Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 186

Book 1. Chapter 186

The Mahabharata In Sanskrit


Book 1

Chapter 186

1

[दूत]

जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च

तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम

2

इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः

एतान समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत

3

[वै]

ततः परयाताः कुरुपुंगवास ते; पुरॊहितं तं परथमं परयाप्य

आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते

4

शरुत्वा तु वाक्यानि पुरॊहितस्य; यान्य उक्तवान भारत धर्मराजः

जिज्ञासयैवाथ कुरूत्तमानां; दरव्याण्य अनेकान्य उपसंजहार

5

फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि

गाश चैव राजन्न अथ चैव रज्जूर; दरव्याणि चान्यानि कृषी निमित्तम

6

अन्येषु शिल्पेषु च यान्य अपि सयुः; सर्वाणि कृल्प्तान्य अखिलेन तत्र

करीडा निमित्तानि च यानि तानि; सर्वाणि तत्रॊपजहार राजा

7

रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तॊ ऽशवरथाश च चित्राः

धनूंषि चाग्र्याणि शराश च मुख्याः; शक्त्यृषयः काञ्चनभूषिताश च

8

परासा भुशुण्ड्यश च परश्वधाश च; सांग्रामिकं चैव तथैव सर्वम

शय्यासनान्य उत्तमसंस्कृतानि; तथैव चासन विविधानि तत्र

9

कुन्ती तु कृष्णां परिगृह्य साध्वीम; अन्तःपुरं दरुपदस्याविवेष

सत्रियश च तां कौरवराजपत्नीं; परत्यर्चयां चक्रुर अदीनसत्त्वाः

10

तान सिंहविक्रान्त गतीन अवेक्ष्य; महर्षभाक्षान अजिनॊत्तरीयान

गूढॊत्तरांसान भुजगेन्द्र; भॊगप्रलम्बबाहून पुरुषप्रवीरान

11

राजा च राज्ञः सचिवाश च सर्वे; पुत्राश च राज्ञः सुहृदस तथैव

परेष्याश च सर्वे निखिलेन राजन; हर्षं समापेतुर अतीव तत्र

12

ते तत्र वीराः परमासनेषु; सपाद पीठेष्व अविशङ्कमानाः

यथानुपूर्व्या विविशुर नराग्र्यास; तदा महार्हेषु न विस्मयन्तः

13

उच्चावचं पार्थिव भॊजनीयं; पात्रीषु जाम्बूनदराजतीषु

दासाश च दास्यश च सुमृष्टवेषा; भॊजापकाश चाप्य उपजह्रुर अन्नम

14

ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं परतीताः

उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य आविविशुर नृवीराः

15

तल लक्षयित्वा दरुपदस्य पुत्रॊ; राजा च सर्वैः सह मन्त्रिमुख्यैः

समर्चयाम आसुर उपेत्य हृष्टाः; कुन्तीसुतान पार्थिव पुत्रपौत्रान

1

[dūta]

janyārtham annaṃ drupadena rājñā; vivāha hetor upasaṃskṛtaṃ ca

tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam

2

ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ

etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat

3

[vai]

tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya

āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte

4

rutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ

jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra

5

phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni

gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣī nimittam

6

anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kṛlptāny akhilena tatra

krīḍā nimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā

7

rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ

dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣayaḥ kāñcanabhūṣitāś ca

8

prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam

śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra

9

kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa

striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ

10

tān siṃhavikrānta gatīn avekṣya; maharṣabhākṣān ajinottarīyān

gūḍhottarāṃsān bhujagendra; bhogapralambabāhūn puruṣapravīrān

11

rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva

preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra

12

te tatra vīrāḥ paramāsaneṣu; sapāda pīṭheṣv aviśaṅkamānāḥ

yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayanta

13

uccāvacaṃ pārthiva bhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu

dāsāś ca dāsyaś ca sumṛṣṭaveṣā; bhojāpakāś cāpy upajahrur annam

14

te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ

utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ

15

tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ

samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthiva putrapautrān
divinity school book| divinity school book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 186