Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 177

Book 1. Chapter 177

The Mahabharata In Sanskrit


Book 1

Chapter 177

1

[धृ]

दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः

विविंशतिर विकर्णश च सहॊ दुःशासनः समः

2

युयुत्सुर वातवेगश च भीमवेगधरस तथा

उग्रायुधॊ बलाकी च कनकायुर विरॊचनः

3

सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः

नन्दकॊ बाहुशाली च कुण्डजॊ विकटस तथा

4

एते चान्ये च बहवॊ धार्तराट्रा महाबलाः

कर्णेन सहिता वीरास तवदर्थं समुपागताः

शतसंख्या महात्मानः परथिताः कषत्रियर्षभाः

5

शकुनिश च बलश चैव वृषकॊ ऽथ बृहद्बलः

एते गान्धर राजस्य सुताः सर्वे समागताः

6

अश्वत्थामा च भॊजश च सर्वशस्त्रभृतां वरौ

समवेतौ महात्मानौ तवदर्थे समलंकृतौ

7

बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान

सहदेवॊ जयत्सेनॊ मेघसंधिश च मागधः

8

विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेण च

वार्धक्षेमिः सुवर्चाश च सेना बिन्दुश च पार्थिवः

9

अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा

सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा

10

सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा

अंशुमांश चेकितानश च शरेणिमांश च महाबलः

11

समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान

जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च

12

पौण्ड्रकॊ वासुदेवश च भगदत्तश च वीर्यवान

कलिङ्गस ताम्रलिप्तश च पत्तनाधिपतिस तथा

13

मद्रराजस तथा शल्यः सहपुत्रॊ महारथः

रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च

14

कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः

समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः

15

सुदक्षिणश च काम्बॊजॊ दृढधन्वा च कौरवः

बृहद्बलः सुषेणश च शिबिर औशीनरस तथा

16

संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान

साम्बश च चारु देष्णश च सारणॊ ऽथ गदस तथा

17

अक्रूरः सात्यकिश चैव उद्धवश च महाबलः

कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च

18

विडूरथश च कङ्कश च समीकः सारमेजयः

वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा

उशीनरश च विक्रान्तॊ वृष्णयस ते परकीर्तिताः

19

भगीरथॊ बृहत कषत्रः सैन्धवश च जयद्रथः

बृहद्रथॊ बाह्लिकश च शरुतायुश च महारथः

20

उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ

वत्स राजश च धृतिमान कॊसलाधिपतिस तथा

21

एते चान्ये च बहवॊ नानाजनपदेश्वराः

तवदर्थम आगता भद्रे कषत्रियाः परथिता भुवि

22

एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम

विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम

1

[dhṛ]

duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ

viviṃśatir vikarṇaś ca saho duḥśāsanaḥ sama

2

yuyutsur vātavegaś ca bhīmavegadharas tathā

ugrāyudho balākī ca kanakāyur virocana

3

sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ

nandako bāhuśālī ca kuṇḍajo vikaṭas tathā

4

ete cānye ca bahavo dhārtarāṭrā mahābalāḥ

karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ

atasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ

5

akuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ

ete gāndhara rājasya sutāḥ sarve samāgatāḥ

6

aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau

samavetau mahātmānau tvadarthe samalaṃkṛtau

7

bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān

sahadevo jayatseno meghasaṃdhiś ca māgadha

8

virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca

vārdhakṣemiḥ suvarcāś ca senā binduś ca pārthiva

9

abhibhūḥ saha putreṇa sudāmnā ca suvarcasā

sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā

10

sūryadhvajo rocamāno nīlaś citrāyudhas tathā

aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābala

11

samudrasenaputraś ca candra senaḥ pratāpavān

jalasaṃdhaḥ pitā putrau sudaṇḍo daṇḍa eva ca

12

pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān

kaliṅgas tāmraliptaś ca pattanādhipatis tathā

13

madrarājas tathā śalyaḥ sahaputro mahārathaḥ

rukmāṅgadena vīreṇa tathā rukmarathena ca

14

kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ

samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śala

15

sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ

bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā

16

saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān

sāmbaś ca cāru deṣṇaś ca sāraṇo 'tha gadas tathā

17

akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ

kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca

18

viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ

vīro vātapatiś caiva jhillī piṇḍārakas tathā

uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ

19

bhagīratho bṛhat kṣatraḥ saindhavaś ca jayadrathaḥ

bṛhadratho bāhlikaś ca śrutāyuś ca mahāratha

20

ulūkaḥ kaitavo rājā citrāṅgada śubhāṅgadau

vatsa rājaś ca dhṛtimān kosalādhipatis tathā

21

ete cānye ca bahavo nānājanapadeśvarāḥ

tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi

22

ete vetsyannti vikrāntās tvadarthaṃ lakṣyam uttamam

vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam
ongs of kabir| ongs of kabir
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 177