Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 83

Book 1. Chapter 83

The Mahabharata In Sanskrit


Book 1

Chapter 83

1

[ईन्द्र]

सर्वाणि कर्माणि समाप्य राजन; गृहान परित्यज्य वनं गतॊ ऽसि

तत तवां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस तपसा ययाते

2

[य]

नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु

आत्मनस तपसा तुल्यं कं चित पश्यामि वासव

3

[ई]

यदावमंस्थाः सदृशः शरेयसश च; पापीयसश चाविदित परभावः

तस्माल लॊका अन्तवन्तस तवेमे; कषीणे पुण्ये पतितास्य अद्य राजन

4

[य]

सुरर्षिगन्धर्वनरावमानात; कषयं गता मे यदि शक्र लॊकाः

इच्छेयं वै सुरलॊकाद विहीनः; सतां मध्ये पतितुं देवराज

5

[ई]

सतां सकाशे पतितासि राजंश; चयुतः परतिष्ठां यत्र लब्धासि भूयः

एवं विदित्वा तु पुनर ययाते; न ते ऽवमान्याः सदृशः शरेयसश च

6

[व]

ततः परहायामर राजजुष्टान; पुण्याँल लॊकान पतमानं ययातिम

संप्रेक्ष्य राजर्षिवरॊ ऽषटकस तम; उवाच सद धर्मविधानगॊप्ता

7

कस तवं युवा वासवतुल्यरूपः; सवतेजसा दीप्यमानॊ यथाग्निः

पतस्य उदीर्णाम्बुधरान्ध कारात खात; खेचराणां परवरॊ यथार्कः

8

दृष्ट्वा च तवां सूर्यपथात पतन्तं; वैश्वानरार्क दयुतिम अप्रमेयम

किं नु सविद एतत पततीति सर्वे; वितर्कयन्तः परिमॊहिताः समः

9

दृष्ट्वा च तवां विष्ठितं देवमार्गे; शक्रार्क विष्णुप्रतिम परभावम

अभ्युद्गतास तवां वयम अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः

10

न चापि तवां धृष्णुमः परष्टुम अग्रे; न च तवम अस्मान पृच्छसि ये वयं समः

तत तवां पृच्छामः सपृहणीय रूपं; कस्य तवं वा किंनिमित्तं तवम आगाः

11

भयं तु ते वयेतु विषादमॊहौ; तयजाशु देवेन्द्र समानरूप

तवां वर्तमानं हि सतां सकाशे; नालं परसॊढुं बलहापि शक्रः

12

सन्तः परतिष्ठा हि सुखच्युतानां; सतां सदैवामर राजकल्प

ते संगताः सथवर जङ्गमेशाः; परतिष्ठितस तवं सदृशेषु सत्सु

13

परभुर अग्निः परतपने भूमिर आवपने परभुः

परभुः सूर्यः परकाशित्वे सतां चाभ्यागतः परभुः

1

[
ndra]

sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si

tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte

2

[y]

nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu

ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava

3

[ī]

yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāvidita prabhāvaḥ

tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan

4

[y]

surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ

iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja

5

[ī]

satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ

evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca

6

[v]

tataḥ prahāyāmara rājajuṣṭān; puṇyāṁl lokān patamānaṃ yayātim

saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca sad dharmavidhānagoptā

7

kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ

patasy udīrṇāmbudharāndha kārāt khāt; khecarāṇāṃ pravaro yathārka

8

dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārka dyutim aprameyam

kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ sma

9

dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārka viṣṇupratima prabhāvam

abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ

10

na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ

tat tvāṃ pṛcchāmaḥ spṛhaṇīya rūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ

11

bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendra samānarūpa

tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakra

12

santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmara rājakalpa

te saṃgatāḥ sthavara jaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu

13

prabhur agniḥ pratapane bhūmir āvapane prabhuḥ

prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ
polyglot bible review| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 83