsīni vilayaṃ samupānayat

21

tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam

nyapatan patagopetāḥ parvatāgrān mahādrumāḥ

22

teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ

vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim

23

dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān

vigatāsūni sarvāṇi sattvāni vividhāni ca

24

tam agnim amara śreṣṭhaḥ pradahantaṃ tatas tataḥ

vāriṇā meghajenendraḥ śamayām āsa sarvata

25

tato nānāvidhās tatra susruvuḥ sāgarāmbhasi

mahādrumāṇāṃ niryāsā bahavaś cauṣadhī rasāḥ

26

teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca

amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt

27

atha tasya samudrasya taj jātam udakaṃ payaḥ

rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam

28

tato brahmāṇam āsīnaṃ devā varadam abruvan

śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat

29

te nārāyaṇaṃ devaṃ daityā nāgottamās tathā

cirārabdham idaṃ cāpi sāgarasyāpi manthanam

30

tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt

vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam

31

[visṇu]

balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ

kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām

32

[sūta]

nārāyaṇa vacaḥ śrutvā balinas te mahodadheḥ

tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam

33

tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt

prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvala

34

rīr anantaram utpannā ghṛtāt pāṇḍuravāsinī

surā devī samutpannā turagaḥ pāṇḍuras tathā

35

kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ

marīcivikacaḥ śrīmān nārāyaṇa urogata

36

rīḥ surā caiva somaś ca turagaś ca manojavaḥ

yato devās tato jagmur ādityapatham āśritāḥ

37

dhanvantaris tato devo vapuṣmān udatiṣṭhata

śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati

38

etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ

amṛtārthe mahān nādo mamedam iti jalpatām

39

tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ

strī rūpam adbhutaṃ kṛtvā dānavān abhisaṃśrita

40

tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ

striyai dānava daiteyāḥ sarve tadgatamānasāḥ
yucatan before and after the conquest| yucatan before and after the conquest
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 16