Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 80

Book 1. Chapter 80

The Mahabharata In Sanskrit


Book 1

Chapter 80

1

[व]

पौरवेणाथ वयसा ययातिर नहुषात्मजः

परीतियुक्तॊ नृपश्रेष्ठश चचार विषयान परियान

2

यथाकामं यथॊत्साहं यथाकालं यथासुखम

धर्माविरुद्धान राजेन्द्रॊ यथार्हति स एव हि

3

देवान अतर्पयद यज्ञैः शराद्धैस तद्वत पितॄन अपि

दीनान अनुग्रहैर इष्टैः कामैश च दविजसत्तमान

4

अतिथीन अन्नपानैश च विशश च परिपालनैः

आनृशंस्येन शूद्रांश च दस्यून संनिग्रहेण च

5

धर्मेण च परजाः सर्वा यथावद अनुरञ्जयन

ययातिः पालयाम आस साक्षाद इन्द्र इवापरः

6

स राजा सिंहविक्रान्तॊ युवा विषयगॊचरः

अविरॊधेन धर्मस्य चचार सुखम उत्तमम

7

स संप्राप्य शुभान कामांस तृप्तः खिन्नश च पार्थिवः

कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः

8

परिसंख्याय कालज्ञः कलाः काष्ठाश च वीर्यवान

पूर्णं मत्वा ततः कालं पूरुं पुत्रम उवाच ह

9

यथाकामं यथॊत्साहं यथाकालम अरिंदम

सेविता विषयाः पुत्र यौवनेन मया तव

10

पूरॊ परीतॊ ऽसमि भद्रं ते गृहाणेदं सवयौवनम

राज्यं चैव गृहाणेदं तवं हि मे परियकृत सुतः

11

परतिपेदे जरां राजा ययातिर नाहुषस तदा

यौवनं परतिपेदे च पूरुः सवं पुनर आत्मनः

12

अभिषेक्तु कामं नृपतिं पूरुं पुत्रं कनीयसम

बराह्मण परमुखा वर्णा इदं वचनम अब्रुवन

13

कथं शुक्रस्य नप्तारं देव यान्याः सुतं परभॊ

जयेष्ठं यदुम अतिक्रम्य राज्यं पूरॊः परदास्यसि

14

यदुर जयेष्ठस तव सुतॊ जातस तम अनु तुर्वसुः

शर्मिष्ठायाः सुतॊ दरुह्युस ततॊ ऽनुः पूरुर एव च

15

कथं जयेष्ठान अतिक्रम्य कनीयान राज्यम अर्हति

एतत संबॊधयामस तवां धर्मं तवम अनुपालय

16

[य]

बराह्मण परमुखा वर्णाः सर्वे शृण्वन्तु मे वचः

जयेष्ठं परति यथा राज्यं न देयं मे कथं चन

17

मम जयेष्ठेन यदुना नियॊगॊ नानुपालितः

परतिकूलः पितुर यश च न सपुत्रः सतां मतः

18

मातापित्रॊर वचनकृद धितः पथ्यश च यः सुतः

सपुत्रः पुत्रवद यश च वर्तते पितृमातृषु

19

यदुनाहम अवज्ञातस तथा तुर्वसुनापि च

दरुह्युना चानुना चैव मय्य अवज्ञा कृता भृशम

20

पूरुणा मे कृतं वाक्यं मानितश च विशेषतः

कनीयान मम दायादॊ जरा येन धृता मम

मम कामः स च कृतः पूरुणा पुत्र रूपिणा

21

शुक्रेण च वरॊ दत्तः काव्येनॊशनसा सवयम

पुत्रॊ यस तवानुवर्तेत स राजा पृथिवीपतिः

भवतॊ ऽनुनयाम्य एवं पूरू राज्ये ऽभिषिच्यताम

22

[परकृतयह]

यः पुत्रॊ गुणसंपन्नॊ मातापित्रॊर हितः सदा

सर्वम अर्हति कल्याणं कनीयान अपि स परभॊ

23

अर्हः पूरुर इदं राज्यं यः सुतः परियकृत तव

वरदानेन शुक्रस्य न शक्यं वक्तुम उत्तरम

24

[व]

पौरजानपदैस तुष्टैर इत्य उक्तॊ नाहुषस तदा

अभ्यषिञ्चत ततः पूरुं राज्ये सवे सुतम आत्मजम

25

दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः

पुरात स निर्ययौ राजा बराह्मणैस तापसैः सह

26

यदॊस तु यादवा जातास तुर्वसॊर यवनाः सुताः

दरुह्यॊर अपि सुता भॊजा अनॊस तु मलेच्छ जातयः

27

पूरॊस तु पौरवॊ वंशॊ यत्र जातॊ ऽसि पार्थिव

इदं वर्षसहस्राय राज्यं कारयितुं वशी

1

[v]

pauraveṇātha vayasā yayātir nahuṣātmajaḥ

prītiyukto nṛpaśreṣṭhaś cacāra viṣayān priyān

2

yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham

dharmāviruddhān rājendro yathārhati sa eva hi

3

devān atarpayad yajñaiḥ śrāddhais tadvat pitṝn api

dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān

4

atithīn annapānaiś ca viśaś ca paripālanaiḥ

ānṛśaṃsyena śūdrāṃś ca dasyūn saṃnigraheṇa ca

5

dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan

yayātiḥ pālayām āsa sākṣād indra ivāpara

6

sa rājā siṃhavikrānto yuvā viṣayagocaraḥ

avirodhena dharmasya cacāra sukham uttamam

7

sa saṃprāpya śubhān kāmāṃs tṛptaḥ khinnaś ca pārthivaḥ

kālaṃ varṣasahasrāntaṃ sasmāra manujādhipa

8

parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān

pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha

9

yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama

sevitā viṣayāḥ putra yauvanena mayā tava

10

pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam

rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt suta

11

pratipede jarāṃ rājā yayātir nāhuṣas tadā

yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmana

12

abhiṣektu kāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam

brāhmaṇa pramukhā varṇā idaṃ vacanam abruvan

13

kathaṃ śukrasya naptāraṃ deva yānyāḥ sutaṃ prabho

jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi

14

yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ

śarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca

15

kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati

etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya

16

[y]

brāhmaṇa pramukhā varṇāḥ sarve śṛṇvantu me vacaḥ

jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana

17

mama jyeṣṭhena yadunā niyogo nānupālitaḥ

pratikūlaḥ pitur yaś ca na saputraḥ satāṃ mata

18

mātāpitror vacanakṛd dhitaḥ pathyaś ca yaḥ sutaḥ

saputraḥ putravad yaś ca vartate pitṛmātṛṣu

19

yadunāham avajñātas tathā turvasunāpi ca

druhyunā cānunā caiva mayy avajñā kṛtā bhṛśam

20

pūruṇā me kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ

kanīyān mama dāyādo jarā yena dhṛtā mama

mama kāmaḥ sa ca kṛtaḥ pūruṇā putra rūpiṇā

21

ukreṇa ca varo dattaḥ kāvyenośanasā svayam

putro yas tvānuvarteta sa rājā pṛthivīpatiḥ

bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām

22

[prakṛtayah]

yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā

sarvam arhati kalyāṇaṃ kanīyān api sa prabho

23

arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava

varadānena śukrasya na śakyaṃ vaktum uttaram

24

[v]

paurajānapadais tuṣṭair ity ukto nāhuṣas tadā

abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam

25

dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ

purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha

26

yados tu yādavā jātās turvasor yavanāḥ sutāḥ

druhyor api sutā bhojā anos tu mleccha jātaya

27

pūros tu pauravo vaṃśo yatra jāto 'si pārthiva

idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī
the summa theologica| danielle thomas untitled entertainment
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 80