Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 172

Book 1. Chapter 172

The Mahabharata In Sanskrit


Book 1

Chapter 172

1

[ग]

एवम उक्तः स विप्रर्षिर वसिष्ठेन महात्मना

नययच्छद आत्मनः कॊपं सर्वलॊकपराभवात

2

ईजे च स महातेजाः सर्ववेदविदां वरः

ऋषी राक्षस सत्रेण शाक्तेयॊ ऽथ पराशरः

3

ततॊ वृद्धांश च बालांश च राक्षसान स महामुनिः

ददाह वितते यज्ञे शक्तेर वधम अनुस्मरन

4

न हि तं वारयाम आस वसिष्ठॊ रक्षसां वधात

दवितीयाम अस्य मा भाङ्क्षं परतिजाम इति निश्चयात

5

तरयाणां पावकानां स सत्रे तस्मिन महामुनिः

आसीत पुरस्ताद दीप्तानां चतुर्थ इव पावकः

6

तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः

तद विदीपितम आकाशं सूर्येणेव घनात्यये

7

तं वसिष्ठादयः सर्वे मुनयस तत्र मेनिरे

तेजसा दिवि दीप्यन्तं दवितीयम इव भास्करम

8

ततः परमदुष्प्रापम अन्यैर ऋषिर उदारधीः

समापिपयिषुः सत्रं तम अत्रिः समुपागमत

9

तथा पुलस्त्यः पुलहः करतुश चैव महाक्रतुम

उपाजग्मुर अमित्रघ्न रक्षसां जीवितेप्सया

10

पुलस्त्यस तु वधात तेषां रक्षसां भरतर्षभ

उवाचेदं वचः पार्थ पराशरम अरिंदमम

11

कच चित तातापविघ्नं ते कच चिन नन्दसि पुत्रक

अजानताम अदॊषाणां सर्वेषां रक्षसां वधात

12

परजॊच्छेदम इमं मह्यं सर्वं सॊमप सत्तम

अधर्मिष्ठं वरिष्ठः सन कुरुषे तवं पराशर

राजा कल्माषपादश च दिवम आरॊढुम इच्छति

13

ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः

ते च सर्वे मुदा युक्ता मॊदन्ते सहिताः सुरैः

सर्वम एतद वसिष्ठस्य विदितं वै महामुने

14

रक्षसां च समुच्छेद एष तात तपस्विनाम

निमित्तभूतस तवं चात्र करतौ वासिष्ठनन्दन

स सत्रं मुञ्च भद्रं ते समाप्तम इदम अस्तु ते

15

एवम उक्तः पुलस्त्येन वसिष्ठेन च धीमता

तदा समापयाम आस सत्रं शाक्तिः पराशरः

16

सर्वराक्षस सत्राय संभृतं पावकं मुनिः

उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने

17

स तत्राद्यापि रक्षांसि वृक्षान अश्मान एव च

भक्षयन दृश्यते वह्निः सदा पर्वणि पर्वणि

1

[g]

evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā

nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt

2

je ca sa mahātejāḥ sarvavedavidāṃ vara

ṛṣī
rākṣasa satreṇa śākteyo 'tha parāśara

3

tato vṛddhāṃś ca bālāṃś ca rākṣasān sa mahāmuniḥ

dadāha vitate yajñe śakter vadham anusmaran

4

na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt

dvitīyām asya mā bhāṅkṣaṃ pratijām iti niścayāt

5

trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ

āsīt purastād dīptānāṃ caturtha iva pāvaka

6

tena yajñena śubhreṇa hūyamānena yuktitaḥ

tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye

7

taṃ vasiṣṭhādayaḥ sarve munayas tatra menire

tejasā divi dīpyantaṃ dvitīyam iva bhāskaram

8

tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ

samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat

9

tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum

upājagmur amitraghna rakṣasāṃ jīvitepsayā

10

pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha

uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam

11

kac cit tātāpavighnaṃ te kac cin nandasi putraka

ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt

12

prajocchedam imaṃ mahyaṃ sarvaṃ somapa sattama

adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara

rājā kalmāṣapādaś ca divam āroḍhum icchati

13

ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ

te ca sarve mudā yuktā modante sahitāḥ suraiḥ

sarvam etad vasiṣṭhasya viditaṃ vai mahāmune

14

rakṣasāṃ ca samuccheda eṣa tāta tapasvinām

nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana

sa satraṃ muñca bhadraṃ te samāptam idam astu te

15

evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā

tadā samāpayām āsa satraṃ śāktiḥ parāśara

16

sarvarākṣasa satrāya saṃbhṛtaṃ pāvakaṃ muniḥ

uttare himavatpārśve utsasarja mahāvane

17

sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca

bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi
the vedanta sutra| the vedanta sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 172