Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 25

Book 1. Chapter 25

The Mahabharata In Sanskrit


Book 1

Chapter 25

1

[सू]

तस्य कण्ठम अनुप्राप्तॊ बराह्मणः सह भार्यया

दहन दीप्त इवाङ्गारस तम उवाचान्तरिक्षगः

2

दविजॊत्तम विनिर्गच्छ तूर्णम आस्याद अपावृतान

न हि मे बराह्मणॊ वध्यः पापेष्व अपि रतः सदा

3

बरुवाणम एवं गरुडं बराह्मणः समभाषत

निषादी मम भार्येयं निर्गच्छतु मया सह

4

[ग]

एताम अपि निषादीं तवं परिगृह्याशु निष्पत

तूर्णं संभावयात्मानम अजीर्णं मम तेजसा

5

[स]

ततः स विप्रॊ निष्क्रान्तॊ निषादी सहितस तदा

वर्धयित्वा च गरुडम इष्टं देशं जगाम ह

6

सहभार्ये विनिष्क्रान्ते तस्मिन विप्रे स पक्षिराट

वितत्य पक्षाव आकाशम उत्पपात मनॊजवः

7

ततॊ ऽपश्यत स पितरं पृष्ठश चाख्यातवान पितुः

अहं हि सर्पैः परहितः सॊमम आहर्तुम उद्यतः

मातुर दास्य विमॊक्षार्थम आहरिष्ये तम अद्य वै

8

मात्रा चास्मि समादिष्टॊ निषादान भक्षयेति वै

न च मे तृप्तिर अभवद भक्षयित्वा सहस्रशः

9

तस्माद भॊक्तव्यम अपरं भगवन परदिशस्व मे

यद भुक्त्वामृतम आहर्तुं समर्थः सयाम अहं परभॊ

10

[कष्यप]

आसीद विभावसुर नाम महर्षिः कॊपनॊ भृशम

भराता तस्यानुजश चासीत सुप्रतीकॊ महातपाः

11

स नेच्छति धनं भरात्रा सहैकस्थं महामुनिः

विभागं कीर्तयत्य एव सुप्रतीकॊ ऽथ नित्यशः

12

अथाब्रवीच च तं भराता सुप्रतीकं विभावसुः

विभागं बहवॊ मॊहात कर्तुम इच्छन्ति नित्यदा

ततॊ विभक्ता अन्यॊन्यं नाद्रियन्ते ऽरथमॊहिताः

13

ततः सवार्थपरान मूढान पृथग भूतान सवकैर धनैः

विदित्वा भेदयन्त्य एतान अमित्रा मित्ररूपिणः

14

विदित्वा चापरे भिन्नान अन्तरेषु पतन्त्य अथ

भिन्नानाम अतुलॊ नाशः कषिप्रम एव परवर्तते

15

तस्माच चैव विभागार्थं न परशंसन्ति पण्डिताः

गुरु शास्त्रे निबद्धानाम अन्यॊन्यम अभिशङ्किनाम

16

नियन्तुं न हि शक्यस तवं भेदनॊ धनम इच्छसि

यस्मात तस्मात सुप्रतीक हस्तित्वं समवाप्स्यसि

17

शप्तस तव एवं सुप्रतीकॊ विभावसुम अथाब्रवीत

तवम अप्य अन्तर्जलचरः कच्छपः संभविष्यसि

18

एवम अन्यॊन्यशापात तौ सुप्रतीक विभावसू

गजकच्छपतां पराप्ताव अर्थार्थं मूढचेतसौ

19

रॊषदॊषानुषङ्गेण तिर्यग्यॊनिगताव अपि

परस्परद्वेषरतौ परमाण बलदर्पितौ

20

सरस्य अस्मिन महाकायौ पूर्ववैरानुसारिणौ

तयॊर एकतरः शरीमान समुपैति महागजः

21

तस्य बृंहित शब्देन कूर्मॊ ऽपय अन्तर्जले शयः

उत्थितॊ ऽसौ महाकायः कृत्स्नं संक्षॊभयन सरः

22

तं दृष्ट्वावेष्टित करः पतत्य एष गजॊ जलम

दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान

23

तं विक्षॊभयमाणं तु सरॊ बहु झषाकुलम

कूर्मॊ ऽपय अभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान

24

षड उच्छ्रितॊ यॊजनानि गजस तद दविगुणायतः

कूर्मस तरियॊजनॊत्सेधॊ दशयॊजनमण्डलः

25

ताव एतौ युद्धसंमत्तौ परस्परजयैषिणौ

उपयुज्याशु कर्मेदं साधयेप्सितम आत्मनः

26

[सू]

स तच छरुत्वा पितुर वाक्यं भीमवेगॊ ऽनतरिक्षगः

नखेन जगम एकेन कूर्मम एकेन चाक्षिपत

27

समुत्पपात चाकाशं तत उच्चैर विहंगमः

सॊ ऽलम्ब तीर्थम आसाद्य देव वृक्षान उपागमत

28

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः

न नॊ भञ्ज्याद इति तदा दिव्याः कनकशाखिनः

29

परचलाङ्गान स तान दृष्ट्वा मनॊरथफलाङ्कुरान

अन्यान अतुलरूपाङ्गान उपचक्राम खेचरः

30

काञ्चनै राजतैश चैव फलैर वैडूर्य शाखिनः

सागराम्बुपरिक्षिप्तान भराजमानान महाद्रुमान

31

तम उवाच खग शरेष्ठं तत्र रॊहिण पादपः

अतिप्रवृद्धः सुमहान आपतन्तं मनॊजवम

32

यैषा मम महाशाखा शतयॊजनम आयता

एताम आस्थाय शाखां तवं खादेमौ गजकच्छपौ

33

ततॊ दरुमं पतगसहस्रसेवितं; महीधर परतिमवपुः परकम्पयन

खगॊत्तमॊ दरुतम अभिपत्य वेगवान; बभञ्ज ताम अविरल पत्रसंवृताम

1

[sū]

tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā

dahan dīpta ivāṅgāras tam uvācāntarikṣaga

2

dvijottama vinirgaccha tūrṇam āsyād apāvṛtān

na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā

3

bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata

niṣādī mama bhāryeyaṃ nirgacchatu mayā saha

4

[g]

etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata

tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā

5

[s]

tataḥ sa vipro niṣkrānto niṣādī sahitas tadā

vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha

6

sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ

vitatya pakṣāv ākāśam utpapāta manojava

7

tato 'paśyat sa pitaraṃ pṛṣṭhaś cākhyātavān pituḥ

ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ

mātur dāsya vimokṣārtham āhariṣye tam adya vai

8

mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai

na ca me tṛptir abhavad bhakṣayitvā sahasraśa

9

tasmād bhoktavyam aparaṃ bhagavan pradiśasva me

yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho

10

[kaṣyapa]

āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam

bhrātā tasyānujaś cāsīt supratīko mahātapāḥ

11

sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ

vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśa

12

athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ

vibhāgaṃ bahavo mohāt kartum icchanti nityadā

tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ

13

tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ

viditvā bhedayanty etān amitrā mitrarūpiṇa

14

viditvā cāpare bhinnān antareṣu patanty atha

bhinnānām atulo nāśaḥ kṣipram eva pravartate

15

tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ

guru śāstre nibaddhānām anyonyam abhiśaṅkinām

16

niyantuṃ na hi śakyas tvaṃ bhedano dhanam icchasi

yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi

17

aptas tv evaṃ supratīko vibhāvasum athābravīt

tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi

18

evam anyonyaśāpāt tau supratīka vibhāvasū

gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau

19

roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api

parasparadveṣaratau pramāṇa baladarpitau

20

sarasy asmin mahākāyau pūrvavairānusāriṇau

tayor ekataraḥ śrīmān samupaiti mahāgaja

21

tasya bṛṃhita śabdena kūrmo 'py antarjale śayaḥ

utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan sara

22

taṃ dṛṣṭvāveṣṭita karaḥ pataty eṣa gajo jalam

dantahastāgra lāṅgūlapādavegena vīryavān

23

taṃ vikṣobhayamāṇaṃ tu saro bahu jhaṣākulam

kūrmo 'py abhyudyata śirā yuddhāyābhyeti vīryavān

24

aḍ ucchrito yojanāni gajas tad dviguṇāyataḥ

kūrmas triyojanotsedho daśayojanamaṇḍala

25

tāv etau yuddhasaṃmattau parasparajayaiṣiṇau

upayujyāśu karmedaṃ sādhayepsitam ātmana

26

[sū]

sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ

nakhena jagam ekena kūrmam ekena cākṣipat

27

samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ

so 'lamba tīrtham āsādya deva vṛkṣān upāgamat

28

te bhītāḥ samakampanta tasya pakṣānilāhatāḥ

na no bhañjyād iti tadā divyāḥ kanakaśākhina

29

pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān

anyān atularūpāṅgān upacakrāma khecara

30

kāñcanai rājataiś caiva phalair vaiḍūrya śākhinaḥ

sāgarāmbuparikṣiptān bhrājamānān mahādrumān

31

tam uvāca khaga śreṣṭhaṃ tatra rohiṇa pādapaḥ

atipravṛddhaḥ sumahān āpatantaṃ manojavam

32

yaiṣā mama mahāśākhā śatayojanam āyatā

etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau

33

tato drumaṃ patagasahasrasevitaṃ; mahīdhara pratimavapuḥ prakampayan

khagottamo drutam abhipatya vegavān; babhañja tām avirala patrasaṃvṛtām
latex remove page number from title page| adi jind sadi jaan lyric
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 25