Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 69

Book 1. Chapter 69

The Mahabharata In Sanskrit


Book 1

Chapter 69

1

[षक]

राजन सर्षप मात्राणि परच छिद्राणि पश्यसि

आत्मनॊ बिल्वमात्राणि पश्यन्न अपि न पश्यसि

2

मेनका तरिदशेष्व एव तरिदशाश चानु मेनकाम

ममैवॊद्रिच्यते जन्म दुःषन्त तव जन्मतः

3

कषिताव अटसि राजंस तवम अन्तरिक्षे चराम्य अहम

आवयॊर अन्तरं पश्य मेरुसर्षपयॊर इव

4

महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च

भवनान्य अनुसंयामि परभावं पश्य मे नृप

5

सत्यश चापि परवादॊ ऽयं यं परवक्ष्यामि ते ऽनघ

निदर्शनार्थं न दवेषात तच छरुत्वा कषन्तुम अर्हसि

6

विरूपॊ यावद आदर्शे नात्मनः पश्यते मुखम

मन्यते तावद आत्मानम अन्येभ्यॊ रूपवत्तरम

7

यदा तु मुखम आदर्शे विकृतं सॊ ऽभिवीक्षते

तदेतरं विजानाति आत्मानं नेतरं जनम

8

अतीव रूपसंपन्नॊ न किं चिद अवमन्यते

अतीव जल्पन दुर्वाचॊ भवतीह विहेठकः

9

मूर्खॊ हि जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः

अशुभं वाक्यम आदत्ते पुरीषम इव सूकरः

10

पराज्ञस तु जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः

गुणवद वाक्यम आदत्ते हंसः कषीरम इवाम्भसः

11

अन्यान परिवदन साधुर यथा हि परितप्यते

तथा परिवदन्न अन्यांस तुष्टॊ भवति दुर्जनः

12

अभिवाद्य यथा वृद्धान सन्तॊ गच्छन्ति निर्वृतिम

एवं सज्जनम आक्रुश्य मूर्खॊ भवति निर्वृतः

13

सुखं जीवन्त्य अदॊषज्ञा मूर्खा दॊषानुदर्शिनः

यत्र वाच्याः परैः सन्तः परान आहुस तथाविधान

14

अतॊ हास्यतरं लॊके किं चिद अन्यन न विद्यते

इदं दुर्जन इत्य आह दुर्जनः सज्जनं सवयम

15

सत्यधर्मच्युतात पुंसः करुद्धाद आशीविषाद इव

अनास्तिकॊ ऽपय उद्विजते जनः किं पुनर आस्तिकः

16

सवयम उत्पाद्य वै पुत्रं सदृशं यॊ ऽवमन्यते

तस्य देवाः शरियं घनन्ति न च लॊकान उपाश्नुते

17

कुलवंशप्रतिष्ठां हि पितरः पुत्रम अब्रुवन

उत्तमं सर्वधर्माणां तस्मात पुत्रं न संत्यजेत

18

सवपत्नी परभवान पञ्च लब्धान करीतान विवर्धितान

कृतान अन्यासु चॊत्पन्नान पुत्रान वै मनुर अब्रवीत

19

धर्मकीर्त्य आवहा नॄणां मनसः परीतिवर्धनाः

तरायन्ते नरकाज जाताः पुत्रा धर्मप्लवाः पितॄन

20

स तवं नृपतिशार्दूल न पुत्रं तयक्तुम अर्हसि

आत्मानं सत्यधर्मौ च पालयानॊ महीपते

नरेन्द्र सिंहकपटं न वॊढुं तवम इहार्हसि

21

वरं कूपशताद वापी वरं वापी शतात करतुः

वरं करतुशतात पुत्रः सत्यं पुत्रशताद वरम

22

अश्वमेध सहस्रं च सत्यं च तुलया धृतम

अश्वमेध सहस्राद धि सत्यम एव विशिष्यते

23

सर्ववेदाधिगमनं सर्वतीर्थावगाहनम

सत्यं च वदतॊ राजन समं वा सयान न वा समम

24

नास्ति सत्यात परॊ धर्मॊ न सत्याद विद्यते परम

न हि तीव्रतरं किं चिद अनृताद इह विद्यते

25

राजन सत्यं परं बरह्मसत्यं च समयः परः

मा तयाक्षीः समयं राजन सत्यं संगतम अस्तु ते

26

अनृते चेत परसङ्गस ते शरद्दधासि न चेत सवयम

आत्मनॊ हन्त गच्छामि तवादृशे नास्ति संगतम

27

ऋते ऽपि तवयि दुःषन्त शौल राजावतंसकाम

चतुरन्ताम इमाम उर्वीं पुत्रॊ मे पालयिष्यति

28

[व]

एतावद उक्त्वा वचनं परातिष्ठत शकुन्तला

अथान्तरिक्षे दुःषन्तं वाग उवाचाशरीरिणी

ऋत्विक पुरॊहिताचार्यैर मन्त्रिभिश चावृतं तदा

29

भस्त्रा माता पितुः पुत्रॊ येन जातः स एव सः

भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम

30

रेतॊधाः पुत्र उन्नयति नरदेव यमक्षयात

तवं चास्य धाता गर्भस्य सत्यम आह शकुन्तला

31

जाया जनयते पुत्रम आत्मनॊ ऽङगं दविधाकृतम

तस्माद भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप

32

अभूतिर एषा कस तयज्याज जीवञ जीवन्तम आत्मजम

शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव

33

भर्तव्यॊ ऽयं तवया यस्माद अस्माकं वचनाद अपि

तस्माद भवत्व अयं नाम्ना भरतॊ नाम ते सुतः

34

तच छरुत्वा पौरवॊ राजा वयाहृतं वै दिवौकसाम

पुरॊहितम अमात्यांश च संप्रहृष्टॊ ऽबरवीद इदम

35

शृण्वन्त्व एतद भवन्तॊ ऽसय देवदूतस्य भाषितम

अहम अप्य एवम एवैनं जानामि सवयम आत्मजम

36

यद्य अहं वचनाद एव गृह्णीयाम इमम आत्मजम

भवेद धि शङ्का लॊकस्य नैवं शुद्धॊ भवेद अयम

37

तं विशॊध्य तदा राजा देवदूतेन भारत

हृष्टः परमुदितश चापि परतिजग्राह तं सुतम

38

मूर्ध्नि चैनम उपाघ्राय सस्नेहं परिषस्वजे

सभाज्यमानॊ विप्रैश च सतूयमानश च बन्दिभिः

स मुदं परमां लेभे पुत्र संस्पर्शजां नृपः

39

तां चैव भार्यां धर्मज्ञः पूजयाम आस धर्मतः

अब्रवीच चैव तां राजा सान्त्वपूर्वम इदं वचः

40

कृतॊ लॊकपरॊक्षॊ ऽयं संबन्धॊ वै तवया सह

तस्माद एतन मया देवि तवच छुद्ध्य अर्थं विचारितम

41

मन्यते चैव लॊकस ते सत्रीभावान मयि संगतम

पुत्रश चायं वृतॊ राज्ये मया तस्माद विचारितम

42

यच च कॊपितयात्यर्थं तवयॊक्तॊ ऽसम्य अप्रियं परिये

परणयिन्या विशालाक्षि तत कषान्तं ते मया शुभे

43

ताम एवम उक्त्वा राजर्षिर दुःषन्तॊ महिषीं परियाम

वासॊभिर अन्नपानैश च पूजयाम आस भारत

44

दुःषन्तश च ततॊ राजा पुत्रं शाकुन्तलं तदा

भरतं नामतः कृत्वा यौवराज्ये ऽभयषेचयत

45

तस्य तत परथितं चक्रं परावर्तत महात्मनः

भास्वरं दिव्यम अजितं लॊकसंनादनं महत

46

स विजित्य महीपालांश चकार वशवर्तिनः

चकार च सतां धर्मं पराप चानुत्तमं यशः

47

स राजा चक्रवर्त्य आसीत सार्वभौमः परतापवान

ईजे च बहुभिर यज्ञैर यथा शक्रॊ मरुत्पतिः

48

याजयाम आस तं कण्वॊ दक्षवद भूरिदक्षिणम

शरीमान गॊविततं नाम वाजिमेधम अवाप सः

यस्मिन सहस्रं पद्मानां कण्वाय भरतॊ ददौ

49

भरताद भारती कीर्तिर येनेदं भारतं कुलम

अपरे ये च पूर्वे च भारता इति विश्रुताः

50

भरतस्यान्ववाये हि देवकल्पा महौजसः

बभूवुर बरह्मकल्पाश च बहवॊ राजसत्तमः

51

येषाम अपरिमेयानि नामधेयानि सर्वशः

तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत

महाभागान देवकल्पान सत्यार्जव परायणान

1

[
ak]

rājan sarṣapa mātrāṇi parac chidrāṇi paśyasi

ātmano bilvamātrāṇi paśyann api na paśyasi

2

menakā tridaśeṣv eva tridaśāś cānu menakām

mamaivodricyate janma duḥṣanta tava janmata

3

kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham

āvayor antaraṃ paśya merusarṣapayor iva

4

mahendrasya kuberasya yamasya varuṇasya ca

bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa

5

satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha

nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi

6

virūpo yāvad ādarśe nātmanaḥ paśyate mukham

manyate tāvad ātmānam anyebhyo rūpavattaram

7

yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate

tadetaraṃ vijānāti ātmānaṃ netaraṃ janam

8

atīva rūpasaṃpanno na kiṃ cid avamanyate

atīva jalpan durvāco bhavatīha viheṭhaka

9

mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ

aśubhaṃ vākyam ādatte purīṣam iva sūkara

10

prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ

guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasa

11

anyān parivadan sādhur yathā hi paritapyate

tathā parivadann anyāṃs tuṣṭo bhavati durjana

12

abhivādya yathā vṛddhān santo gacchanti nirvṛtim

evaṃ sajjanam ākruśya mūrkho bhavati nirvṛta

13

sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ

yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān

14

ato hāsyataraṃ loke kiṃ cid anyan na vidyate

idaṃ durjana ity āha durjanaḥ sajjanaṃ svayam

15

satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva

anāstiko 'py udvijate janaḥ kiṃ punar āstika

16

svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate

tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute

17

kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan

uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet

18

svapatnī prabhavān pañca labdhān krītān vivardhitān

kṛtān anyāsu cotpannān putrān vai manur abravīt

19

dharmakīrty āvahā nṝṇāṃ manasaḥ prītivardhanāḥ

trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn

20

sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi

ātmānaṃ satyadharmau ca pālayāno mahīpate

narendra siṃhakapaṭaṃ na voḍhuṃ tvam ihārhasi

21

varaṃ kūpaśatād vāpī varaṃ vāpī śatāt kratuḥ

varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam

22

aśvamedha sahasraṃ ca satyaṃ ca tulayā dhṛtam

aśvamedha sahasrād dhi satyam eva viśiṣyate

23

sarvavedādhigamanaṃ sarvatīrthāvagāhanam

satyaṃ ca vadato rājan samaṃ vā syān na vā samam

24

nāsti satyāt paro dharmo na satyād vidyate param

na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate

25

rājan satyaṃ paraṃ brahmasatyaṃ ca samayaḥ paraḥ

mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te

26

anṛte cet prasaṅgas te śraddadhāsi na cet svayam

ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam

27

te 'pi tvayi duḥṣanta śaula rājāvataṃsakām

caturantām imām urvīṃ putro me pālayiṣyati

28

[v]

etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā

athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī

tvik purohitācāryair mantribhiś cāvṛtaṃ tadā

29

bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ

bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām

30

retodhāḥ putra unnayati naradeva yamakṣayāt

tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā

31

jāyā janayate putram ātmano 'ṅgaṃ dvidhākṛtam

tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa

32

abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam

śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava

33

bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api

tasmād bhavatv ayaṃ nāmnā bharato nāma te suta

34

tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām

purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam

35

śṛ
vantv etad bhavanto 'sya devadūtasya bhāṣitam

aham apy evam evainaṃ jānāmi svayam ātmajam

36

yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam

bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam

37

taṃ viśodhya tadā rājā devadūtena bhārata

hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam

38

mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje

sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ

sa mudaṃ paramāṃ lebhe putra saṃsparśajāṃ nṛpa

39

tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ

abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vaca

40

kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha

tasmād etan mayā devi tvac chuddhy arthaṃ vicāritam

41

manyate caiva lokas te strībhāvān mayi saṃgatam

putraś cāyaṃ vṛto rājye mayā tasmād vicāritam

42

yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye

praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe

43

tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām

vāsobhir annapānaiś ca pūjayām āsa bhārata

44

duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā

bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat

45

tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ

bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat

46

sa vijitya mahīpālāṃś cakāra vaśavartinaḥ

cakāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśa

47

sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān

īje ca bahubhir yajñair yathā śakro marutpati

48

yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam

śrīmān govitataṃ nāma vājimedham avāpa saḥ

yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau

49

bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam

apare ye ca pūrve ca bhāratā iti viśrutāḥ

50

bharatasyānvavāye hi devakalpā mahaujasaḥ

babhūvur brahmakalpāś ca bahavo rājasattama

51

yeṣām aparimeyāni nāmadheyāni sarvaśaḥ

teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata

mahābhāgān devakalpān satyārjava parāyaṇān
quarters value by year| buddha essential heart teachings wisdom wisdom
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 69