Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 192

Book 1. Chapter 192

The Mahabharata In Sanskrit


Book 1

Chapter 192

1

[वै]

ततॊ राज्ञां चरैर आप्तैश चारः समुपनीयत

पाण्डवैर उपसंपन्ना दरौपदी पतिभिः शुभा

2

येन तद धनुर आयम्य लक्ष्यं विद्धं महात्मना

सॊ ऽरजुनॊ जयतां शरेष्ठॊ महाबाणधनुर्धरः

3

यः शल्यं मद्रराजानम उत्क्षिप्याभ्रामयद बली

तरासयंश चापि संक्रुद्धॊ वृक्षेण पुरुषान रणे

4

न चापि संभ्रमः कश चिद आसीत तत्र महात्मनः

स भीमॊ भीम संस्पर्शः शत्रुसेनाङ्गपातनः

5

बरह्मरूपधराञ शरुत्वा पाण्डुराज सुतांस तदा

कौन्तेयान मनुजेन्द्राणां विस्मयः समजायत

6

सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे शरुता

पुनर्जातान इति समैतान मन्यन्ते सर्वपार्थिवाः

7

धिक कुर्वन्तस तदा भीष्मं धृतराष्ट्रं च कौरवम

कर्मणा सुनृशंसेन पुरॊचन कृतेन वै

8

वृत्ते सवयंवरे चैव राजानः सर्व एव ते

यथागतं विप्रजग्मुर विदित्वा पाण्डवान वृतान

9

अथ दुर्यॊधनॊ राजा विमना भरातृभिः सह

अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च

10

विनिवृत्तॊ वृतं दृष्ट्वा दरौपद्या शवेतवाहनम

तं तु दुःशासनॊ वरीडन मन्दं मन्दम इवाब्रवीत

11

यद्य असौ बराह्मणॊ न सयाद विन्देत दरौपदीं न सः

न हि तं तत्त्वतॊ राजन वेद कश चिद धनंजयम

12

दैवं तु परमं मन्ये पौरुषं तु निरर्थकम

धिग अस्मत पौरुषं तात यद धरन्तीह पाण्डवाः

13

एवं संभाषमाणास ते निन्दन्तश च पुरॊचनम

विविशुर हास्तिनपुरं दीना विगतचेतसः

14

तरस्ता विगतसंकल्पा दृष्ट्वा पार्थान महौजसः

मुक्तान हव्यवहाच चैनान संयुक्तान दरुपदेन च

15

धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम

दरुपदस्यात्मजांश चान्यान सर्वयुद्धविशारदान

16

विदुरस तव अथ ताञ शरुत्वा दरौपद्या पाण्डवान वृतान

वरीडितान धार्तराष्ट्रांश च भग्नदर्पान उपागतान

17

ततः परीतमनाः कषत्ता धृतराष्ट्रं विशां पते

उवाच दिष्ट्या कुरवॊ वर्धन्त इति विस्मितः

18

वैचित्र वीर्यस तु नृपॊ निशम्य विदुरस्य तत

अब्रवीत परमप्रीतॊ दिष्ट्या दिष्ट्येति भारत

19

मन्यते हि वृतं पुत्रं जयेष्ठं दरुपद कन्यया

दुर्यॊधनम अविज्ञानात परज्ञा चक्षुर नरेश्वरः

20

अथ तव आज्ञापयाम आस दरौपद्या भूषणं बहु

आनीयतां वै कृष्णेति पुत्रं दुर्यॊधनं तदा

21

अथास्य पश्चाद विदुर आचख्यौ पाण्डवान वृतान

सर्वान कुशलिनॊ वीरान पूजितान दरुपदेन च

तेषां संबन्धिनश चान्यान बहून बलसमन्वितान

22

[धृ]

यथैव पाण्डॊः पुत्रास ते तथैवाभ्यधिका मम

सेयम अभ्यधिका परीतिर वृद्धिर विदुर मे मता

यत ते कुशलिनॊ वीरा मित्रवन्तश च पाण्डवाः

23

कॊ हि दरुपदम आसाद्य मित्रं कषत्तः सबान्धवम

न बुभूषेद भवेनार्थी गतश्रीर अपि पार्थिवः

24

[वै]

तं तथा भाषमाणं तु विदुरः परत्यभाषत

नित्यं भवतु ते बुद्धिर एषा राजञ शतं समाः

25

ततॊ दुर्यॊधनश चैव राधेयश च विशां पते

धृतराष्ट्रम उपागम्य वचॊ ऽबरूताम इदं तदा

26

संनिधौ विदुरस्य तवां वक्तुं नृप न शक्नुवः

विविक्तम इति वक्ष्यावः किं तवेदं चिकीर्षितम

27

सपत्नवृद्धिं यत तात मन्यसे वृद्धिम आत्मनः

अभिष्टौषि च यत कषत्तुः समीपे दविपदां वर

28

अन्यस्मिन नृप कर्तव्ये तवम अन्यत कुरुषे ऽनघ

तेषां बलविघातॊ हि कर्तव्यस तात नित्यशः

29

ते वयं पराप्तकालस्य चिकीर्षां मन्त्रयामहे

यथा नॊ न गरसेयुस ते सपुत्रबलबान्धवान

1

[vai]

tato rājñāṃ carair āptaiś cāraḥ samupanīyata

pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā

2

yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā

so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdhara

3

yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī

trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe

4

na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ

sa bhīmo bhīma saṃsparśaḥ śatrusenāṅgapātana

5

brahmarūpadharāñ śrutvā pāṇḍurāja sutāṃs tadā

kaunteyān manujendrāṇāṃ vismayaḥ samajāyata

6

saputrā hi purā kuntī dagdhā jatu gṛhe śrutā

punarjātān iti smaitān manyante sarvapārthivāḥ

7

dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam

karmaṇā sunṛśaṃsena purocana kṛtena vai

8

vṛtte svayaṃvare caiva rājānaḥ sarva eva te

yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān

9

atha duryodhano rājā vimanā bhrātṛbhiḥ saha

aśvatthāmnā mātulena karṇena ca kṛpeṇa ca

10

vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam

taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt

11

yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ

na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam

12

daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam

dhig asmat pauruṣaṃ tāta yad dharantīha pāṇḍavāḥ

13

evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam

viviśur hāstinapuraṃ dīnā vigatacetasa

14

trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ

muktān havyavahāc cainān saṃyuktān drupadena ca

15

dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam

drupadasyātmajāṃś cānyān sarvayuddhaviśāradān

16

viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān

vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān

17

tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate

uvāca diṣṭyā kuravo vardhanta iti vismita

18

vaicitra vīryas tu nṛpo niśamya vidurasya tat

abravīt paramaprīto diṣṭyā diṣṭyeti bhārata

19

manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupada kanyayā

duryodhanam avijñānāt prajñā cakṣur nareśvara

20

atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu

ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā

21

athāsya paścād vidura ācakhyau pāṇḍavān vṛtān

sarvān kuśalino vīrān pūjitān drupadena ca

teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān

22

[dhṛ]

yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama

seyam abhyadhikā prītir vṛddhir vidura me matā

yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ

23

ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam

na bubhūṣed bhavenārthī gataśrīr api pārthiva

24

[vai]

taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata

nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ

25

tato duryodhanaś caiva rādheyaś ca viśāṃ pate

dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā

26

saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ

viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam

27

sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ

abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara

28

anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha

teṣāṃ balavighāto hi kartavyas tāta nityaśa

29

te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe

yathā no na graseyus te saputrabalabāndhavān
collectanea chemica| white man's town black man's law
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 192