Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 161

Book 1. Chapter 161

The Mahabharata In Sanskrit


Book 1

Chapter 161

1

[ग]

अथ तस्याम अदृश्यायां नृपतिः काममॊहितः

पातनं शत्रुसंघानां पपात धरणीतले

2

तस्मिन निपतिते भूमाव अथ सा चारुहासिनी

पुनः पीनायतश्रॊणी दर्शयाम आस तं नृपम

3

अथावभाषे कल्याणी वाचा मधुरया नृपम

तं कुरूणां कुलकरं कामाभिहत चेतसम

4

उत्तिष्ठॊत्तिष्ठ भद्रं ते न तवम अर्हस्य अरिंदम

मॊहं नृपतिशार्दूल गन्तुम आविष्कृतः कषितौ

5

एवम उक्तॊ ऽथ नृपतिर वाचा मधुरया तदा

ददर्श विपुलश्रॊणीं ताम एवाभिमुखे सथिताम

6

अथ ताम असितापाङ्गीम आबभाषे नराधिपः

मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा

7

साधु माम असितापाङ्गे कामार्तं मत्तकाशिनि

भजस्व भजमानं मां पराणा हि परजहन्ति माम

8

तवदर्थं हि विशालाक्षि माम अयं निशितैः शरैः

कामः कमलगर्भाभे परतिविध्यन न शाम्यति

9

गरस्तम एवम अनाक्रन्दे भद्रे काममहाहिना

सा तवं पीनायतश्रॊणिपर्याप्नुहि शुभानने

10

तवय्य अधीना हि मे पराणा किंनरॊद्गीत भाषिणि

चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने

11

न हय अहं तवदृते भीरु शक्ष्ये जीवितुम आत्मना

तस्मात कुरु विशालाक्षि मय्य अनुक्रॊशम अङ्गने

12

भक्तं माम असितापाङ्गे न परित्यक्तुम अर्हसि

तवं हि मां परीतियॊगेन तरातुम अर्हसि भामिनि

13

गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि

विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते

14

[तपती]

नाहम ईशात्मनॊ राजन कन्यापितृमती हय अहम

मयि चेद अस्ति ते परीतिर याचस्व पितरं मम

15

यथा हि ते मया पराणाः संगृहीता नरेश्वर

दर्शनाद एव भूयस तवं तथा पराणान ममाहरः

16

न चाहम ईशा देहस्य तस्मान नृपतिसत्तम

समीपं नॊपगच्छामि न सवतन्त्रा हि यॊषितः

17

का हि सर्वेषु लॊकेषु विश्रुताभिजनं नृपम

कन्या नाभिलषेन नाथं भर्तारं भक्त वत्सलम

18

तस्माद एवंगते काले याचस्व पितरं मम

आदित्यं परणिपातेन तपसा नियमेन च

19

स चेत कामयते दातुं तव माम अरिमर्दन

भविष्याम्य अथ ते राजन सततं वशवर्तिनी

20

अहं हि तपती नाम सावित्र्य अवरजा सुता

अस्य लॊकप्रदीपस्य सवितुः कषत्रियर्षभ

1

[g]

atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ

pātanaṃ śatrusaṃghānāṃ papāta dharaṇītale

2

tasmin nipatite bhūmāv atha sā cāruhāsinī

punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam

3

athāvabhāṣe kalyāṇī vācā madhurayā nṛpam

taṃ kurūṇāṃ kulakaraṃ kāmābhihata cetasam

4

uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama

mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau

5

evam ukto 'tha nṛpatir vācā madhurayā tadā

dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām

6

atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ

manmathāgniparītātmā saṃdigdhākṣarayā girā

7

sādhu mām asitāpāṅge kāmārtaṃ mattakāśini

bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām

8

tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ

kāmaḥ kamalagarbhābhe pratividhyan na śāmyati

9

grastam evam anākrande bhadre kāmamahāhinā

sā tvaṃ pīnāyataśroṇiparyāpnuhi śubhānane

10

tvayy adhīnā hi me prāṇā kiṃnarodgīta bhāṣiṇi

cāru sarvānavadyāṅgi padmendu sadṛśānane

11

na hy ahaṃ tvadṛte bhīru śakṣye jīvitum ātmanā

tasmāt kuru viśālākṣi mayy anukrośam aṅgane

12

bhaktaṃ mām asitāpāṅge na parityaktum arhasi

tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini

13

gāndharveṇa ca māṃ bhīru vivāhenaihi sundari

vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate

14

[tapatī]

nāham īśātmano rājan kanyāpitṛmatī hy aham

mayi ced asti te prītir yācasva pitaraṃ mama

15

yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara

darśanād eva bhūyas tvaṃ tathā prāṇān mamāhara

16

na cāham īśā dehasya tasmān nṛpatisattama

samīpaṃ nopagacchāmi na svatantrā hi yoṣita

17

kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam

kanyā nābhilaṣen nāthaṃ bhartāraṃ bhakta vatsalam

18

tasmād evaṃgate kāle yācasva pitaraṃ mama

ādityaṃ praṇipātena tapasā niyamena ca

19

sa cet kāmayate dātuṃ tava mām arimardana

bhaviṣyāmy atha te rājan satataṃ vaśavartinī

20

ahaṃ hi tapatī nāma sāvitry avarajā sutā

asya lokapradīpasya savituḥ kṣatriyarṣabha
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 161