Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 24

Book 1. Chapter 24

The Mahabharata In Sanskrit


Book 1

Chapter 24

1

[सू]

इत्य उक्तॊ गरुडः सर्पैर ततॊ मातरम अब्रवीत

गच्छाम्य अमृतम आहर्तुं भक्ष्यम इच्छामि वेदितुम

2

[वि]

समुद्रकुक्षाव एकान्ते निषादालयम उत्तमम

सहस्राणाम अनेकानां तान भुक्त्वामृतम आनय

3

न तु ते बराह्मणं हन्तुं कार्या बुद्धिः कदा चन

अवध्यसर्वभूतानां बराह्मणॊ हय अनलॊपमः

4

अग्निर अर्कॊ विषं शस्त्रं विप्रॊ भवति कॊपितः

भूतानाम अग्रभुग विप्रॊ वर्णश्रेष्ठः पिता गुरुः

5

[ग]

यथाहम अभिजानीयां बराह्मणं लक्षणैः शुभैः

तन मे कारणतॊ मातः पृच्छतॊ वक्तुम अर्हसि

6

[वि]

यस ते कण्ठम अनुप्राप्तॊ निगीर्णं बडिशं यथा

दहेद अङ्गारवत पुत्र तं विद्याद बाह्मणर्षभम

7

[सू]

परॊवाच चैनं विनता पुत्रहार्दाद इदं वचः

जानन्त्य अप्य अतुलं वीर्यम आशीर्वादसमन्वितम

8

पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक

शिरस तु पातु ते वह्निर भास्करः सर्वम एव तु

9

अहं च ते सदा पुत्र शान्ति सवस्ति परायणा

अरिष्टं वरज पन्थानं वत्स कार्यार्थसिद्धये

10

ततः स मातुर वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात

ततॊ निषादान बलवान उपागमद; बुभुक्षितः काल इवान्तकॊ महान

11

स तान निषादान उपसंहरंस तदा; रजः समुद्धूय नभःस्पृशं महत

समुद्रकुक्षौ च विशॊषयन पयः; समीपगान भूमिधरान विचालयन

12

ततः सचक्रे महद आननं तदा; निषादमार्गं परतिरुध्य पक्षिराट

ततॊ निषादास तवरिताः परवव्रजुर; यतॊ मुखं तस्य भुजंगभॊजितः

13

तद आननं विवृतम अतिप्रमाणवत; समभ्ययुर गगनम इवार्दिताः खगाः

सहस्रशः पवनरजॊ ऽभरमॊहिता; महानिल परचलित पादपे वने

14

ततः खगॊ वदनम अमित्रतापनः; समाहरत परिचपलॊ महाबलः

निषूदयन बहुविध मत्स्यभक्षिणॊ; बुभुक्षितॊ गगनचरेश्वरस तदा

1

[sū]

ity ukto garuḍaḥ sarpair tato mātaram abravīt

gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum

2

[vi]

samudrakukṣāv ekānte niṣādālayam uttamam

sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya

3

na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kadā cana

avadhyasarvabhūtānāṃ brāhmaṇo hy analopama

4

agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ

bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guru

5

[ga]

yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ

tan me kāraṇato mātaḥ pṛcchato vaktum arhasi

6

[vi]

yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā

dahed aṅgāravat putra taṃ vidyād bāhmaṇarṣabham

7

[sū]

provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ

jānanty apy atulaṃ vīryam āśīrvādasamanvitam

8

pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka

śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu

9

ahaṃ ca te sadā putra śānti svasti parāyaṇā

ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye

10

tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta

tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān

11

sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat

samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan

12

tataḥ sacakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ

tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojita

13

tad ānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ

sahasraśaḥ pavanarajo 'bhramohitā; mahānila pracalita pādape vane

14

tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ

niṣūdayan bahuvidha matsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā
avatar book 3 chapter 20 part 3| avatar book 3 chapter 16 part 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 24