Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 222

Book 1. Chapter 222

The Mahabharata In Sanskrit


Book 1

Chapter 222

1

[जरिता]

अस्माद बिलान निष्पतितं शयेन आखुं जहार तम

कषुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः

2

[षार्न्गकाह]

न हृतं तं वयं विद्मः शयेनेनाखुं कथं चन

अन्ये ऽपि भवितारॊ ऽतर तेभ्यॊ ऽपि भयम एव नः

3

संशयॊ हय अग्निर आगच्छेद दृष्टं वायॊर निवर्तनम

मृत्युर नॊ बिलवासिभ्यॊ भवेन मातर असंशयम

4

निःसंशयात संशयितॊ मृत्युर मातर विशिष्यते

चर खे तवं यथान्यायं पुत्रान वेत्स्यसि शॊभनान

5

[जरिता]

अहं वै शयेनम आयान्तम अद्राक्षं बिलम अन्तिकात

संचरन्तं समादाय जहाराखुं बिलाद बली

6

तं पतन्तम अखं शयेनं तवरिता पृष्ठतॊ ऽनवगाम

आशिषॊ ऽसय परयुञ्जाना हरतॊ मूषकं बिलात

7

यॊ नॊ दवेष्टारम आदाय शयेनराजप्रधावसि

भव तवं दिवम आस्थाय निरमित्रॊ हिरण्मयः

8

यदा स भक्षितस तेन कषुधितेन पतत्रिणा

तदाहं तम अनुज्ञाप्य परत्युपायां गृहान परति

9

परविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वॊ भयम

शयेनेन मम पश्यन्त्या हृत आखुर न संशयः

10

[षार्न्गकाह]

न विद्म वै वयं मातर हृतम आखुम इतः पुरा

अविज्ञाय न शक्ष्यामॊ बिलम आविशतुं वयम

11

[जरिता]

अहं हि तं परजानामि हृतं शयेनेन मूषकम

अत एव भयं नास्ति करियतां वचनं मम

12

[षार्न्गकाह]

न तवं मिथ्यॊपचारेण मॊक्षयेथा भयं महत

समाकुलेषु जञानेषु न बुद्धिकृतम एव तत

13

न चॊपकृतम अस्माभिर न चास्मान वेत्थ ये वयम

पीड्यमाना भरस्य अस्मान का सती के वयं तव

14

तरुणी दर्शनीयासि समर्था भर्तुर एषणे

अनुगच्छ सवभर्तारं पुत्रान आप्स्यसि शॊभनान

15

वयम अप्य अग्निम आविश्य लॊकान पराप्स्यामहे शुभान

अथास्मान न दहेद अग्निर आयास तवं पुनर एव नः

16

[वै]

एवम उक्ता ततः शार्ङ्गी पुत्रान उत्सृज्य खाण्डवे

जगाम तवरिता देशं कषेमम अग्नेर अनाश्रयम

17

ततस तीक्ष्णार्चिर अभ्यागाज जवलितॊ हव्यवाहनः

यत्र शार्ङ्गा बभूवुस ते मन्दपालस्य पुत्रकाः

18

ते शार्ङ्गा जवलनं दृष्ट्वा जवलितं सवेन तेजसा

जरितारिस ततॊ वाचं शरावयाम आस पावकम

1

[jaritā]

asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam

kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tata

2

[ṣ
rngakāh]

na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃ cana

anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva na

3

saṃśayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam

mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam

4

niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate

cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān

5

[jaritā]

ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt

saṃcarantaṃ samādāya jahārākhuṃ bilād balī

6

taṃ patantam akhaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām

āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt

7

yo no dveṣṭāram ādāya śyenarājapradhāvasi

bhava tvaṃ divam āsthāya niramitro hiraṇmaya

8

yadā sa bhakṣitas tena kṣudhitena patatriṇā

tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati

9

praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam

śyenena mama paśyantyā hṛta ākhur na saṃśaya

10

[ṣ
rngakāh]

na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā

avijñāya na śakṣyāmo bilam āviśatuṃ vayam

11

[jaritā]

ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam

ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama

12

[ṣ
rngakāh]

na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat

samākuleṣu jñāneṣu na buddhikṛtam eva tat

13

na copakṛtam asmābhir na cāsmān vettha ye vayam

pīḍyamānā bharasy asmān kā satī ke vayaṃ tava

14

taruṇī darśanīyāsi samarthā bhartur eṣaṇe

anugaccha svabhartāraṃ putrān āpsyasi śobhanān

15

vayam apy agnim āviśya lokān prāpsyāmahe śubhān

athāsmān na dahed agnir āyās tvaṃ punar eva na

16

[vai]

evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave

jagāma tvaritā deśaṃ kṣemam agner anāśrayam

17

tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ

yatra śārṅgā babhūvus te mandapālasya putrakāḥ

18

te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā

jaritāris tato vācaṃ śrāvayām āsa pāvakam
vedanta sutra| utras vedanta
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 222