Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 4

Book 1. Chapter 4

The Mahabharata In Sanskrit


Book 1

Chapter 4

1

लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे

2

पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच

किं भवन्तः शरॊतुम इच्छन्ति

किम अहं बरुवाणीति

3

तम ऋषय ऊचुः

परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कथा यॊगम

तद भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते

4

यॊ ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः

मनुष्यॊरगगन्धर्वकथा वेद स सर्वशः

5

स चाप्य अस्मिन मखे सौते विद्वान कुलपतिर दविजः

दक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः

6

सत्यवादी शम परस तपस्वी नियतव्रतः

सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम

7

तस्मिन्न अध्यासति गुराव आसनं परमार्चितम

ततॊ वक्ष्यसि यत तवां स परक्ष्यति दविजसत्तमः

8

[सूत]

एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि

तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः

9

सॊ ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम

देवान वाग्भिः पितॄन अद्भिस तर्पयित्वाजगाम ह

10

यत्र बरह्मर्षयः सिद्धास त आसीना यतव्रताः

यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः

11

ऋत्विक्ष्व अथ सदस्येषु स वै गृहपतिस ततः

उपविष्टेषूपविष्टः शौनकॊ ऽथाब्रवीद इदम

1

lomaharṣaṇa putra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśa vārṣike satre ṛṣīn abhyāgatān upatasthe

2

paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca

kiṃ bhavantaḥ śrotum icchanti

kim ahaṃ bruvāṇīti

3

tam ṛṣaya ūcuḥ

paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathā yogam

tad bhagavāṃs tu tāvac chaunako 'gniśaraṇam adhyāste

4

yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ

manuṣyoragagandharvakathā veda sa sarvaśa

5

sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ

dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guru

6

satyavādī śama paras tapasvī niyatavrataḥ

sarveṣām eva no mānyaḥ sa tāvat pratipālyatām

7

tasminn adhyāsati gurāv āsanaṃ paramārcitam

tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattama

8

[sūta]

evam astu gurau tasminn upaviṣṭe mahātmani

tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ

9

so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam

devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha

10

yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ

yajñāyatanam āśritya sūtaputra puraḥsarāḥ

11

tvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ

upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam
dundes comparative fairy tales folk tale| preschool fairy tales and folk tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 4