Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 8

Book 1. Chapter 8

The Mahabharata In Sanskrit


Book 1

Chapter 8

1

[स]

स चापि चयवनॊ बरह्मन भार्गवॊ ऽजनयत सुतम

सुकन्यायां महात्मानं परमतिं दीप्ततेजसम

2

परमतिस तु रुरुं नाम घृताच्यां समजीजनत

रुरुः परमद्वरायां तु शुनकं समजीजनत

3

तस्य बरह्मन रुरॊः सर्वं चरितं भूरि तेजसः

विस्तरेण परवक्ष्यामि तच छृणु तवम अशेषतः

4

ऋषिर आसीन महान पूर्वं तपॊ विद्या समन्वितः

सथूलकेश इति खयातः सर्वभूतहिते रतः

5

एतस्मिन्न एव काले तु मेनकायां परजज्ञिवान

गन्धर्वराजॊ विप्रर्षे विश्वावसुर इति शरुतः

6

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन

उत्ससर्ज यथाकालं सथूलकेशाश्रमं परति

7

उत्सृज्य चैव तं गर्भं नद्यास तीरे जगाम ह

कन्याम अमर गर्भाभां जवलन्तीम इव च शरिया

8

तां ददर्श समुत्सृष्टां नदीतीरे महान ऋषिः

सथूलकेशः स तेजस्वी विजने बन्धुवर्जिताम

9

स तां दृष्ट्वा तदा कन्यां सथूलकेशॊ दविजॊत्तमः

जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपॊष च

ववृधे सा वरारॊहा तस्याश्रमपदे शुभा

10

परमदाभ्यॊ वरा सा तु सर्वरूपगुणान्विता

ततः परमद्वरेत्य अस्या नाम चक्रे महान ऋषिः

11

ताम आश्रमपदे तस्य रुरुर दृष्ट्वा परमद्वराम

बभूव किल धर्मात्मा मदनानुगतात्मवान

12

पितरं सखिभिः सॊ ऽथ वाचयाम आस भार्गवः

परमतिश चाभ्ययाच छरुत्वा सथूलकेशं यशस्विनम

13

ततः परादात पिता कन्यां रुरवे तां परमद्वराम

विवाहं सथापयित्वाग्रे नक्षत्रे भगदैवते

14

ततः कति पयाहस्य विवाहे समुपस्थिते

सखीभिः करीडती सार्धं सा कन्या वरवर्णिनी

15

नापश्यत परसुप्तं वै भुजगं तिर्यग आयतम

पदा चैनं समाक्रामन मुमूर्षुः कालचॊदिता

16

स तस्याः संप्रमत्तायाश चॊदितः कालधर्मणा

विषॊपलिप्तान दशनान भृशम अङ्गे नयपातयत

17

सा दष्टा सहसा भूमौ पतिता गतचेतना

वयसुर अप्रेक्षणीयापि परेक्षणीयतमाकृतिः

18

परसुप्तेवाभवच चापि भुवि सर्पविषार्दिता

भूयॊ मनॊहरतरा बभूव तनुमध्यमा

19

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः

विचेष्टमानां पतितां भूतले पद्मवर्चसम

20

ततः सर्वे दविज वराः समाजग्मुः कृपान्विताः

सवस्त्य आत्रेयॊ महाजानुः कुशिकः शङ्खमेखलः

21

भारद्वाजः कौणकुत्स आर्ष्टिषेणॊ ऽथ गौतमः

परमतिः सह पुत्रेण तथान्ये वनवासिनः

22

तां ते कन्यां वयसुं दृष्ट्वा भुजगस्य विषार्दिताम

रुरुदुः कृपयाविष्टा रुरुस तव आर्तॊ बहिर ययौ

1

[s]

sa cāpi cyavano brahman bhārgavo 'janayat sutam

sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam

2

pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat

ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat

3

tasya brahman ruroḥ sarvaṃ caritaṃ bhūri tejasaḥ

vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣata

4

ir āsīn mahān pūrvaṃ tapo vidyā samanvitaḥ

sthūlakeśa iti khyātaḥ sarvabhūtahite rata

5

etasminn eva kāle tu menakāyāṃ prajajñivān

gandharvarājo viprarṣe viśvāvasur iti śruta

6

athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana

utsasarja yathākālaṃ sthūlakeśāśramaṃ prati

7

utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha

kanyām amara garbhābhāṃ jvalantīm iva ca śriyā

8

tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ

sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām

9

sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ

jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca

vavṛdhe sā varārohā tasyāśramapade śubhā

10

pramadābhyo varā sā tu sarvarūpaguṇānvitā

tataḥ pramadvarety asyā nāma cakre mahān ṛṣi

11

tām āśramapade tasya rurur dṛṣṭvā pramadvarām

babhūva kila dharmātmā madanānugatātmavān

12

pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ

pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam

13

tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām

vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate

14

tataḥ kati payāhasya vivāhe samupasthite

sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī

15

nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam

padā cainaṃ samākrāman mumūrṣuḥ kālacoditā

16

sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā

viṣopaliptān daśanān bhṛśam aṅge nyapātayat

17

sā daṣṭā sahasā bhūmau patitā gatacetanā

vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛti

18

prasuptevābhavac cāpi bhuvi sarpaviṣārditā

bhūyo manoharatarā babhūva tanumadhyamā

19

dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ

viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam

20

tataḥ sarve dvija varāḥ samājagmuḥ kṛpānvitāḥ

svasty ātreyo mahājānuḥ kuśikaḥ śaṅkhamekhala

21

bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ

pramatiḥ saha putreṇa tathānye vanavāsina

22

tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām

ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 8