Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 30

Book 1. Chapter 30

The Mahabharata In Sanskrit


Book 1

Chapter 30

1

[ग]

सख्यं मे ऽसतु तवया देव यथेच्छसि पुरंदर

बलं तु मम जानीहि महच चासह्यम एव च

2

कामं नैतत परशंसन्ति सन्तः सवबलसंस्तवम

गुणसंकीर्तनं चापि सवयम एव शतक्रतॊ

3

सखेति कृत्वा तु सखे पृष्टॊ वक्ष्याम्य अहं तवया

न हय आत्मस्तव संयुक्तं वक्तव्यम अनिमित्ततः

4

सपर्वतवनाम उर्वीं ससागरवनाम इमाम

पक्षनाड्यैकया शक्र तवां चैवात्रावलम्बिनम

5

सर्वान संपिण्डितान वापि लॊकान सस्थाणु जङ्गमान

वहेयम अपरिश्रान्तॊ विद्धीदं मे महद बलम

6

[सूत]

इत्य उक्तवचनं वीरं किरीटी शरीमतां वरः

आह शौनक देवेन्द्रः सर्वभूतहितः परभुः

7

परतिगृह्यताम इदानीं मे सख्यम आनन्त्यम उत्तमम

न कार्यं तव सॊमेन मम सॊमः परदीयताम

अस्मांस ते हि परबाधेयुर येभ्यॊ दद्याद भवान इमम

8

[ग]

किं चित कारणम उद्दिश्य सॊमॊ ऽयं नीयते मया

न दास्यामि समादातुं सॊमं कस्मै चिद अप्य अहम

9

यत्रेमं तु सहस्राक्ष निक्षिपेयम अहं सवयम

तवम आदाय ततस तूर्णं हरेथास तरिदशेश्वर

10

[ष]

वाक्येनानेन तुष्टॊ ऽहं यत तवयॊक्तम इहाण्डज

यद इच्छसि वरं मत्तस तद्गृहाण खगॊत्तम

11

[स]

इत्य उक्तः परत्युवाचेदं कद्रू पुत्रान अनुस्मरन

समृत्वा चैवॊपधि कृतं मातुर दास्य निमित्ततः

12

ईशॊ ऽहम अपि सर्वस्य करिष्यामि तु ते ऽरथिताम

भवेयुर भुजगाः शक्र मम भक्ष्या महाबलाः

13

तथेत्य उक्त्वान्वगच्छत तं ततॊ दानव सूदनः

हरिष्यामि विनिक्षिप्तं सॊमम इत्य अनुभाष्य तम

14

आजगाम ततस तूर्णं सुपर्णॊ मातुर अन्तिकम

अथ सर्पान उवाचेदं सर्वान परमहृष्टवत

15

इदम आनीतम अमृतं निक्षेप्स्यामि कुशेषु वः

सनाता मङ्गलसंयुक्तास ततः पराश्नीत पन्नगाः

16

अदासी चैव मातेयम अद्य परभृति चास्तु मे

यथॊक्तं भवताम एतद वचॊ मे परतिपादितम

17

ततः सनातुं गताः सर्पाः परत्युक्त्वा तं तथेत्य उत

शक्रॊ ऽपय अमृतम आक्षिप्य जगाम तरिदिवं पुनः

18

अथागतास तम उद्देशं सर्पाः सॊमार्थिनस तदा

सनाताश च कृतजप्याश च परहृष्टाः कृतमङ्गलाः

19

तद विज्ञाय हृतं सर्पाः परतिमाया कृतं च तत

सॊमस्थानम इदं चेति दर्भांस ते लिलिहुस तदा

20

ततॊ दवैधी कृता जिह्वा सर्पाणां तेन कर्मणा

अभवंश चामृतस्पर्शाद धर्भास ते ऽथ पवित्रिणः

21

ततः सुपर्णः परमप्रहृष्टवान; विहृत्य मात्रा सह तत्र कानने

भुजंगभक्षः परमार्चितः खगैर; अहीन कीर्तिर विनताम अनन्दयत

22

इमां कथां यः शृणुयान नरः सदा; पठेत वा दविज जनमुख्यसंसदि

असंशयं तरिदिवम इयात स पुण्यभान; महात्मनः पतगपतेः परकीर्तनात

1

[g]

sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara

balaṃ tu mama jānīhi mahac cāsahyam eva ca

2

kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam

guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato

3

sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā

na hy ātmastava saṃyuktaṃ vaktavyam animittata

4

saparvatavanām urvīṃ sasāgaravanām imām

pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam

5

sarvān saṃpiṇḍitān vāpi lokān sasthāṇu jaṅgamān

vaheyam apariśrānto viddhīdaṃ me mahad balam

6

[sūta]

ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ

āha śaunaka devendraḥ sarvabhūtahitaḥ prabhu

7

pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam

na kāryaṃ tava somena mama somaḥ pradīyatām

asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam

8

[g]

kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā

na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham

9

yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam

tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara

10

[ṣ]

vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja

yad icchasi varaṃ mattas tadgṛhāṇa khagottama

11

[s]

ity uktaḥ pratyuvācedaṃ kadrū putrān anusmaran

smṛtvā caivopadhi kṛtaṃ mātur dāsya nimittata

12

ī
o 'ham api sarvasya kariṣyāmi tu te 'rthitām

bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ

13

tathety uktvānvagacchat taṃ tato dānava sūdanaḥ

hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam

14

jagāma tatas tūrṇaṃ suparṇo mātur antikam

atha sarpān uvācedaṃ sarvān paramahṛṣṭavat

15

idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ

snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ

16

adāsī caiva māteyam adya prabhṛti cāstu me

yathoktaṃ bhavatām etad vaco me pratipāditam

17

tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta

śakro 'py amṛtam ākṣipya jagāma tridivaṃ puna

18

athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā

snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ

19

tad vijñāya hṛtaṃ sarpāḥ pratimāyā kṛtaṃ ca tat

somasthānam idaṃ ceti darbhāṃs te lilihus tadā

20

tato dvaidhī kṛtā jihvā sarpāṇāṃ tena karmaṇā

abhavaṃś cāmṛtasparśād dharbhās te 'tha pavitriṇa

21

tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane

bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīna kīrtir vinatām anandayat

22

imāṃ kathāṃ yaḥ śṛuyān naraḥ sadā; paṭheta vā dvija janamukhyasaṃsadi

asaṃśayaṃ tridivam iyāt sa puṇyabhān; mahātmanaḥ patagapateḥ prakīrtanāt
joshua tanach| joshua tanach
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 30