Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 169

Book 1. Chapter 169

The Mahabharata In Sanskrit


Book 1

Chapter 169

1

[ग]

आश्रमस्था ततः पुत्रम अदृश्यन्ती वयजायत

शक्तेः कुलकरं राजन दवितीयम इव शक्तिनम

2

जातकर्मादिकास तस्य करियाः स मुनिपुंगवः

पौत्रस्य भरतश्रेष्ठ चकार भगवान सवयम

3

परासुश च यतस तेन वसिष्ठः सथापितस तदा

गर्भस्थेन ततॊ लॊके पराशर इति समृतः

4

अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा

जन्मप्रभृति तस्मिंश च पितरीव वयवर्तत

5

स तात इति विप्रर्षिं वसिष्ठं परत्यभाषत

मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप

6

तातेति परिपूर्णार्थं तस्य तन मधुरं वचः

अदृश्यन्त्य अश्रुपूर्णाक्षी शृण्वन्ती तम उवाच ह

7

मा तात तात तातेति न ते तातॊ महामुनिः

रक्षसा भक्षितस तात तव तातॊ वनान्तरे

8

मन्यसे यं तु तातेति नैष तातस तवानघ

आर्यस तव एष पिता तस्य पितुस तव महात्मनः

9

स एवम उक्तॊ दुःखार्तः सत्यवाग ऋषिसत्तमः

सर्वलॊकविनाशाय मतिं चक्रे महामनाः

10

तं तथा निश्चितात्मानं महात्मानं महातपाः

वसिष्ठॊ वारयाम आस हेतुना येन तच छृणु

11

[वस]

कृतवीर्य इति खयातॊ बभूव नृपतिः कषितौ

याज्यॊ वेदविदां लॊके भृगूणां पार्थिवर्षभः

12

स तान अग्रभुजस तात धान्येन च धनेन च

सॊमान्ते तर्पयाम आस विपुलेन विशां पतिः

13

तस्मिन नृपतिशार्दूले सवर्याते ऽथ कदा चन

बभूव तत कुलेयानां दरव्यकार्यम उपस्थितम

14

ते भृगूणां धनं जञात्वा राजानः सर्व एव ह

याचिष्णवॊ ऽभिजग्मुस तांस तात भार्गव सत्तमान

15

भूमौ तु निदधुः के चिद भृगवॊ धनभक्षयम

ददुः के चिद दविजातिभ्यॊ जञात्वा कषत्रियतॊ भयम

16

भृगवस तु ददुः के चित तेषां वित्तं यथेप्सितम

कषत्रियाणां तदा तात कारणान्तर दर्शनात

17

ततॊ महीतलं तात कषत्रियेण यदृच्छया

खानताधिगतं वित्तं केन चिद भृगुवेश्मनि

तद वित्तं ददृशुः सर्वे समेताः कषत्रियर्षभाः

18

अवमन्य ततः कॊपाद भृगूंस ताञ शरणागतान

निजघ्नुस ते महेष्वासाः सर्वांस तान निशितैः शरैः

आ गर्भाद अनुकृन्तन्तश चेरुश चैव वसुंधराम

19

तत उच्छिद्यमानेषु भृगुष्व एवं भयात तदा

भृगुपत्न्यॊ गिरिं तात हिमवन्तं परपेदिरे

20

तासाम अन्यतमा गर्भं भयाद दाधार तैजसम

ऊरुणैकेन वामॊरुर भर्तुः कुलविवृद्धये

ददृशुर बराह्मणीं तां ते दीप्यमानां सवतेजसा

21

अथ गर्भः स भित्त्वॊरुं बराह्मण्या निर्जगाम ह

मुष्णन दृष्टीः कषत्रियाणां मध्याह्न इव भास्करः

ततश चक्षुर वियुक्तास ते गिरिदुर्गेषु बभ्रमुः

22

ततस ते मॊघसंकल्पा भयार्ताः कषत्रियर्षभाः

बरह्मणीं शरणं जग्मुर दृष्ट्यर्थं ताम अनिन्दिताम

23

ऊचुश चैनां महाभागां कषत्रियास ते विचेतसः

जयॊतिः परहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः

24

भगवत्याः परसादेन गच्छेत कषत्रं सचक्षुषम

उपारम्य च गच्छेम सहिताः पापकर्मणः

25

सपुत्रा तवं परसादं नः सर्वेषां कर्तुम अर्हसि

पुनर दृष्टिप्रदानेन राज्ञः संत्रातुम अर्हसि

1

[g]

āśramasthā tataḥ putram adṛśyantī vyajāyata

śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam

2

jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ

pautrasya bharataśreṣṭha cakāra bhagavān svayam

3

parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā

garbhasthena tato loke parāśara iti smṛta

4

amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā

janmaprabhṛti tasmiṃś ca pitarīva vyavartata

5

sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata

mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa

6

tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ

adṛśyanty aśrupūrṇākṣī śṛvantī tam uvāca ha

7

mā tāta tāta tāteti na te tāto mahāmuniḥ

rakṣasā bhakṣitas tāta tava tāto vanāntare

8

manyase yaṃ tu tāteti naiṣa tātas tavānagha

āryas tv eṣa pitā tasya pitus tava mahātmana

9

sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ

sarvalokavināśāya matiṃ cakre mahāmanāḥ

10

taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ

vasiṣṭho vārayām āsa hetunā yena tac chṛṇu

11

[vas]

kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau

yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabha

12

sa tān agrabhujas tāta dhānyena ca dhanena ca

somānte tarpayām āsa vipulena viśāṃ pati

13

tasmin nṛpatiśārdūle svaryāte 'tha kadā cana

babhūva tat kuleyānāṃ dravyakāryam upasthitam

14

te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha

yāciṣṇavo 'bhijagmus tāṃs tāta bhārgava sattamān

15

bhūmau tu nidadhuḥ ke cid bhṛgavo dhanabhakṣayam

daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam

16

bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam

kṣatriyāṇāṃ tadā tāta kāraṇāntara darśanāt

17

tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā

khānatādhigataṃ vittaṃ kena cid bhṛguveśmani

tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ

18

avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān

nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śarai

ā
garbhād anukṛntantaś ceruś caiva vasuṃdharām

19

tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā

bhṛgupatnyo giriṃ tāta himavantaṃ prapedire

20

tāsām anyatamā garbhaṃ bhayād dādhāra taijasam

ūruṇaikena vāmorur bhartuḥ kulavivṛddhaye

dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā

21

atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha

muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ

tataś cakṣur viyuktās te giridurgeṣu babhramu

22

tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ

brahmaṇīṃ araṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām

23

cuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ

jyotiḥ prahīṇā duḥkhārtāḥ śāntārciṣa ivāgnaya

24

bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam

upāramya ca gacchema sahitāḥ pāpakarmaṇa

25

saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi

punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi
virgil the georgic| virgil the georgic
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 169