Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 41

Book 1. Chapter 41

The Mahabharata In Sanskrit


Book 1

Chapter 41

1

[स]

एतस्मिन्न एव काले तु जरत्कारुर महातपाः

चचार पृथिवीं कृत्स्नां यत्रसायं गृहॊ मुनिः

2

चरन दीक्षां महातेजा दुश्चराम अकृतात्मभिः

तीर्थेष्व आप्लवनं कुर्वन पुण्येषु विचचार ह

3

वायुभक्षॊ निराहारः शुष्यन्न अहर अहर मुनिः

स ददर्श पितॄन गर्ते लम्बमानान अधॊमुखान

4

एकतन्त्व अवशिष्टं वै वीरणस्तम्बम आश्रितान

तं च तन्तुं शनैर आखुम आददानं बिलाश्रयम

5

निराहारान कृशान दीनान गर्ते ऽऽरतांस तराणम इच्छतः

उपसृत्य स तान दीनान दीनरूपॊ ऽभयभाषत

6

के भवन्तॊ ऽवलम्बन्ते वीरणस्तम्बम आश्रिताः

दुर्बलं खादितैर मूलैर आखुना बिलवासिना

7

वीरणस्तम्बके मूलं यद अप्य एकम इह सथितम

तद अप्य अयं शनैर आखुर आदत्ते दशनैः शितैः

8

छेत्स्यते ऽलपावशिष्टत्वाद एतद अप्य अचिराद इव

ततः सथ पतितारॊ ऽतर गर्ते अस्मिन्न अधॊमुखाः

9

ततॊ मे दुःखम उत्पन्नं दृष्ट्वा युष्मान अधॊमुखान

कृच्छ्राम आपदम आपन्नान परियं किं करवाणि वः

10

तपसॊ ऽसय चतुर्थेन तृतीयेनापि वा पुनः

अर्धेन वापि निस्तर्तुम आपदं बरूत माचिरम

11

अथ वापि समग्रेण तरन्तु तपसा मम

भवन्तः सर्व एवास्मात कामम एवं विधीयताम

12

[पितरह]

ऋद्धॊ भवान बरह्म चारी यॊ नस तरातुम इहेच्छति

न तु विप्राग्र्य तपसा शक्यम एतद वयपॊहितुम

13

अस्ति नस तात तपसः फलं परवदतां वर

संतानप्रक्षयाद बरह्मन पतामॊ निरये ऽशुचौ

14

लम्बताम इह नस तात न जञानं परतिभाति वै

येन तवां नाभिजानीमॊ लॊके विख्यातपौरुषम

15

ऋद्धॊ भवान महाभागॊ यॊ नः शॊच्यान सुदुःखितान

शॊचस्य उपेत्य कारुण्याच छृणु ये वै वयं दविज

16

यायावरा नाम वयम ऋषयः संशितव्रताः

लॊकात पुण्याद इह भरष्टाः संतानप्रक्षयाद विभॊ

17

परनष्टं नस तपः पुण्यं न हि नस तन्तुर अस्ति वै

अस्ति तव एकॊ ऽदय नस तन्तुः सॊ ऽपि नास्ति यथातथा

18

मन्दभाग्यॊ ऽलपभाग्यानां बन्धुः स खिल नः कुले

जरत्कारुर इति खयातॊ वेदवेदाङ्गपारगः

नियतात्मा महात्मा च सुव्रतः सुमहातपाः

19

तेन सम तपसॊ लॊभात कृच्छ्रम आपादिता वयम

न तस्य भार्या पुत्रॊ वा बान्धवॊ वास्ति कश चन

20

तस्माल लम्बामहे गर्ते नष्टसंज्ञा हय अनाथवत

स वक्तव्यस तवया दृष्ट्वा अस्माकं नाथवत्तया

21

पितरस ते ऽवलम्बन्ते गर्ते दीना अधॊमुखाः

साधु दारान कुरुष्वेति परजायस्वेति चाभिभॊ

कुलतन्तुर हि नः शिष्टस तवम एवैकस तपॊधन

22

यत तु पश्यसि नॊ बरह्मन वीरणस्तम्बम आश्रितान

एषॊ ऽसमाकं कुलस्तम्ब आसीत सवकुलवर्धनः

23

यानि पश्यसि वै बरह्मन मूलानीहास्य वीरुधः

एते नस्तन्तवस तात कालेन परिभक्षिताः

24

यत तव एतत पश्यसि बरह्मन मूलम अस्यार्धभक्षितम

तत्र लम्बामहे सर्वे सॊ ऽपय एकस तप आस्थितः

25

यम आखुं पश्यसि बरह्मन काल एष महाबलः

स तं तपॊ रतं मन्दं शनैः कषपयते तुदन

जरत्कारुं तपॊ लुब्धं मन्दात्मानम अचेतसम

26

न हि नस तत तपस तस्य तारयिष्यति सत्तम

छिन्नमूलान परिभ्रष्टान कालॊपहतचेतसः

नरकप्रतिष्ठान पश्यास्मान यथा दुष्कृतिनस तथा

27

अस्मासु पतितेष्व अत्र सह पूर्वैः पितामहैः

छिन्नः कालेन सॊ ऽपय अत्र गन्ता वै नरकं ततः

28

तपॊ वाप्य अथ वा यज्ञॊ यच चान्यत पावनं महत

तत सर्वं न समं तात संतत्येति सतां मतम

29

स तात दृष्ट्वा बरूयास तवं जरत्कारुं तपस्विनम

यथादृष्टम इदं चास्मै तवयाख्येयम अशेषतः

30

यथा दारान परकुर्यात सपुत्रांश चॊत्पादयेद यथा

तथा बरह्मंस तवया वाच्यः सॊ ऽसमाकं नाथवत्तया

1

[s]

etasminn eva kāle tu jaratkārur mahātapāḥ

cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃ gṛho muni

2

caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ

tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha

3

vāyubhakṣo nirāhāraḥ śuṣyann ahar ahar muniḥ

sa dadarśa pitṝn garte lambamānān adhomukhān

4

ekatantv avaśiṣṭaṃ vai vīraṇastambam āśritān

taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam

5

nirāhārān kṛśān dīnān garte 'rtāṃs trāṇam icchataḥ

upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata

6

ke bhavanto 'valambante vīraṇastambam āśritāḥ

durbalaṃ khāditair mūlair ākhunā bilavāsinā

7

vīraṇastambake mūlaṃ yad apy ekam iha sthitam

tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitai

8

chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva

tataḥ stha patitāro 'tra garte asminn adhomukhāḥ

9

tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān

kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi va

10

tapaso 'sya caturthena tṛtīyenāpi vā punaḥ

ardhena vāpi nistartum āpadaṃ brūta māciram

11

atha vāpi samagreṇa tarantu tapasā mama

bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām

12

[pitarah]

ṛddho bhavān brahma cārī yo nas trātum ihecchati

na tu viprāgrya tapasā śakyam etad vyapohitum

13

asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara

saṃtānaprakṣayād brahman patāmo niraye 'śucau

14

lambatām iha nas tāta na jñānaṃ pratibhāti vai

yena tvāṃ nābhijānīmo loke vikhyātapauruṣam

15

ddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān

śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija

16

yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ

lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho

17

pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai

asti tv eko 'dya nas tantuḥ so 'pi nāsti yathātathā

18

mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa khila naḥ kule

jaratkārur iti khyāto vedavedāṅgapāragaḥ

niyatātmā mahātmā ca suvrataḥ sumahātapāḥ

19

tena sma tapaso lobhāt kṛcchram āpāditā vayam

na tasya bhāryā putro vā bāndhavo vāsti kaś cana

20

tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat

sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā

21

pitaras te 'valambante garte dīnā adhomukhāḥ

sādhu dārān kuruṣveti prajāyasveti cābhibho

kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana

22

yat tu paśyasi no brahman vīraṇastambam āśritān

eṣo 'smākaṃ kulastamba āsīt svakulavardhana

23

yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ

ete nastantavas tāta kālena paribhakṣitāḥ

24

yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam

tatra lambāmahe sarve so 'py ekas tapa āsthita

25

yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ

sa taṃ tapo rataṃ mandaṃ śanaiḥ kṣapayate tudan

jaratkāruṃ tapo lubdhaṃ mandātmānam acetasam

26

na hi nas tat tapas tasya tārayiṣyati sattama

chinnamūlān paribhraṣṭān kālopahatacetasaḥ

narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā

27

asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ

chinnaḥ kālena so 'py atra gantā vai narakaṃ tata

28

tapo vāpy atha vā yajño yac cānyat pāvanaṃ mahat

tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam

29

sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam

yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣata

30

yathā dārān prakuryāt saputrāṃś cotpādayed yathā

tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā
ram headed serpent| ram headed serpent
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 41