Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 197

Book 1. Chapter 197

The Mahabharata In Sanskrit


Book 1

Chapter 197

1

[विदुर]

राजन निःसंशयं शरेयॊ वाच्यस तवम असि बान्धवैः

न तव अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति

2

हितं हि तव तद वाक्यम उक्तवान कुरुसत्तमः

भीष्मः शांतनवॊ राजन परतिगृह्णासि तन न च

3

तथा दरॊणेन बहुधा भाषितं हितम उत्तमम

तच च राधा सुतः कर्णॊ मन्यते न हितं तव

4

चिन्तयंश च न पश्यामि राजंस तव सुहृत्तमम

आभ्यां पुरुषसिंहाभ्यां यॊ वा सयात परज्ञयाधिकः

5

इमौ हि वृद्धौ वयसा परज्ञया च शरुतेन च

समौ च तवयि राजेन्द्र तेषु पाण्डुसुतेषु च

6

धर्मे चानवमौ राजन सत्यतायां च भारत

रामाद दाशरथेश चैव गयाच चैव न संशयः

7

न चॊक्तवन्ताव अश्रेयः पुरस्ताद अपि किं चन

न चाप्य अपकृतं किं चिद अनयॊर लक्ष्यते तवयि

8

ताव इमौ पुरुषव्याघ्राव अनागसि नृप तवयि

न मन्त्रयेतां तवच छरेयः कथं सत्यपराक्रमौ

9

परज्ञावन्तौ नरश्रेष्ठाव अस्मिँल लॊके नराधिप

तवन्निमित्तम अतॊ नेमौ किं चिज जिह्मं वदिष्यतः

इति मे नैष्ठिकी बुद्धिर वर्तते कुरुनन्दन

10

न चार्थहेतॊर धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम

एतद धि परमं शरेयॊ मेनाते तव भारत

11

दुर्यॊधनप्रभृतयः पुत्रा राजन यथा तव

तथैव पाण्डवेयास ते पुत्रा राजन न संशयः

12

तेषु चेद अहितं किं चिन मन्त्रयेयुर अबुद्धितः

मन्त्रिणस ते न ते शरेयः परपश्यन्ति विशेषतः

13

अथ ते हृदयं राजन विशेषस तेषु वर्तते

अन्तरस्थं विवृण्वानाः शरेयः कुर्युर न ते धरुवम

14

एतदर्थम इमौ राजन महात्मानौ महाद्युती

नॊचतुर विवृतं किं चिन न हय एष तव निश्चयः

15

यच चाप्य अशक्यतां तेषाम आहतुः पुरुषर्षभौ

तत तथा पुरुषव्याघ्र तव तद भद्रम अस्तु ते

16

कथं हि पाण्डवः शरीमान सव्यसाची परंतपः

शक्यॊ विजेतुं संग्रामे राजन मघवता अपि

17

भीमसेनॊ महाबाहुर नागायुत बलॊ महान

कथं हि युधि शक्येत विजेतुम अमरैर अपि

18

तथैव कृतिनौ युद्धे यमौ यम सुताव इव

कथं विषहितुं शक्यौ रणे जीवितुम इच्छता

19

यस्मिन धृतिर अनुक्रॊशः कषमा सत्यं पराक्रमः

नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे

20

येषां पक्षधरॊ रामॊ येषां मन्त्री जनार्दनः

किं नु तैर अजितं संख्ये येषां पक्षे च सात्यकिः

21

दरुपदः शवशुरॊ येषां येषां शयालाश च पार्षताः

धृष्टद्युम्नमुखा वीरा भरातरॊ दरुपदात्मजाः

22

सॊ ऽशक्यतां च विज्ञाय तेषाम अग्रेण भारत

दायाद्यतां च धर्मेण सम्यक तेषु समाचर

23

इदं निर्दग्धम अयशः पुरॊचन कृतं महत

तेषाम अनुग्रहेणाद्य राजन परक्षालयात्मनः

24

दरुपदॊ ऽपि महान राजा कृतवैरश च नः पुरा

तस्य संग्रहणं राजन सवपक्षस्य विवर्धनम

25

बलवन्तश च दाशार्हा बहवश च विशां पते

यतः कृष्णस ततस ते सयुर यतः कृष्णस ततॊ जयः

26

यच च साम्नैव शक्येत कार्यं साधयितुं नृप

कॊ दैवशप्तस तत कार्तुं विग्रहेण समाचरेत

27

शरुत्वा च जीवतः पार्थान पौरजानपदॊ जनः

बलवद दर्शने गृध्नुस तेषां राजन कुरु परियम

28

दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः

अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः

29

उक्तम एतन मया राजन पुरा गुणवतस तव

दुर्यॊधनापराधेन परजेयं विनशिष्यति

1

[vidura]

rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ

na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati

2

hitaṃ hi tava tad vākyam uktavān kurusattamaḥ

bhīṣmaḥ śātanavo rājan pratigṛhṇāsi tan na ca

3

tathā droṇena bahudhā bhāṣitaṃ hitam uttamam

tac ca rādhā sutaḥ karṇo manyate na hitaṃ tava

4

cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam

ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhika

5

imau hi vṛddhau vayasā prajñayā ca śrutena ca

samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca

6

dharme cānavamau rājan satyatāyāṃ ca bhārata

rāmād dāśaratheś caiva gayāc caiva na saṃśaya

7

na coktavantāv aśreyaḥ purastād api kiṃ cana

na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi

8

tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi

na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau

9

prajñāvantau naraśreṣṭhāv asmiṁl loke narādhipa

tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ

iti me naiṣṭhikī buddhir vartate kurunandana

10

na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam

etad dhi paramaṃ śreyo menāte tava bhārata

11

duryodhanaprabhṛtayaḥ putrā rājan yathā tava

tathaiva pāṇḍaveyās te putrā rājan na saṃśaya

12

teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ

mantriṇas te na te śreyaḥ prapaśyanti viśeṣata

13

atha te hṛdayaṃ rājan viśeṣas teṣu vartate

antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam

14

etadartham imau rājan mahātmānau mahādyutī

nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścaya

15

yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau

tat tathā puruṣavyāghra tava tad bhadram astu te

16

kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ

śakyo vijetuṃ saṃgrāme rājan maghavatā api

17

bhīmaseno mahābāhur nāgāyuta balo mahān

kathaṃ hi yudhi śakyeta vijetum amarair api

18

tathaiva kṛtinau yuddhe yamau yama sutāv iva

kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā

19

yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ

nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe

20

yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ

kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyaki

21

drupadaḥ śvaśuro yeṣāṃ yeṣāṃ yālāś ca pārṣatāḥ

dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ

22

so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata

dāyādyatāṃ ca dharmeṇa samyak teṣu samācara

23

idaṃ nirdagdham ayaśaḥ purocana kṛtaṃ mahat

teṣām anugraheṇādya rājan prakṣālayātmana

24

drupado 'pi mahān rājā kṛtavairaś ca naḥ purā

tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam

25

balavantaś ca dāśārhā bahavaś ca viśāṃ pate

yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jaya

26

yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa

ko daivaśaptas tat kārtuṃ vigraheṇa samācaret

27

rutvā ca jīvataḥ pārthān paurajānapado janaḥ

balavad darśane gṛdhnus teṣāṃ rājan kuru priyam

28

duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ

adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ

29

uktam etan mayā rājan purā guṇavatas tava

duryodhanāparādhena prajeyaṃ vinaśiṣyati
japan folk tale| lore of the cherry tree
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 197