Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 48

Book 1. Chapter 48

The Mahabharata In Sanskrit


Book 1

Chapter 48

1

[ष]

सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः

जनमेजयस्य के तव आसन्न ऋत्विजः परमर्षयः

2

के सदस्या बभूवुश च सर्पसत्रे सुदारुणे

विषादजनने ऽतयर्थं पन्नगानां महाभये

3

सर्वं विस्तरतस तात भवाञ शंसितुम अर्हति

सर्पसत्र विधानज्ञा विज्ञेयास ते हि सूतज

4

[सूत]

हन्त ते कथयिष्यामि नामानीह मनीषिणाम

ये ऋत्विजः सदस्याश च तस्यासन नृपतेस तदा

5

तत्र हॊता बभूवाथ बराह्मणश चण्डभार्गवः

चयवनस्यान्वये जातः खयातॊ वेदविदां वरः

6

उद्गाता बराह्मणॊ वृद्धॊ विद्वान कौत्सार्य जैमिनिः

बरह्माभवच छार्ङ्ग रवॊ अध्वर्युर बॊध पिङ्गलः

7

सदस्यश चाभवद वयासः पुत्र शिष्यसहायवान

उद्दालकः शमठकः शवेतकेतुश च पञ्चमः

8

असितॊ देवलश चैव नारदः पर्वतस तथा

आत्रेयः कुण्ड जठरॊ दविजः कुटि घटस तथा

9

वात्स्यः शरुतश्रवा वृद्धस तपःस्वाध्यायशीलवान

कहॊडॊ देव शर्मा च मौद्गल्यः शम सौभरः

10

एते चान्ये च बहवॊ बराह्मणाः संशितव्रताः

सदस्या अभवंस तत्र सत्रे पारिक्षितस्य ह

11

जुह्वत्स्व ऋत्विक्ष्व अथ तदा सर्पसत्रे महाक्रतौ

अहयः परापतंस तत्र घॊराः पराणिभयावहाः

12

वसा मेदॊ वहाः कुल्या नागानां संप्रवर्तिताः

ववौ गन्धश च तुमुलॊ दह्यताम अनिशं तदा

13

पततां चैव नागानां धिष्ठितानां तथाम्बरे

अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम

14

तक्षकस तु स नागेन्द्रः पुरंदर निवेशनम

गतः शरुत्वैव राजानं दीक्षितं जनमेजयम

15

ततः सर्वं यथावृत्तम आख्याय भुजगॊत्तमः

अगच्छच छरणं भीत आगः कृत्वा पुरंदरम

16

तम इन्द्रः पराह सुप्रीतॊ न तवास्तीह तक्षक

भयं नागेन्द्र तस्माद वै सर्पसत्रात कथं चन

17

परसादितॊ मया पूर्वं तवार्थाय पितामहः

तस्मात तव भयं नास्ति वयेतु ते मानसॊ जवरः

18

एवम आश्वासितस तेन ततः स भुजगॊत्तमः

उवास भवने तत्र शक्रस्य मुदितः सुखी

19

अजस्रं निपतत्स्व अग्नौ नागेषु भृशदुःखितः

अल्पशेष परीवारॊ वासुकिः पर्यतप्यत

20

कश्मलं चाविशद घॊरं वासुकिं पन्नगेश्वरम

स घूर्णमान हृदयॊ भगिनीम इदम अब्रवीत

21

दह्यन्ते ऽङगानि मे भद्रे दिशॊ न परतिभान्ति च

सीदामीव च संमॊहाद घूर्णतीव च मे मनः

22

दृष्टिर भरमति मे ऽतीव हृदयं दीर्यतीव च

पतिष्याम्य अवशॊ ऽदयाहं तस्मिन दीप्ते विभावसौ

23

पारिक्षितस्य यज्ञॊ ऽसौ वर्तते ऽसमज जिघांसया

वयक्तं मयापि गन्तव्यं पितृराज निवेशनम

24

अयं स कालः संप्राप्तॊ यदर्थम असि मे सवसः

जरत्कारॊः पुरा दत्ता सा तराह्य अस्मान सबान्धवान

25

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगॊत्तमे

परतिषेत्स्यति मां पूर्वं सवयम आह पितामहः

26

तद वत्से बरूहि वत्सं सवं कुमारं वृद्धसंमतम

ममाद्य तवं सभृत्यस्य मॊक्षार्थं वेद वित्तमम

1

[ṣ]

sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ

janamejayasya ke tv āsann ṛtvijaḥ paramarṣaya

2

ke sadasyā babhūvuś ca sarpasatre sudāruṇe

viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye

3

sarvaṃ vistaratas tāta bhavāñ śaṃsitum arhati

sarpasatra vidhānajñā vijñeyās te hi sūtaja

4

[sūta]

hanta te kathayiṣyāmi nāmānīha manīṣiṇām

ye ṛtvijaḥ sadasyāś ca tasyāsan nṛpates tadā

5

tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ

cyavanasyānvaye jātaḥ khyāto vedavidāṃ vara

6

udgātā brāhmaṇo vṛddho vidvān kautsārya jaiminiḥ

brahmābhavac chārṅga ravo adhvaryur bodha piṅgala

7

sadasyaś cābhavad vyāsaḥ putra śiṣyasahāyavān

uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcama

8

asito devalaś caiva nāradaḥ parvatas tathā

ātreyaḥ kuṇḍa jaṭharo dvijaḥ kuṭi ghaṭas tathā

9

vātsyaḥ śrutaśravā vṛddhas tapaḥsvādhyāyaśīlavān

kahoḍo deva śarmā ca maudgalyaḥ śama saubhara

10

ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ

sadasyā abhavaṃs tatra satre pārikṣitasya ha

11

juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau

ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ

12

vasā medo vahāḥ kulyā nāgānāṃ saṃpravartitāḥ

vavau gandhaś ca tumulo dahyatām aniśaṃ tadā

13

patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare

aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam

14

takṣakas tu sa nāgendraḥ puraṃdara niveśanam

gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam

15

tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ

agacchac charaṇaṃ bhīta āgaḥ kṛtvā puraṃdaram

16

tam indraḥ prāha suprīto na tavāstīha takṣaka

bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana

17

prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ

tasmāt tava bhayaṃ nāsti vyetu te mānaso jvara

18

evam āśvāsitas tena tataḥ sa bhujagottamaḥ

uvāsa bhavane tatra śakrasya muditaḥ sukhī

19

ajasraṃ nipatatsv agnau nāgeṣu bhṛśaduḥkhitaḥ

alpaśeṣa parīvāro vāsukiḥ paryatapyata

20

kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram

sa ghūrṇamāna hṛdayo bhaginīm idam abravīt

21

dahyante 'ṅgāni me bhadre diśo na pratibhānti ca

sīdāmīva ca saṃmohād ghūrṇatīva ca me mana

22

dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca

patiṣyāmy avaśo 'dyāhaṃ tasmin dīpte vibhāvasau

23

pārikṣitasya yajño 'sau vartate 'smaj jighāṃsayā

vyaktaṃ mayāpi gantavyaṃ pitṛrāja niveśanam

24

ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ

jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān

25

stīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame

pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmaha

26

tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam

mamādya tvaṃ sabhṛtyasya mokṣārthaṃ veda vittamam
parts of book title page cover page| duncan's masonic ritual
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 48