Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 31

Book 1. Chapter 31

The Mahabharata In Sanskrit


Book 1

Chapter 31

1

[ष]

भुजंगमानां शापस्य मात्रा चैव सुतेन च

विनतायास तवया परॊक्तं कारणं सूतनन्दन

2

वरप्रदानं भर्त्रा च करद्रू विनतयॊस तथा

नामनी चैव ते परॊक्ते पक्षिणॊर वैनतेययॊः

3

पन्नगानां तु नामानि न कीर्तयसि सूतज

पराधान्येनापि नामानि शरॊतुम इच्छामहे वयम

4

[स]

बहुत्वान नामधेयानि भुजगानां तपॊधन

न कीर्तयिष्ये सर्वेषां पराधान्येन तु मे शृणु

5

शेषः परथमतॊ जातॊ वासुकिस तदनन्तरम

ऐरावतस तक्षकश च कर्कॊटक धनंजयौ

6

कालियॊ मणिनागश च नागश चापूरणस तथा

नागस तथा पिञ्जरक एला पत्रॊ ऽथ वामनः

7

नीलानीलौ तथा नागौ कल्माषशबलौ तथा

आर्यकश चादिकश चैव नागश च शल पॊतकः

8

सुमनॊमुखॊ दधिमुखस तथा विमलपिण्डकः

आप्तः कॊटनकश चैव शङ्खॊ वालशिखस तथा

9

निष्ठ्यूनकॊ हेमगुहॊ नहुषः पिङ्गलस तथा

बाह्यकर्णॊ हस्तिपदस तथा मुद्गरपिण्डकः

10

कम्बलाश्वतरौ चापि नागः कालीयकस तथा

वृत्तसंवर्तकौ नागौ दवौ च पद्माव इति शरुतौ

11

नागः शङ्खनकश चैव तथा च सफण्डकॊ ऽपरः

कषेमकश च महानागॊ नागः पिण्डारकस तथा

12

करवीरः पुष्पदंष्ट्र एॢकॊ बिल्वपाण्डुकः

मूषकादः शङ्खशिराः पूर्णदंष्ट्रॊ हरिद्रकः

13

अपराजितॊ जयॊतिकश च पन्नगः शरीवहस तथा

कौरव्यॊ धृतराष्ट्रश च पुष्करः शल्यकस तथा

14

विरजाश च सुबाहुश च शालिपिण्डश च वीर्यवान

हस्तिभद्रः पिठरकॊ मुखरः कॊण वासनः

15

कुञ्जरः कुररश चैव तथा नागः परभा करः

कुमुदः कुमुदाक्षश च तित्तिरिर हलिकस तथा

कर्कराकर्करौ चॊभौ कुण्डॊदर महॊदरौ

16

एते पराधान्यतॊ नागाः कीर्तिता दविजसत्तम

बहुत्वान नामधेयानाम इतरे न परकीर्तिताः

17

एतेषां परसवॊ यश च परसवस्य च संततिः

असंख्येयेति मत्वा तान न बरवीमि दविजॊत्तम

18

बहूनीह सहस्राणि परयुतान्य अर्बुदानि च

अशक्यान्य एव संख्यातुं भुजगानां तपॊधन

1

[ṣ]

bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca

vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana

2

varapradānaṃ bhartrā ca kradrū vinatayos tathā

nāmanī caiva te prokte pakṣiṇor vainateyayo

3

pannagānāṃ tu nāmāni na kīrtayasi sūtaja

prādhānyenāpi nāmāni śrotum icchāmahe vayam

4

[s]

bahutvān nāmadheyāni bhujagānāṃ tapodhana

na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu

5

eṣaḥ prathamato jāto vāsukis tadanantaram

airāvatas takṣakaś ca karkoṭaka dhanaṃjayau

6

kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā

nāgas tathā piñjaraka elā patro 'tha vāmana

7

nīlānīlau tathā nāgau kalmāṣaśabalau tathā

āryakaś cādikaś caiva nāgaś ca śala potaka

8

sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ

āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā

9

niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā

bāhyakarṇo hastipadas tathā mudgarapiṇḍaka

10

kambalāśvatarau cāpi nāgaḥ kālīyakas tathā

vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau

11

nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ

kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā

12

karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ

mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridraka

13

aparājito jyotikaś ca pannagaḥ śrīvahas tathā

kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā

14

virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān

hastibhadraḥ piṭharako mukharaḥ koṇa vāsana

15

kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhā karaḥ

kumudaḥ kumudākṣaś ca tittirir halikas tathā

karkarākarkarau cobhau kuṇḍodara mahodarau

16

ete prādhānyato nāgāḥ kīrtitā dvijasattama

bahutvān nāmadheyānām itare na prakīrtitāḥ

17

eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ

asaṃkhyeyeti matvā tān na bravīmi dvijottama

18

bahūnīha sahasrāṇi prayutāny arbudāni ca

aśakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana
umma theologica 1| umma theologica 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 31