Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 62

Book 1. Chapter 62

The Mahabharata In Sanskrit


Book 1

Chapter 62

1

[ज]

तवत्तः शरुतम इदं बरह्मन देवदानवरक्षसाम

अंशावतरणं सम्यग गन्धर्वाप्सरसां तथा

2

इमं तु भूय इच्छामि कुरूणां वंशम आदितः

कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ

3

[व]

पौरवाणां वंशकरॊ दुःषन्तॊ नाम वीर्यवान

पृथिव्याश चतुरन्ताया गॊप्ता भरतसत्तम

4

चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः

समुद्रावरणांश चापि देशान स समितिंजयः

5

आम्लेच्छाटविकान सर्वान स भुङ्क्ते रिपुमर्दनः

रत्नाकर समुद्रान्तांश चातुर्वर्ण्यजनावृतान

6

न वर्णसंकरकरॊ नाकृष्य करकृज जनः

न पापकृत कश चिद आसीत तस्मिन राजनि शासति

7

धर्म्यां रतिं सेवमाना धर्मार्थाव अभिपेदिरे

तदा नरा नरव्याघ्र तस्मिञ जनपदेश्वरे

8

नासीच चॊरभयं तात न कषुधा भयम अण्व अपि

नासीद वयाधिभयं चापि तस्मिञ जनपदेश्वरे

9

सवैर धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः

तम आश्रित्य महीपालम आसंश चैवाकुतॊ भयाः

10

कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च

सर्वरत्नसमृद्धा च मही वसुमती तदा

11

स चाद्भुतमहावीर्यॊ वज्रसंहननॊ युवा

उद्यम्य मन्दरं दॊर्भ्यां हरेत सवनकाननम

12

धनुष्य अथ गदायुद्धे तसरुप्रहरणेषु च

नागपृष्ठे ऽशवपृष्ठे च बभूव परिनिष्ठितः

13

बले विष्णुसमश चासीत तेजसा भास्करॊपमः

अक्षुब्धत्वे ऽरणव समः सहिष्णुत्वे धरा समः

14

संमतः स महीपालः परसन्नपुरराष्ट्रवान

भूयॊ धर्मपरैर भावैर विदितं जनम आवसत

1

[j]

tvattaḥ śrutam idaṃ brahman devadānavarakṣasām

aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā

2

imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ

kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau

3

[v]

pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān

pṛthivyāś caturantāyā goptā bharatasattama

4

caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ

samudrāvaraṇāṃś cāpi deśān sa samitiṃjaya

5

mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ

ratnākara samudrāntāṃś cāturvarṇyajanāvṛtān

6

na varṇasaṃkarakaro nākṛṣya karakṛj janaḥ

na pāpakṛt kaś cid āsīt tasmin rājani śāsati

7

dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire

tadā narā naravyāghra tasmiñ janapadeśvare

8

nāsīc corabhayaṃ tāta na kṣudhā bhayam aṇv api

nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare

9

svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ

tam āśritya mahīpālam āsaṃś caivākuto bhayāḥ

10

kālavarṣī ca parjanyaḥ sasyāni phalavanti ca

sarvaratnasamṛddhā ca mahī vasumatī tadā

11

sa cādbhutamahāvīryo vajrasaṃhanano yuvā

udyamya mandaraṃ dorbhyāṃ haret savanakānanam

12

dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca

nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhita

13

bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ

akṣubdhatve 'rṇava samaḥ sahiṣṇutve dharā sama

14

saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān

bhūyo dharmaparair bhāvair viditaṃ janam āvasat
joseph smith book of revelation| doctrine of salvation joseph fielding smith
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 62