Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 185

Book 1. Chapter 185

The Mahabharata In Sanskrit


Book 1

Chapter 185

1

[वै]

ततस तथॊक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः

धृष्टद्युम्नः सॊमकानां परबर्हॊ; वृत्तं यथा येन हृता च कृष्णा

2

यॊ ऽसौ युवस्वायत लॊहिताक्षः; कृष्णाजिनी देवसमानरूपः

यः कार्मुकाग्र्यं कृतवान अधिज्यं; लक्ष्यं च तत पतितवान पृथिव्याम

3

असज्जमानश च गतस तरस्वी; वृतॊ दविजाग्र्यैर अभिपूज्यमानः

चक्राम वज्रीव दितेः सुतेषु; सर्वैश च देवैर ऋषिभिश च जुष्टः

4

कृष्णा च गृह्याजिनम अन्वयात तं; नागं यथा नागवधूः परहृष्टा

अमृष्यमाणेषु नराधिपेषु; करुद्धेषु तं तत्र समापतत्सु

5

ततॊ ऽपरः पार्थिव राजमध्ये; परवृद्धम आरुज्य मही पररॊहम

परकालयन्न एव स पार्थिवौघान; करुद्धॊ ऽनतकः पराणभृतॊ यथैव

6

तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णाम उपादाय गतौ नराग्र्यौ

विभ्राजमानाव इव चन्द्रसूर्यौ; बाह्यां पुराद भार्गव कर्मशालाम

7

तत्रॊपविष्टार्चिर इवानलस्य; तेषां जनित्रीति मम परतर्कः

तथाविधैर एव नरप्रवीरैर; उपॊपविष्टैस तरिभिर अग्निकल्पैः

8

तस्यास ततस ताव अभिवाद्य पादाव; उक्त्वा च कृष्णाम अभिवादयेति

सथितौ च तत्रैव निवेद्य कृष्णां; भैक्ष परचाराय गता नराग्र्याः

9

तेषां तु भैक्षं परतिगृह्य कृष्णा; कृत्वा बलिं बरह्मणसाच च कृत्वा

तां चैव वृद्धां परिविष्य तांश च; नरप्रवीरान सवयम अप्य अभुङ्क्त

10

सुप्तास तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणॊपधानम

आसीत पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणॊपपन्नम

11

ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः

न वैश्यशूद्रौपयिकीः कथास ता; न च दविजातेः कथयन्ति वीराः

12

निःसंशयं कषत्रिय पुंगवास ते; यथा हि युद्धं कथयन्ति राजन

आशा हि नॊ वयक्तम इयं समृद्धा; मुक्तान हि पार्थाञ शृणुमॊ ऽगनिदाहात

13

यथा हि लक्ष्यं निहतं धनुश च; सज्यं कृतं तेन तथा परसह्य

यथा च भाषन्ति परस्परं ते; छन्ना धरुवं ते परचरन्ति पार्थाः

14

ततः स राजा दरुपदः परहृष्टः; पुरॊहितं परेषयां तत्र चक्रे

विद्याम युष्मान इति भाषमाणॊ; महात्मनः पाण्डुसुताः सथ कच चित

15

गृहीतवाक्यॊ नृपतेः पुरॊधा; गत्वा परशंसाम अभिधाय तेषाम

वाक्यं यथावन नृपतेः समग्राम; उवाच तान स करमवित करमेण

16

विज्ञातुम इच्छत्य अवनीश्वरॊ वः; पाञ्चालराजॊ दरुपदॊ वरार्हाः

लक्ष्यस्य वेद्धारम इमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः

17

तद आचड्ढ्वं जञातिकुलानुपूर्वीं; पदं शिरःसु दविषतां कुरुध्वम

परह्लादयध्वं हृदये ममेदं; पाञ्चालराजस्य सहानुगस्य

18

पाण्डुर हि राजा दरुपदस्य राज्ञः; परियः सखा चात्मसमॊ बभूव

तस्यैष कामॊ दुहिता ममेयं; सनुषा यदि सयाद इति कौरवस्य

19

अयं च कामॊ दरुपदस्य राज्ञॊ; हृदि सथितॊ नित्यम अनिन्दिताङ्गाः

यद अर्जुनॊ वै पृथु दीर्घबाहुर; धर्मेण विन्देत सुतां ममेति

20

तथॊक्त वाक्यं तु पुरॊहितं तं; सथितं विनीतं समुदीक्ष्य राजा

समीपस्थं भीमम इदं शशास; परदीयतां पाद्यम अर्घ्यं तथास्मै

21

मान्यः पुरॊधा दरुपदस्य राज्ञस; तस्मै परयॊज्याभ्यधिकैव पूजा

भीमस तथा तत कृतवान नरेन्द्र; तां चैव पूजां परतिसंगृहीत्वा

22

सुखॊपविष्टं तु पुरॊहितं तं; युधिष्ठिरॊ बराह्मणम इत्य उवाच

पाञ्चालराजेन सुता निसृष्टा; सवधर्मदृष्टेन यथानुकामम

23

परदिष्ट शुल्का दरुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता

न तत्र वर्णेषु कृता विवक्षा; न जीव शिल्पे न कुले न गॊत्रे

24

कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा

सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिव संघमध्ये

25

नैवं गते सौमकिर अद्य राजा; संतापम अर्हत्य असुखाय कर्तुम

कामश च यॊ ऽसौ दरुपसद्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य

26

अप्राप्य रूपां हि नरेन्द्र कन्याम; इमाम अहं बराह्मण साधु मन्ये

न तद धनुर मन्दबलेन शक्यं; मौर्व्या समायॊजयितुं तथा हि

न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम

27

तस्मान न तापं दुहितुर निमित्तं; पाञ्चालराजॊ ऽरहति कर्तुम अद्य

न चापि तत पातनम अन्यथेह; कर्तुं विषह्यं भुवि मानवेन

28

एवं बरुवत्य एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतॊ ऽनयः

तत्राजगामाशु नरॊ दवितीयॊ; निवेदयिष्यन्न इह सिद्धम अन्नम

1

[vai]

tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ

dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā

2

yo 'sau yuvasvāyata lohitākṣaḥ; kṛṣṇjinī devasamānarūpaḥ

yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat patitavān pṛthivyām

3

asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ

cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭa

4

kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā

amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu

5

tato 'paraḥ pārthiva rājamadhye; pravṛddham ārujya mahī praroham

prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva

6

tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇm upādāya gatau narāgryau

vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgava karmaśālām

7

tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ

tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpai

8

tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇm abhivādayeti

sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣa pracārāya gatā narāgryāḥ

9

teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brahmaṇasāc ca kṛtvā

tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta

10

suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam

āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam

11

te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ

na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ

12

niḥsaṃśayaṃ kṣatriya puṃgavās te; yathā hi yuddhaṃ kathayanti rājan

āśā
hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛumo 'gnidāhāt

13

yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya

yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ

14

tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre

vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kac cit

15

gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām

vākyaṃ yathāvan nṛpateḥ samagrām; uvāca tān sa kramavit krameṇa

16

vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ

lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate sa

17

tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam

prahlādayadhvaṃ hṛdaye mamedaṃ; pāñcālarājasya sahānugasya

18

pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva

tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya

19

ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ

yad arjuno vai pṛthu dīrghabāhur; dharmeṇa vindeta sutāṃ mameti

20

tathokta vākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā

samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai

21

mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā

bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā

22

sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca

pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam

23

pradiṣṭa śulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā

na tatra varṇeṣu kṛtā vivakṣā; na jīva śilpe na kule na gotre

24

kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā

seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthiva saṃghamadhye

25

naivaṃ gate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum

kāmaś ca yo 'sau drupasadya rājñaḥ; sa cāpi saṃpatsyati pārthivasya

26

aprāpya rūpāṃ hi narendra kanyām; imām ahaṃ brāhmaṇa sādhu manye

na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi

na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam

27

tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya

na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena

28

evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ

tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam
veda yajur veda sama veda atharva| veda yajur veda sama veda atharva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 185