Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 178

Book 1. Chapter 178

The Mahabharata In Sanskrit


Book 1

Chapter 178

1

[वै]

ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः

अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन

2

रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन

समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः

3

परस्परं सपर्धया परेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः

कृष्णा ममैषेत्य अभिभाषमाणा; नृपासनेभ्यः सहसॊपतस्थुः

4

ते कषत्रिया रङ्ग गताः समेता; जिगीषमाणा दरुपदात्मजां ताम

चकाशिरे पर्वतराजकन्याम; उमां यथा देवगणाः समेताः

5

कन्दर्प बाणाभिनिपीडिताङ्गाः; कृष्णागतैस ते हृदयैर नरेन्द्राः

रङ्गावतीर्णा दरुपदात्मजार्थं; दवेष्यान हि चक्रुः सुहृदॊ ऽपि तत्र

6

अथाययुर देवगणा विमानै; रुद्रादित्या वसवॊ ऽथाश्विनौ च

साध्याश च सर्वे मरुतस तथैव; यमं पुरस्कृत्य धनेश्वरं च

7

दैत्याः सुपर्णाश च महॊरगश च; देवर्षयॊ गुह्यकाश चारणाश च

विश्वावसुर नारद पर्वतौ च; गन्धर्वमुख्याश च सहाप्सरॊभिः

8

हलायुधस तत्र च केशवश च; वृष्ण्यन्धकाश चैव यथा परधानाः

परेक्षां सम चक्रुर यदुपुंगवास ते; सथिताश च कृष्णस्य मते बभूवुः

9

दृष्ट्वा हि तान मत्तगजेन्द्र रूपान; पञ्चाभिपद्मान इव वारणेन्द्रान

भस्मावृताङ्गान इव हव्यवाहान; पार्थान परदध्यौ स यदुप्रवीरः

10

शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ

शनैः शनैस तांश च निरीक्ष्य रामॊ; जनार्दनं परीतमना ददर्श

11

अन्ये तु नाना नृपपुत्रपौत्राः; कृष्णा गतैर नेत्रमनः सवभावैः

वयायच्छमाना ददृशुर भरमन्तीं; संदष्ट दन्तच छदताम्रवक्त्राः

12

तथैव पार्थाः पृथु बाहवस ते; वीरौ यमौ चैव महानुभावौ

तां दरौपदीं परेक्ष्य तदा सम सर्वे; कन्दर्प बाणाभिहता बभूवुः

13

देवर्षिगन्धर्वसमाकुलं तत; सुपर्णनागासुरसिद्धजुष्टम

दिव्येन गन्धेन समाकुलं च; दिव्यैश च माल्यैर अवकीर्यमाणम

14

महास्वनैर दुन्दुभिनादितैश च; बभूव तत संकुलम अन्तरिक्षम

विमानसंबाधम अभूत समन्तात; सवेणु वीणा पणवानुनादम

15

ततस तु ते राजगणाः करमेण; कृष्णा निमित्तं नृप विक्रमन्तः

तत कारुमुकं संहननॊपपन्नं; सज्यं न शेकुस तरसापि कर्तुम

16

ते विक्रमन्तः सफुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः

विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्न चित्ताः

17

हाहाकृतं तद धनुषा दृढेन; निष्पिष्टभग्नाङ्गद कुण्डलं च

कृष्णा निमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम आर्तम आसीत

18

तस्मिंस तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु

कुन्तीसुतॊ जिष्णुर इयेष कर्तुं; सज्यं धनुस तत सशरं स वीरः

1

[vai]

te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ

astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃ kṛtena

2

rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena

samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ

3

parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ

kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthu

4

te kṣatriyā raṅga gatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām

cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ

5

kandarpa bāṇābhinipīḍitāṅgāḥ; kṛṣṇgatais te hṛdayair narendrāḥ

raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra

6

athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca

sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca

7

daityāḥ suparṇāś ca mahoragaś ca; devarṣayo guhyakāś cāraṇāś ca

viśvāvasur nārada parvatau ca; gandharvamukhyāś ca sahāpsarobhi

8

halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ

prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvu

9

dṛṣṭvā hi tān mattagajendra rūpān; pañcābhipadmān iva vāraṇendrān

bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīra

10

aśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau

śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa

11

anye tu nānā nṛpaputrapautrāḥ; kṛṣṇā gatair netramanaḥ svabhāvaiḥ

vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭa dantac chadatāmravaktrāḥ

12

tathaiva pārthāḥ pṛthu bāhavas te; vīrau yamau caiva mahānubhāvau

tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpa bāṇābhihatā babhūvu

13

devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam

divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam

14

mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam

vimānasaṃbādham abhūt samantāt; saveṇu vīṇā paṇavānunādam

15

tatas tu te rājagaṇāḥ krameṇa; kṛṣṇā nimittaṃ nṛpa vikramantaḥ

tat kārumukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum

16

te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ

viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagna cittāḥ

17

hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgada kuṇḍalaṃ ca

kṛṣṇā nimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt

18

tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu

kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saśaraṃ sa vīraḥ
the apostolic bible polyglot and kjv| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 178