Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 190

Book 1. Chapter 190

The Mahabharata In Sanskrit


Book 1

Chapter 190

1

[दरुपद]

अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम एतत

न वै शक्यं विहितस्यापयातुं; तद एवेदम उपपन्नं विधानम

2

दिष्टस्य गरन्थिर अनिवर्तनीयः; सवकर्मणा विहितं नेह किं चित

कृतं निमित्तं हि वरैक हेतॊस; तद एवेदम उपपन्नं बहूनाम

3

यथैव कृष्णॊक्तवती पुरस्तान; नैकान पतीन मे भगवान ददातु

स चाप्य एवं वरम इत्य अब्रवीत तां; देवॊ हि वेद परमं यद अत्र

4

यदि वायं विहितः शंकरेण; धर्मॊ ऽधर्मॊ वा नात्र ममापराधः

गृह्णन्त्व इमे विधिवत पाणिम अस्या; यथॊपजॊषं विहितैषां हि कृष्णा

5

[वै]

ततॊ ऽबरवीद भगवान धर्मराजम; अद्य पुण्याहम उत पाण्डवेय

अद्य पौष्यं यॊगम उपैति चन्द्रमाः; पाणिं कृष्णायास तवं गृहाणाद्य पूर्वम

6

ततॊ राजॊ यज्ञसेनः सपुत्रॊ; जन्यार्थ युक्तं बहु तत तदग्र्यम

समानयाम आस सुतां च कृष्णाम; आप्लाव्य रत्नैर बहुभिर विभूष्य

7

ततः सर्वे सुहृदस तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश च

दरष्टुं विवाहं परमप्रतीता; दविजाश च पौराश च यथा परधानाः

8

तत तस्य वेश्मार्थि जनॊपशॊभितं; विकीर्णपद्मॊत्पलभूषिताजिरम

महार्हरत्नौघविचित्रम आबभौ; दिवं यथा निर्मलतारकाचितम

9

ततस तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनॊ युवानः

महार्हवस्त्रा वरचन्दनॊक्षिताः; कृताभिषेकाः कृतमङ्गल करियाः

10

पुरॊहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि परभॊ

करमेण सर्वे विविशुश च तत सदॊ; महर्षभा गॊष्ठम इवाभिनन्दिनः

11

ततः समाधाय स वेदपारगॊ; जुहाव मन्त्रैर जवलितं हुताशनम

युधिष्ठिरं चाप्य उपनीय मन्त्रविन; नियॊजयाम आस सहैव कृष्णया

12

परदक्षिणं तौ परगृहीतपाणी; समानयाम आस स वेदपारगः

ततॊ ऽभयनुज्ञाय तम आजिशॊभिनं; पुरॊहितॊ राजगृहाद विनिर्ययौ

13

करमेण चानेन नराधिपात्मजा; वरस्त्रियास ते जगृहुस तदा करम

अहन्य अहन्य उत्तमरूपधारिणॊ; महारथाः कौरववंशवर्धनाः

14

इदं च तत्राद्भुत रूपम उत्तमं; जगाद विप्रर्षिर अतीतमानुषम

महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते ऽहनि

15

कृते विवाहे दरुपदॊ धनं ददौ; महारथेभ्यॊ बहुरूपम उत्तमम

शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीन मालिनाम

16

शतं गजानाम अभिपद्मिनीं तथा; शतं गिरीणाम इव हेमशृङ्गिणाम

तथैव दासी शतम अग्र्ययौवनं; महार्हवेषाभरणाम्बर सरजम

17

पृथक पृथक चैव दशायुतान्वितं; धनं ददौ सौमकिर अग्निसाक्षिकम

तथैव वस्त्राणि च भूषणानि; परभावयुक्तानि महाधनानि

18

कृते विवाहे च ततः सम पाण्डवाः; परभूतरत्नाम उपलभ्य तां शरियम

विजह्रुर इन्द्र परतिमा महाबलाः; पुरे तु पाञ्चाल नृपस्य तस्य ह

1

[drupada]

aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yātitaṃ kāryam etat

na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam

2

diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit

kṛtaṃ nimittaṃ hi varaika hetos; tad evedam upapannaṃ bahūnām

3

yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu

sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra

4

yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ

gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā

5

[vai]

tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya

adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇyās tvaṃ gṛhāṇādya pūrvam

6

tato rājo yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam

samānayām āsa sutāṃ ca kṛṣṇm; āplāvya ratnair bahubhir vibhūṣya

7

tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca

draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathā pradhānāḥ

8

tat tasya veśmārthi janopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram

mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam

9

tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ

mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgala kriyāḥ

10

purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho

krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandina

11

tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam

yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā

12

pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ

tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau

13

krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam

ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ

14

idaṃ ca tatrādbhuta rūpam uttamaṃ; jagāda viprarṣir atītamānuṣam

mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani

15

kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam

śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīna mālinām

16

ataṃ gajānām abhipadminīṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām

tathaiva dāsī śatam agryayauvanaṃ; mahārhaveṣābharaṇāmbara srajam

17

pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam

tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni

18

kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ śriyam

vijahrur indra pratimā mahābalāḥ; pure tu pāñcāla nṛpasya tasya ha
atharva veda hymn to the earth| atharva veda hymn to the earth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 190