Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 22

Book 1. Chapter 22

The Mahabharata In Sanskrit


Book 1

Chapter 22

1

[सू]

एवं सतुतस तदा कद्र्वा भगवान हरिवाहनः

नीलजीमूतसंघातैर वयॊम सर्वं समावृणॊत

2

ते मेघा मुमुचुस तॊयं परभूतं विद्युद उज्ज्वलाः

परस्परम इवात्यर्थं गर्जन्तः सततं दिवि

3

संघातितम इवाकाशं जलदैः सुमहाद्भुतैः

सृजद्भिर अतुलं तॊयम अजस्रं सुमहारवैः

4

संप्रनृत्तम इवाकाशं धारॊर्मिभिर अनेकशः

मेघस्तनित निर्घॊषम अम्बरं समपद्यत

5

नागानाम उत्तमॊ हर्शस तदा वर्षति वासवे

आपूर्यत मही चापि सलिलेन समन्ततः

1

[sū]

evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ

nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot

2

te meghā mumucus toyaṃ prabhūtaṃ vidyud ujjvalāḥ

parasparam ivātyarthaṃ garjantaḥ satataṃ divi

3

saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ

sṛjadbhir atulaṃ toyam ajasraṃ sumahāravai

4

saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ

meghastanita nirghoṣam ambaraṃ samapadyata

5

nāgānām uttamo harśas tadā varṣati vāsave

āpūryata mahī cāpi salilena samantataḥ
enneads of plotinu| enneads of plotinu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 22