Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 171

Book 1. Chapter 171

The Mahabharata In Sanskrit


Book 1

Chapter 171

1

[आुर्व]

उक्तवान अस्मि यां करॊधात परतिज्ञां पितरस तदा

सर्वलॊकविनाशाय न सा मे वितथा भवेत

2

वृथा रॊषा परतिज्ञॊ हि नाहं जीवितुम उत्सहे

अनिस्तीर्णॊ हि मां रॊषॊ दहेद अग्निर इवारणिम

3

यॊ हि कारणतः करॊधं संजातं कषन्तुम अर्हति

नालं स मनुजः सम्यक तरिवर्गं परिरक्षितुम

4

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता

सथाने रॊषः परयुक्तः सयान नृपैः सवर्गजिगीषुभिः

5

अश्रौषम अहम ऊरुस्थॊ गर्भशय्या गतस तदा

आरावं मातृवर्गस्य भृगूणां कषत्रियैर वधे

6

सामरैर हि यदा लॊकैर भृगूणां कषत्रियाधमैः

आगर्भॊत्सादनं कषान्तं तदा मां मन्युर आविषत

7

आपूर्ण कॊशाः किल मे मातरः पितरस तथा

भयात सर्वेषु लॊकेषु नाधिजग्मुः परायणम

8

तान भृगूणां तदा दारान कश चिन नाभ्यवपद्यत

यदा तदा दधारेयम ऊरुणैकेन मां शुभा

9

परतिषेद्धा हि पापस्य यदा लॊकेषु विद्यते

तदा सर्वेषु लॊकेषु पापकृन नॊपपद्यते

10

यदा तु परतिषेद्धारं पापॊ न लभते कव चित

तिष्ठन्ति बहवॊ लॊके तदा पापेषु कर्मसु

11

जानन्न अपि च यन पापं शक्तिमान न नियच्छति

ईशः सन सॊ ऽपि तेनैव कर्मणा संप्रयुज्यते

12

राजभिश चेश्वरैश चैव यदि वै पितरॊ मम

शक्तैर न शकिता तरातुम इष्टं मत्वेह जीवितुम

13

अत एषाम अहं करुद्धॊ लॊकानाम ईश्वरॊ ऽदय सन

भवतां तु वचॊ नाहम अलं समतिवर्तितुम

14

मम चापि भवेद एतद ईश्वरस्य सतॊ महत

उपेक्षमाणस्य पुनर लॊकानां किल्बिषाद भयम

15

यश चायं मन्युजॊ मे ऽगनिर लॊकान आदातुम इच्च्छति

दहेद एष च माम एव निगृहीतः सवतेजसा

16

भवतां च विजानामि सर्वलॊकहितेप्सुताम

तस्माद विदध्वं यच छरेयॊ लॊकानां मम चेश्वराः

17

[पितरह]

य एष मन्युजस ते ऽगनिर लॊकान आदातुम इच्छति

अप्सु तं मुञ्च भद्रं ते लॊका हय अप्सु परतिष्ठिताः

18

आपॊ मयाः सर्वरसाः सर्वम आपॊ मयं जगत

तस्माद अप्सु विमुञ्चेमं करॊधाग्निं दविजसत्तम

19

अयं तिष्ठतु ते विप्र यदीच्छसि महॊदधौ

मन्युजॊ ऽगनिर दहन्न आपॊ लॊका हय आपॊ मयाः समृताः

20

एवं परतिज्ञां सत्येयं तवानघ भविष्यति

न चैव सामरा लॊका गमिष्यन्ति पराभवम

21

[वस]

ततस तं करॊधजं तात और्वॊ ऽगनिं वरुणालये

उत्ससर्ग स चैवाप उपयुङ्क्ते महॊदधौ

22

महद धय शिरॊ भूत्वा यत तद वेदविदॊ विदुः

तम अङ्गिम उद्गिरन वक्त्रात पिबत्य आपॊ महॊदधौ

23

तस्मात तवम अपि भद्रं ते न लॊकान हन्तुम अर्हसि

पराशर परान धर्माञ जानञ जञानवतां वर

1

[
urva]

uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā

sarvalokavināśāya na sā me vitathā bhavet

2

vṛthā roṣā pratijño hi nāhaṃ jīvitum utsahe

anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim

3

yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati

nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum

4

aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā

sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhi

5

aśrauṣam aham ūrustho garbhaśayyā gatas tadā

ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe

6

sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ

āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat

7

pūrṇa kośāḥ kila me mātaraḥ pitaras tathā

bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam

8

tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata

yadā tadā dadhāreyam ūruṇaikena māṃ śubhā

9

pratiṣeddhā hi pāpasya yadā lokeṣu vidyate

tadā sarveṣu lokeṣu pāpakṛn nopapadyate

10

yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit

tiṣṭhanti bahavo loke tadā pāpeṣu karmasu

11

jānann api ca yan pāpaṃ śaktimān na niyacchati

īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate

12

rājabhiś ceśvaraiś caiva yadi vai pitaro mama

śaktair na śakitā trātum iṣṭaṃ matveha jīvitum

13

ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san

bhavatāṃ tu vaco nāham alaṃ samativartitum

14

mama cāpi bhaved etad īśvarasya sato mahat

upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam

15

yaś cāyaṃ manyujo me 'gnir lokān ādātum iccchati

dahed eṣa ca mām eva nigṛhītaḥ svatejasā

16

bhavatāṃ ca vijānāmi sarvalokahitepsutām

tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ

17

[pitarah]

ya eṣa manyujas te 'gnir lokān ādātum icchati

apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ

18

po mayāḥ sarvarasāḥ sarvam āpo mayaṃ jagat

tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama

19

ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau

manyujo 'gnir dahann āpo lokā hy āpo mayāḥ smṛtāḥ

20

evaṃ pratijñāṃ satyeyaṃ tavānagha bhaviṣyati

na caiva sāmarā lokā gamiṣyanti parābhavam

21

[vas]

tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye

utsasarga sa caivāpa upayuṅkte mahodadhau

22

mahad dhaya śiro bhūtvā yat tad vedavido viduḥ

tam aṅgim udgiran vaktrāt pibaty āpo mahodadhau

23

tasmāt tvam api bhadraṃ te na lokān hantum arhasi

parāśara parān dharmāñ jānañ jñānavatāṃ vara
columns cannot convert between unicode and non unicode string da| columns cannot convert between unicode and non unicode string da
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 171