Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 49

Book 1. Chapter 49

The Mahabharata In Sanskrit


Book 1

Chapter 49

1

[स]

तत आहूय पुत्रं सवं जरत्कारुर भुजंगमा

वासुकेर नागराजस्य वचनाद इदम अब्रवीत

2

अहं तव पितुः पुत्रभ्रात्रा दत्ता निमित्ततः

कालः स चायं संप्राप्तस तत कुरुष्व यथातथम

3

[आस्तीक]

किंनिमित्तं मम पितुर दत्ता तवं मातुलेन मे

तन ममाचक्ष्व तत्त्वेन शरुत्वा कर्तास्मि तत तथा

4

[स]

तत आचष्ट सा तस्मै बान्धवानां हितैषिणी

भगिनी नागराजस्य जरत्कारुर अविक्लवा

5

भुजगानाम अशेषाणां माता कद्रूर इति शरुतिः

तया शप्ता रुषितया सुता यस्मान निबॊध तत

6

उच्छैः शरवाः सॊ ऽशवराजॊ यन मिथ्या न कृतॊ मम

विनता निमित्तं पणिते दासभावाय पुत्रकाः

7

जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः

तत्र पञ्चत्वम आपन्नाः परेतलॊकं गमिष्यथ

8

तां च शप्तवतीम एवं साक्षाल लॊकपितामहः

एवम अस्त्व इति तद वाक्यं परॊवाचानुमुमॊद च

9

वासुकिश चापि तच छरुत्वा पितामहवचस तदा

अमृते मथिते तात देवाञ शरणम ईयिवान

10

सिद्धार्थाश च सुराः सर्वे पराप्यामृतम अनुत्तमम

भरातरं मे पुरस्कृत्य परजापतिम उपागमन

11

ते तं परसादयाम आसुर देवाः सर्वे पितामहम

राज्ञा वासुकिना सार्धं स शापॊ न भवेद इति

12

वासुकिर नागराजॊ ऽयं दुःखितॊ जञातिकारणात

अभिशापः स मात्रास्य भगवन न भवेद इति

13

[बर]

जरत्कारुर जरत्कारुं यां भार्यां समवाप्स्यति

तत्र जातॊ दविजः शापाद भुजगान मॊक्षयिष्यति

14

[ज]

एतच छरुत्वा तु वचनं वासुकिः पन्नगेश्वरः

परादान माम अमरप्रख्य तव पित्रे महात्मने

पराग एवानागते काले तत्र तवं मय्य अजायथाः

15

अयं स कालः संप्राप्तॊ भयान नस तरातुम अर्हसि

भरातरं चैव मे तस्मात तरातुम अर्हसि पावकात

16

अमॊघं नः कृतं तत सयाद यद अहं तव धीमते

पित्रे दत्ता विमॊक्षार्थं कथं वा पुत्र मन्यसे

17

[स]

एवम उक्तस तथेत्य उक्त्वा स आस्तीकॊ मातरं तदा

अब्रवीद दुःखसंतप्तं वासुकिं जीवयन्न इव

18

अहं तवां मॊक्षयिष्यामि वासुके पन्नगॊत्तम

तस्माच छापान महासत्त्वसत्यम एतद बरवीमि ते

19

भव सवस्थमना नाग न हि ते विद्यते भयम

परयतिष्ये तथा सौम्य यथा शरेयॊ भविष्यति

न मे वाग अनृतं पराह सवैरेष्व अपि कुतॊ ऽनयथा

20

तं वै नृप वरं गत्वा दीक्षितं जनमेजयम

वाग्भिर मङ्गलयुक्ताभिस तॊषयिष्ये ऽदय मातुल

यथा स यज्ञॊ नृपतेर निर्वर्तिष्यति सत्तम

21

स संभावय नागेन्द्र मयि सर्वं महामते

न ते मयि मनॊ जातु मिथ्या भवितुम अर्हति

22

[व]

आस्तीक परिघूर्णामि हृदयं मे विदीर्यते

दिशश च न परजानामि बरह्मदण्डनिपीडितः

23

[आ]

न संतापस तवया कार्यः कथं चित पन्नगॊत्तम

दीप्तदाग्नेः समुत्पन्नं नाशयिष्यामि ते भयम

24

बरह्मदण्डं महाघॊरं कालाग्निसमतेजसम

नाशयिष्यामि मात्रत्वं भयं कार्षीः कथं चन

25

[स]

ततः स वासुकेर घॊरम अपनीय मनॊ जवरम

आधाय चात्मनॊ ऽङगेषु जगाम तवरितॊ भृशम

26

जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः

मॊक्षाय भुजगेन्द्राणाम आस्तीकॊ दविजसत्तमः

27

स गत्वापश्यद आस्तीकॊ यज्ञायतनम उत्तमम

वृतं सदस्यैर बहुभिः सूर्यवह्नि समप्रभैः

28

स तत्र वारितॊ दवाःस्थैः परविशन दविजसत्तमः

अभितुष्टाव तं यज्ञं परवेशार्थी दविजॊत्तमः

1

[s]

tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā

vāsuker nāgarājasya vacanād idam abravīt

2

ahaṃ tava pituḥ putrabhrātrā dattā nimittataḥ

kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham

3

[
stīka]

kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me

tan mamācakṣva tattvena śrutvā kartāsmi tat tathā

4

[s]

tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī

bhaginī nāgarājasya jaratkārur aviklavā

5

bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ

tayā śaptā ruṣitayā sutā yasmān nibodha tat

6

ucchaiḥ śravāḥ so 'śvarājo yan mithyā na kṛto mama

vinatā nimittaṃ paṇite dāsabhāvāya putrakāḥ

7

janamejayasya vo yajñe dhakṣyaty anilasārathiḥ

tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha

8

tāṃ ca śaptavatīm evaṃ sākṣāl lokapitāmahaḥ

evam astv iti tad vākyaṃ provācānumumoda ca

9

vāsukiś cāpi tac chrutvā pitāmahavacas tadā

amṛte mathite tāta devāñ śaraṇam īyivān

10

siddhārthāś ca surāḥ sarve prāpyāmṛtam anuttamam

bhrātaraṃ me puraskṛtya prajāpatim upāgaman

11

te taṃ prasādayām āsur devāḥ sarve pitāmaham

rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti

12

vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt

abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti

13

[br]

jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati

tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati

14

[j]

etac chrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ

prādān mām amaraprakhya tava pitre mahātmane

prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ

15

ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi

bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt

16

amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate

pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase

17

[s]

evam uktas tathety uktvā sa āstīko mātaraṃ tadā

abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva

18

ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama

tasmāc chāpān mahāsattvasatyam etad bravīmi te

19

bhava svasthamanā nāga na hi te vidyate bhayam

prayatiṣye tathā saumya yathā śreyo bhaviṣyati

na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā

20

taṃ vai nṛpa varaṃ gatvā dīkṣitaṃ janamejayam

vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula

yathā sa yajño nṛpater nirvartiṣyati sattama

21

sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate

na te mayi mano jātu mithyā bhavitum arhati

22

[v]

āstīka parighūrṇāmi hṛdayaṃ me vidīryate

diśaś ca na prajānāmi brahmadaṇḍanipīḍita

23

[ā]

na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama

dīptadāgneḥ samutpannaṃ nāśayiṣyāmi te bhayam

24

brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam

nāśayiṣyāmi mātratvaṃ bhayaṃ kārṣīḥ kathaṃ cana

25

[s]

tataḥ sa vāsuker ghoram apanīya mano jvaram

ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam

26

janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ

mokṣāya bhujagendrāṇām āstīko dvijasattama

27

sa gatvāpaśyad āstīko yajñāyatanam uttamam

vṛtaṃ sadasyair bahubhiḥ sūryavahni samaprabhai

28

sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ

abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ
ixth patriarch of zen| ixth patriarch zen
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 49