Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 79

Book 1. Chapter 79

The Mahabharata In Sanskrit


Book 1

Chapter 79

1

[व]

जरां पराप्य ययातिस तु सवपुरं पराप्य चैव ह

पुत्रं जयेष्ठं वरिष्ठं च यदुम इत्य अब्रवीद वचः

2

जरा वली च मां तात पलितानि च पर्यगुः

काव्यस्यॊशनसः शापान न च तृप्तॊ ऽसमि यौवने

3

तवं यदॊ परतिपद्यस्व पाप्मानं जरया सह

यौवनेन तवदीयेन चरेयं विषयान अहम

4

पूर्णे वर्षसहस्रे तु पुनस ते यौवनं तव अहम

दत्त्वा सवं परतिपत्स्यामि पाप्मानं जरया सह

5

[यदु]

सितश्मश्रुशिरा दीनॊ जरया शिथिली कृतः

वली संततगात्रश च दुर्दर्शॊ दुर्बलः कृशः

6

अशक्तः कार्यकरणे परिभूतः स यौवनैः

सहॊपजीविभिश चैव तां जरां नाभिकामये

7

[य]

यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि

तस्माद अराज्यभाक तात परजा ते वै भविष्यति

8

तुर्वसॊ परतिपद्यस्व पाप्मानं जरया सह

यौवनेन चरेयं वै विषयांस तव पुत्रक

9

पूर्णे वर्षसहस्रे तु पुनर दास्यामि यौवनम

सवं चैव परतिपत्स्यामि पाप्मानं जरया सह

10

[तु]

न कामये जरां तात कामभॊग परणाशिनीम

बलरूपान्त करणीं बुद्धिप्राणविनाशिनीम

11

[य]

यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि

तस्मात परजा समुच्छेदं तुर्वसॊ तव यास्यति

12

संकीर्णाचार धर्मेषु परतिलॊम चरेषु च

पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि

13

गुरु दारप्रसक्तेषु तिर्यग्यॊनिगतेषु च

पशुधर्मिषु पापेषु मलेच्छेषु परभविष्यसि

14

[व]

एवं स तुर्वसं शप्त्वा ययातिः सुतम आत्मनः

शर्मिष्ठायाः सुतं दरुह्युम इदं वचनम अब्रवीत

15

दरुह्यॊ तवं परतिपद्यस्व वर्णरूपविनाशिनीम

जरां वर्षसहस्रं मे यौवनं सवं ददस्व च

16

पूर्णे वर्षसहस्रे तु परतिदास्यामि यौवनम

सवं चादास्यामि भूयॊ ऽहं पाप्मानं जरया सह

17

[दरु]

न गजं न रथं नाश्वं जीर्णॊ भुङ्क्ते न च सत्रियम

वाग भङ्गश चास्य भवति तज जरां नाभिकामये

18

[य]

यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि

तस्माद दरुह्यॊ परियः कामॊ न ते संपत्स्यते कव चित

19

उडुप पलव संतारॊ यत्र नित्यं भविष्यति

अराजा भॊजशम्ब्दं तवं तत्रावाप्स्यसि सान्वयः

20

अनॊ तवं परतिपद्यस्व पाप्मानं जरया सह

एकं वर्षसहस्रं तु चरेयं यौवनेन ते

21

[आनु]

जीर्णः शिशुवद आदत्ते ऽकाले ऽननम अशुचिर यथा

न जुहॊति च काले ऽगनिं तां जरां नाभिकामये

22

[य]

यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि

जरा दॊषस तवयॊक्तॊ ऽयं तस्मात तवं परतिपत्स्यसे

23

परजाश च यौवनप्राप्ता विनशिष्यन्त्य अनॊ तव

अग्निप्रस्कन्दन परस तवं चाप्य एवं भविष्यसि

24

पुरॊ तवं मे परियः पुत्रस तवं वरीयान भविष्यसि

जरा वली च मे तात पलितानि च पर्यगुः

काव्यस्यॊशनसः शापान न च तृप्तॊ ऽसमि यौवने

25

पुरॊ तवं परतिपद्यस्व पाप्मानं जरया सह

कं चित कालं चरेयं वै विषयान वयसा तव

26

पूर्णे वर्षसहस्रे तु परतिदास्यामि यौवनम

सवं चैव परतिपत्स्यामि पाप्मानं जरया सह

27

[व]

एवम उक्तः परत्युवाच पूरुः पितरम अञ्जसा

यथात्थ मां महाराज तत करिष्यामि ते वचः

28

परतिपत्स्यामि ते राजन पाप्मानं जरया सह

गृहाण यौवनं मत्तश चर कामान यथेप्सितान

29

जरयाहं परतिच्छन्नॊ वयॊ रूपधरस तव

यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम

30

[य]

पूरॊ परीतॊ ऽसमि ते वत्स परीतश चेदं ददामि ते

सर्वकामसमृद्धा ते परजा राज्ये भविष्यति

1

[v]

jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha

putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vaca

2

jarā valī ca māṃ tāta palitāni ca paryaguḥ

kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane

3

tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha

yauvanena tvadīyena careyaṃ viṣayān aham

4

pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham

dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha

5

[yadu]

sitaśmaśruśirā dīno jarayā śithilī kṛtaḥ

valī saṃtatagātraś ca durdarśo durbalaḥ kṛśa

6

aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ

sahopajīvibhiś caiva tāṃ jarāṃ nābhikāmaye

7

[y]

yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi

tasmād arājyabhāk tāta prajā te vai bhaviṣyati

8

turvaso pratipadyasva pāpmānaṃ jarayā saha

yauvanena careyaṃ vai viṣayāṃs tava putraka

9

pūrṇe varṣasahasre tu punar dāsyāmi yauvanam

svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha

10

[tu]

na kāmaye jarāṃ tāta kāmabhoga praṇāśinīm

balarūpānta karaṇīṃ buddhiprāṇavināśinīm

11

[y]

yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi

tasmāt prajā samucchedaṃ turvaso tava yāsyati

12

saṃkīrṇācāra dharmeṣu pratiloma careṣu ca

piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi

13

guru dāraprasakteṣu tiryagyonigateṣu ca

paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi

14

[v]

evaṃ sa turvasaṃ śaptvā yayātiḥ sutam ātmanaḥ

śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt

15

druhyo tvaṃ pratipadyasva varṇarūpavināśinīm

jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca

16

pūrṇe varṣasahasre tu pratidāsyāmi yauvanam

svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha

17

[dru]

na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam

vāg bhaṅgaś cāsya bhavati taj jarāṃ nābhikāmaye

18

[y]

yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi

tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit

19

uḍupa plava saṃtāro yatra nityaṃ bhaviṣyati

arājā bhojaśambdaṃ tvaṃ tatrāvāpsyasi sānvaya

20

ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha

ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te

21

[
nu]

jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā

na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye

22

[y]

yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi

jarā doṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase

23

prajāś ca yauvanaprāptā vinaśiṣyanty ano tava

agnipraskandana paras tvaṃ cāpy evaṃ bhaviṣyasi

24

puro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi

jarā valī ca me tāta palitāni ca paryaguḥ

kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane

25

puro tvaṃ pratipadyasva pāpmānaṃ jarayā saha

kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava

26

pūrṇe varṣasahasre tu pratidāsyāmi yauvanam

svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha

27

[v]

evam uktaḥ pratyuvāca pūruḥ pitaram añjasā

yathāttha māṃ mahārāja tat kariṣyāmi te vaca

28

pratipatsyāmi te rājan pāpmānaṃ jarayā saha

gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān

29

jarayāhaṃ praticchanno vayo rūpadharas tava

yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām

30

[y]

pūro prīto 'smi te vatsa prītaś cedaṃ dadāmi te

sarvakāmasamṛddhā te prajā rājye bhaviṣyati
yasna| of yasna
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 79