Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 165

Book 1. Chapter 165

The Mahabharata In Sanskrit


Book 1

Chapter 165

1

[आर्ज]

किंनिमित्तम अभूद वैरं विश्वामित्र वसिष्ठयॊः

वसतॊर आश्रमे पुण्ये शंस नः सर्वम एव तत

2

[ग]

इदं वासिष्ठम आख्यानं पुराणं परिचक्षते

पार्थ सर्वेषु लॊकेषु यथावत तन निबॊध मे

3

कन्यकुब्जे महान आसीत पार्थिवॊ भरतर्षभ

गाधीति विश्रुतॊ लॊके सत्यधर्मपरायणः

4

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः

विश्वामित्र इति खयातॊ बभूव रिपुमर्दनः

5

स चचार सहामात्यॊ मृगयां गहने वने

मृगान विध्यन वराहांश च रम्येषु मरु धन्वसु

6

वयायामकर्शितः सॊ ऽथ मृगलिप्सुः पिपासितः

आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं परति

7

तम आगतम अभिप्रेक्ष्य वसिष्ठः शरेष्ठभाग ऋषिः

विश्वामित्रं नरश्रेष्ठं परतिजग्राह पूजया

8

पाद्यार्घ्याचमनीयेन सवागतेन च भारत

तथैव परतिजग्राह वन्येन हविषा तथा

9

तस्याथ कामधुग धेनुर वसिष्ठस्य महात्मनः

उक्ता कामान परयच्छेति सा कामान दुदुहे ततः

10

गराम्यारण्या ओषधीश च दुदुहे पय एव च

षड्रसं चामृतरसं रसायनम अनुत्तमम

11

भॊजनीयानि पेयानि भक्ष्याणि विविधानि च

लेह्यान्य अमृतकल्पानि चॊष्याणि च तथार्जुन

12

तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः

सामात्यः सबलश चैव तुतॊष स भृशं नृपः

13

षड आयतां सुपार्श्वॊरुं तरिपृथुं पञ्च संवृताम

मण्डूकनेत्रां सवाकारां पीनॊधसम अनिन्दिताम

14

सुवालधिः शङ्कुकर्णां चारु शृङ्गां मनॊरमाम

पुष्टायत शिरॊग्रीवां विस्मितः सॊ ऽभिवीक्ष्य ताम

15

अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम

अब्रवीच च भृशं तुष्टॊ विश्वामित्रॊ मुनिं तदा

16

अर्बुदेन गवां बरह्मन मम राज्येन वा पुनः

नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने

17

[वस]

देवतातिथिपित्रर्थम आज्यार्थं च पयस्विनी

अदेया नन्दिनीयं मे राज्येनापि तवानघ

18

[विष्वामित्र]

कषत्रियॊ ऽहं भवान विप्रस तपःस्वाध्यायसाधनः

बराह्मणेषु कुतॊ वीर्यं परशान्तेषु धृतात्मसु

19

अर्बुदेन गवां यस तवं न ददासि ममेप्सिताम

सवधर्मं न परहास्यामि नयिष्ये ते बलेन गाम

20

[वस]

बलस्थश चासि राजा च बाहुवीर्यश च कषत्रियः

यथेच्छसि तथा कषिप्रं कुरु तवं मा विचारय

21

[ग]

एवम उक्तस तदा पार्थ विश्वामित्रॊ बलाद इव

हंसचन्द्र परतीकाशां नन्दिनीं तां जहार गाम

22

कशा दण्डप्रतिहता काल्यमाना ततस ततः

हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी

23

आगम्याभिमुखी पार्थ तस्थौ भगवद उन्मुखी

भृशं च ताड्यमानापि न जगामाश्रमात ततः

24

[वस]

शृणॊमि ते रवं भद्रे विनदन्त्याः पुनः पुनः

बलाद धृयसि मे नन्दिक्षमावान बराह्मणॊ हय अहम

25

[ग]

सा तु तेषां बलान नन्दी बलानां भरतर्षभ

विश्वामित्र भयॊद्विग्ना वसिष्ठं समुपागमत

26

[गौह]

पाषाण दण्डाभिहतां करन्दन्तीं माम अनाथवत

विश्वामित्रबलैर घॊरैर भगवन किम उपेक्षसे

27

[ग]

एवं तस्यां तदा पर्थ धर्षितायां महामुनिः

न चुक्षुभे न धैर्याच च विचचाल धृतव्रतः

28

[वस]

कषत्रियाणां बलं तेजॊ बराह्मणानां कषमा बलम

कषमा मां भजते तस्माद गम्यतां यदि रॊचते

29

[गौह]

किं नु तयक्तास्मि भगवन यद एवं मां परभाषसे

अत्यक्ताहं तवया बरह्मन न शक्या नयितुं बलात

30

[वस]

न तवां तयजामि कल्याणि सथीयतां यदि शक्यते

दृढेन दाम्ना बद्ध्वैव वत्सस ते हरियते बलात

31

[ग]

सथीयताम इति तच छरुत्वा वसिष्ठस्या पयस्विनी

ऊर्ध्वाञ्चित शिरॊग्रीवा परबभौ घॊरदर्शना

32

करॊधरक्तेक्षणा सा गौर हम्भार वधन सवना

विश्वामित्रस्य तत सैन्यं वयद्रावयत सर्वशः

33

कशाग्र दण्डाभिहता काल्यमाना ततस ततः

करॊधा दीप्तेक्षणा करॊधं भूय एव समादधे

34

आदित्य इव मध्याह्ने करॊधा दीप्तवपुर बभौ

अङ्गारवर्षं मुञ्चन्ती मुहुर वालधितॊ महत

35

असृजत पह्लवान पुच्छाच छकृतः शबराञ शकान

मूत्रतश चासृजच्च चापि यवनान करॊधमूर्च्छिता

36

पुण्ड्रान किरातान दरमिडान सिंहलान बर्बरांस तथा

तथैव दारदान मलेच्छान फेनतः सा ससर्ज ह

37

तैर विषृष्टैर महत सैन्यं नाना मलेच्छ गणैस तदा

नानावरण संछन्नैर नानायुध धरैस तथा

अवाकीर्यत संरब्धैर विश्वामित्रस्य पश्यतः

38

एकैकश च तदा यॊधः पञ्चभिः सप्तभिर वृतः

अस्त्रवर्षेण महता काल्यमानं बलं ततः

परभग्नं सर्वतस तरस्तं विश्वामित्रस्य पश्यतः

39

न च पराणैर वियुज्यन्ते के चित ते सैनिकास तदा

विश्वामित्रस्य संक्रुद्धैर वासिष्ठैर भरतर्षभ

40

विश्वामित्रस्य सैन्यं तु काल्यमानं तरियॊजनम

करॊशमानं भयॊद्विग्नं तरातारं नाध्यगच्छत

41

दृष्ट्वा तन महद आश्चर्यं बरह्मतेजॊ भवं तदा

विश्वामित्रः कषत्रभावान निर्विण्णॊ वाक्यम अब्रवीत

42

धिग बलं कषत्रियबलं बरह्मतेजॊबलं बलम

बलाबलं विनिश्चित्य तप एव परं बलम

43

स राज्यस्फीतम उत्सृज्य तां च दीप्तां नृप शरियम

भॊगांश च पृष्ठतः कृत्वा तपस्य एव मनॊ दधे

44

स गत्वा तपसा सिद्धिं लॊकान विष्टभ्य तेजसा

तताप सर्वान दीप्तौजा बराह्मणत्वम अवाप च

अपिवच च सुतं सॊमम इन्द्रेण सह कौशिकः

1

[
rj]

kiṃnimittam abhūd vairaṃ viśvāmitra vasiṣṭhayoḥ

vasator āśrame puṇye śaṃsa naḥ sarvam eva tat

2

[g]

idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate

pārtha sarveṣu lokeṣu yathāvat tan nibodha me

3

kanyakubje mahān āsīt pārthivo bharatarṣabha

gādhīti viśruto loke satyadharmaparāyaṇa

4

tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ

viśvāmitra iti khyāto babhūva ripumardana

5

sa cacāra sahāmātyo mṛgayāṃ gahane vane

mṛgān vidhyan varāhāṃś ca ramyeṣu maru dhanvasu

6

vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ

ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati

7

tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ

viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā

8

pādyārghyācamanīyena svāgatena ca bhārata

tathaiva pratijagrāha vanyena haviṣā tathā

9

tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ

uktā kāmān prayaccheti sā kāmān duduhe tata

10

grāmyāraṇyā oṣadhīś ca duduhe paya eva ca

ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam

11

bhojanīyāni peyāni bhakṣyāṇi vividhāni ca

lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna

12

taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ

sāmātyaḥ sabalaś caiva tutoṣa sa bhṛśaṃ nṛpa

13

aḍ āyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām

maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām

14

suvāladhiḥ śaṅkukarṇāṃ cāru śṛṅgāṃ manoramām

puṣṭāyata śirogrīvāṃ vismitaḥ so 'bhivīkṣya tām

15

abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm

abravīc ca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā

16

arbudena gavāṃ brahman mama rājyena vā punaḥ

nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune

17

[vas]

devatātithipitrartham ājyārthaṃ ca payasvinī

adeyā nandinīyaṃ me rājyenāpi tavānagha

18

[viṣvāmitra]

kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ

brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu

19

arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām

svadharmaṃ na prahāsyāmi nayiṣye te balena gām

20

[vas]

balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ

yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya

21

[g]

evam uktas tadā pārtha viśvāmitro balād iva

haṃsacandra pratīkāśāṃ nandinīṃ tāṃ jahāra gām

22

kaśā daṇḍapratihatā kālyamānā tatas tataḥ

hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī

23

gamyābhimukhī pārtha tasthau bhagavad unmukhī

bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tata

24

[vas]

śṛ
omi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ

balād dhṛyasi me nandikṣamāvān brāhmaṇo hy aham

25

[g]

sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha

viśvāmitra bhayodvignā vasiṣṭhaṃ samupāgamat

26

[gauh]

pāṣāṇa daṇḍābhihatāṃ krandantīṃ mām anāthavat

viśvāmitrabalair ghorair bhagavan kim upekṣase

27

[g]

evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ

na cukṣubhe na dhairyāc ca vicacāla dhṛtavrata

28

[vas]

kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam

kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate

29

[gauh]

kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase

atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt

30

[vas]

na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate

dṛḍhena dāmnā baddhvaiva vatsas te hriyate balāt

31

[g]

sthīyatām iti tac chrutvā vasiṣṭhasyā payasvinī

ūrdhvāñcita śirogrīvā prababhau ghoradarśanā

32

krodharaktekṣaṇā sā gaur hambhāra vadhana svanā

viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśa

33

kaśāgra daṇḍābhihatā kālyamānā tatas tataḥ

krodhā dīptekṣaṇā krodhaṃ bhūya eva samādadhe

34

ditya iva madhyāhne krodhā dīptavapur babhau

aṅgāravarṣaṃ muñcantī muhur vāladhito mahat

35

asṛjat pahlavān pucchāc chakṛtaḥ śabarāñ śakān

mūtrataś cāsṛjacc cāpi yavanān krodhamūrcchitā

36

puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā

tathaiva dāradān mlecchān phenataḥ sā sasarja ha

37

tair viṣṛṣair mahat sainyaṃ nānā mleccha gaṇais tadā

nānāvaraṇa saṃchannair nānāyudha dharais tathā

avākīryata saṃrabdhair viśvāmitrasya paśyata

38

ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ

astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ

prabhagnaṃ sarvatas trastaṃ viśvāmitrasya paśyata

39

na ca prāṇair viyujyante ke cit te sainikās tadā

viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha

40

viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam

krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata

41

dṛṣṭvā tan mahad āścaryaṃ brahmatejo bhavaṃ tadā

viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt

42

dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam

balābalaṃ viniścitya tapa eva paraṃ balam

43

sa rājyasphītam utsṛjya tāṃ ca dīptāṃ nṛpa śriyam

bhogāṃś ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe

44

sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā

tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca

apivac ca sutaṃ somam indreṇa saha kauśikaḥ
web part error a web part or web form control on this page canno| latex no page number on title page
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 165