Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 66

Book 1. Chapter 66

The Mahabharata In Sanskrit


Book 1

Chapter 66

1

[षक]

एवम उक्तस तया शक्रः संदिदेश सदागतिम

परातिष्ठत तदा काले मेनका वायुना सह

2

अथापश्यद वरारॊहा तपसा दग्धकिल्बिषम

विश्वामित्रं तपस्यन्तं मेनका भीरुर आश्रमे

3

अभिवाद्य ततः सा तं पराक्रीडद ऋषिसंनिधौ

अपॊवाह च वासॊ ऽसया मारुतः शशिसंनिभम

4

सागच्छत तवरिता भूमिं वासस तद अभिलिङ्गती

उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी

5

गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः

अनिर्देश्य वयॊ रूपाम अपश्यद विवृतां तदा

6

तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस तदा

चकार भावं संसर्गे तया कामवशं गतः

7

नयमन्त्रयत चाप्य एनां सा चाप्य ऐच्छद अनिन्दिता

तौ तत्र सुचिरं कालं वने वयहरताम उभौ

रममाणौ यथाकामं यथैक दिवसं तथा

8

जनयाम आस स मुनिर मेनकायां शकुन्तलाम

परस्थे हिमवतॊ रम्ये मालिनीम अभितॊ नदीम

9

जातम उत्सृज्य तं गर्भं मेनका मालिनीम अनु

कृतकार्या ततस तूर्णम अगच्छच छक्र संसदम

10

तं वने विजने गर्भं सिंहव्याघ्र समाकुले

दृष्ट्वा शयानं शकुनाः समन्तात पर्यवारयन

11

नेमां हिंस्युर वने बालां करव्यादा मांसगृद्धिनः

पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम

12

उपस्प्रष्टुं गतश चाहम अपश्यं शयिताम इमाम

निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम

आनयित्वा ततश चैनां दुहितृत्वे नययॊजयम

13

शरीरकृत पराणदाता यस्य चान्नानि भुञ्जते

करमेण ते तरयॊ ऽपय उक्ताः पितरॊ धर्मनिश्चये

14

निर्जने च वने यस्माच छकुन्तैः परिरक्षिता

शकुन्तलेति नामास्याः कृतं चापि ततॊ मया

15

एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम

शकुन्तला च पितरं मन्यते माम अनिन्दिता

16

एतद आचष्ट पृष्टः सन मम जन्म महर्षये

सुतां कण्वस्य माम एवं विद्धि तवं मनुजाधिप

17

कण्वं हि पितरं मन्ये पितरं सवम अजानती

इति ते कथितं राजन यथावृत्तं शरुतं मया

1

[
ak]

evam uktas tayā śakraḥ saṃdideśa sadāgatim

prātiṣṭhata tadā kāle menakā vāyunā saha

2

athāpaśyad varārohā tapasā dagdhakilbiṣam

viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame

3

abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau

apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham

4

sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī

utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī

5

gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ

anirdeśya vayo rūpām apaśyad vivṛtāṃ tadā

6

tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā

cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gata

7

nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā

tau tatra suciraṃ kālaṃ vane vyaharatām ubhau

ramamāṇau yathākāmaṃ yathaika divasaṃ tathā

8

janayām āsa sa munir menakāyāṃ śakuntalām

prasthe himavato ramye mālinīm abhito nadīm

9

jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu

kṛtakāryā tatas tūrṇam agacchac chakra saṃsadam

10

taṃ vane vijane garbhaṃ siṃhavyāghra samākule

dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan

11

nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ

paryarakṣanta tāṃ tatra śakuntā menakātmajām

12

upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām

nirjane vipine 'raṇye śakuntaiḥ parivāritām

ānayitvā tataś caināṃ duhitṛtve nyayojayam

13

arīrakṛt prāṇadātā yasya cānnāni bhuñjate

krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye

14

nirjane ca vane yasmāc chakuntaiḥ parirakṣitā

śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā

15

evaṃ duhitaraṃ viddhi mama saumya śakuntalām

śakuntalā ca pitaraṃ manyate mām aninditā

16

etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye

sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa

17

kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī

iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā
vana parva| vana parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 66