Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 92

Book 1. Chapter 92

The Mahabharata In Sanskrit


Book 1

Chapter 92

1

[व]

ततः परतीपॊ राजा स सर्वभूतहिते रतः

निषसाद समा बह्वीर गङ्गातीरगतॊ जपन

2

तस्य रूपगुणॊपेता गङ्गा शरीर इव रूपिणी

उत्तीर्य सलिलात तस्माल लॊभनीयतमाकृतिः

3

अधीयानस्य राजर्षेर दिव्यरूपा मनस्विनी

दक्षिणं शालसंकाशम ऊरुं भेजे शुभानना

4

परतीपस तु महीपालस ताम उवाच मनस्विनीम

करवाणि किं ते कल्याणि परियं यत ते ऽभिकाङ्क्षितम

5

[सत्री]

तवाम अहं कामये राजन कुरुश्रेष्ठ भजस्व माम

तयागः कामवतीनां हि सत्रीणां सद्भिर विगर्हितः

6

[पर]

नाहं परस्त्रियं कामाद गच्छेयं वरवर्णिनि

न चासवर्णां कल्याणि धर्म्यं तद विद्धि मे वरतम

7

[सत्री]

नाश्रेयस्य अस्मि नागम्या न वक्तव्या च कर्हि चित

भज ममां भजमानां तवं राजन कन्यां वरस्त्रियम

8

[पर]

मयातिवृत्तम एतत ते यन मां चॊदयसि परियम

अन्यथा परतिपन्नं मां नाशयेद धर्मविप्लवः

9

पराप्य दक्षिणम ऊरुं मे तवम आश्लिष्टा वराङ्गने

अपत्यानां सनुषाणां च भीरु विद्ध्य एतद आसनम

10

सव्यतः कामिनी भागस तवया स च विवर्जितः

तस्माद अहं नाचरिष्ये तवयि कामं वराङ्गने

11

सनुषा मे भव कल्याणि पुत्रार्थे तवां वृणॊम्य अहम

सनुषापेक्षं हि वामॊरु तवम आगम्य समाश्रिता

12

[सत्री]

एवम अप्य अस्तु धर्मज्ञ संयुज्येयं सुतेन ते

तवद्भक्त्यैव भजिष्यामि परख्यातं भारतं कुलम

13

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम

गुणा न हि मया शक्या वक्तुं वर्षशतैर अपि

कुलस्य ये वः परथितास तत साधुत्वम अनुत्तमम

14

स मे नाभिजनज्ञः सयाद आचरेयं च यद विभॊ

तत सर्वम एव पुत्रस ते न मीमांसेत कर्हि चित

15

एवं वसन्ती पुत्रे ते वर्धयिष्याम्य अहं परियम

पुत्रैः पुण्यैः परियैश चापि सवर्गं पराप्स्यति ते सुतः

16

[व]

तथेत्य उक्त्वा तु सा राजंस तत्रैवान्तरधीयत

पुत्र जन्म परतीक्षंस तु स राजा तद अधारयत

17

एतस्मिन्न एव काले तु परतीपः कषत्रियर्षभः

तपस तेपे सुतस्यार्थे सभार्यः कुरुनन्दन

18

तयॊः समभवत पुत्रॊ वृद्धयॊः स महाभिषः

शान्तस्य जज्ञे संतानस तस्माद आसीत स शंतनुः

19

संस्मरंश चाक्षयाँल लॊकान विजितान सवेन कर्मणा

पुण्यकर्मकृद एवासीच छंतनुः कुरु सत्तम

20

परतीपः शंतनुं पुत्रं यौवनस्थं ततॊ ऽनवशात

पुरा मां सत्री समभ्यागाच छंतनॊ भूतये तव

21

तवाम आव्रजेद यदि रहः सा पुत्र वरवर्णिनी

कामयानाभिरूपाढ्या दिव्या सत्री पुत्रकाम्यया

सा तवया नानुयॊक्तव्या कासि कस्यासि वाङ्गने

22

यच च कुर्यान न तत कार्यं परष्टव्या सा तवयानघ

मन्नियॊगाद भजन्तीं तां भजेथा इत्य उवाच तम

23

एवं संदिश्य तनयं परतीपः शंतनुं तदा

सवे च राज्ये ऽभिषिच्यैनं वनं राजा विवेश ह

24

स राजा शंतनुर धीमान खयातः पृथ्व्यां धनुर्धरः

बभूव मृगया शीलः सततं वनगॊचरः

25

स मृगान महिषांश चैव विनिघ्नन राजसत्तमः

गङ्गाम अनुचचारैकः सिद्धचारणसेविताम

26

स कदा चिन महाराज ददर्श परमस्त्रियम

जाज्वल्यमानां वपुषा साक्षात पद्माम इव शरियम

27

सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम

सूक्ष्माम्बरधराम एकां पद्मॊदर समप्रभाम

28

तां दृष्ट्वा हृष्टरॊमाभूद विस्मितॊ रूपसंपदा

पिबन्न इव च नेत्राभ्यां नातृप्यत नराधिपः

29

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम

सनेहाद आगतसौहार्दा नातृप्यत विलासिनी

30

ताम उवाच ततॊ राजा सान्त्वयञ शलक्ष्णया गिरा

देवी वा दानवी वा तवं गन्धर्वी यदि वाप्सराः

31

यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे

या वा तवं सुरगर्भाभे भार्या मे भव शॊभने

32

एतच छरुत्वा वचॊ राज्ञः सस्मितं मृदु वल्गु च

वसूनां समयं समृत्वा अभ्यगच्छद अनिन्दिता

33

उवाच चैव राज्ञः सा हलादयन्ती मनॊ गिरा

भविष्यामि महीपाल महिषी ते वशानुगा

34

यत तु कुर्याम अहं राजञ शुभं वा यदि वाशुभम

न तद वारयितव्यास्मि न वक्तव्या तथाप्रियम

35

एवं हि वर्तमाने ऽहं तवयि वत्स्यामि पार्थिव

वारिता विप्रियं चॊक्ता तयजेयं तवाम असंशयम

36

तथेति राज्ञा सा तूक्ता तदा भरतसत्तम

परहर्षम अतुलं लेभे पराप्य तं पार्थिवॊत्तमम

37

आसाद्य शंतनुस तां च बुभुजे कामतॊ वशी

न परष्टव्येति मन्वानॊ न स तां किं चिद ऊचिवान

38

स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च

उपचारेण च रहस तुतॊष जगतीपतिः

39

दिव्यरूपा हि सा देवी गङ्गा तरिपथगा नदी

मानुषं विग्रहं शरीमत कृत्वा सा वरवर्णिनी

40

भाग्यॊपनत कामस्य भार्येवॊपस्थिताभवत

शंतनॊ राजसिंहस्य देवराजसमद्युतेः

41

संभॊगस्नेहचातुर्यैर हाव लास्यैर मनॊहरैः

राजानं रमयाम आस यथा रेमे तथैव सः

42

स राजा रतिसक्तत्वाद उत्तमस्त्री गुणैर हृतः

संवत्सरान ऋतून मासान न बुबॊध बहून गतान

43

रममाणस तया सार्धं यथाकामं जनेश्वरः

अष्टाव अजनयत पुत्रांस तस्याम अमर वर्णिनः

44

जातं जातं च सा पुत्रं कषिपत्य अम्भसि भारत

परीणामि तवाहम इत्य उक्त्वा गङ्गा सरॊतस्य अमज्जयत

45

तस्य तन न परियं राज्ञः शंतनॊर अभवत तदा

न च तां किं चनॊवाच तयागाद भीतॊ महीपतिः

46

अथ ताम अष्टमे पुत्रे जाते परहसिताम इव

उवाच राजा दुःखार्तः परीप्सन पुत्रम आत्मनः

47

मा वधीः कासि कस्यासि किं हिंससि सुतान इति

पुत्रघ्नि सुमहत पापं मा परापस तिष्ठ गर्हिते

48

[सत्री]

पुत्र कामन ते हन्मि पुत्रं पुत्रवतां वर

जीर्णस तु मम वासॊ ऽयं यथा स समयः कृतः

49

अहं गङ्गा जह्नुसुता महर्षिगणसेविता

देवकार्यार्थ सिद्ध्यर्थम उषिटाहं तवया सह

50

अष्टमे वसवॊ देवा महाभागा महौजसः

वसिष्ठ शापदॊषेण मानुषत्वम उपागताः

51

तेषां जनयिता नान्यस तवदृते भुवि विद्यते

मद्विधा मानुषी धात्री न चैवास्तीह का चन

52

तस्मात तज जननी हेतॊर मानुषत्वम उपागता

जनयित्वा वसून अष्टौ जिता लॊकास तवयाक्षयाः

53

देवानां समयस तव एष वसूनां संश्रुतॊ मया

जातं जातं मॊक्षयिष्ये जन्मतॊ मानुषाद इति

54

तत ते शापाद विनिर्मुक्ता आपवस्य महात्मनः

सवस्ति ते ऽसतु गमिष्यामि पुत्रं पाहि महाव्रतम

55

एष पर्याय वासॊ मे वसूनां संनिधौ कृतः

मत्प्रसूतं विजानीहि गङ्गा दत्तम इमं सुतम

1

[v]

tataḥ pratīpo rājā sa sarvabhūtahite rataḥ

niṣasāda samā bahvīr gaṅgātīragato japan

2

tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī

uttīrya salilāt tasmāl lobhanīyatamākṛti

3

adhīyānasya rājarṣer divyarūpā manasvinī

dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā

4

pratīpas tu mahīpālas tām uvāca manasvinīm

karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam

5

[strī]

tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām

tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhita

6

[pr]

nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini

na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam

7

[strī]

nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit

bhaja mmāṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam

8

[pr]

mayātivṛttam etat te yan māṃ codayasi priyam

anyathā pratipannaṃ māṃ nāśayed dharmaviplava

9

prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane

apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam

10

savyataḥ kāminī bhāgas tvayā sa ca vivarjitaḥ

tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane

11

snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham

snuṣāpekṣaṃ hi vāmoru tvam āgamya samāśritā

12

[strī]

evam apy astu dharmajña saṃyujyeyaṃ sutena te

tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam

13

pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam

guṇā na hi mayā śakyā vaktuṃ varṣaśatair api

kulasya ye vaḥ prathitās tat sādhutvam anuttamam

14

sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho

tat sarvam eva putras te na mīmāṃseta karhi cit

15

evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam

putraiḥ puṇyaiḥ priyaiś cāpi svargaṃ prāpsyati te suta

16

[v]

tathety uktvā tu sā rājaṃs tatraivāntaradhīyata

putra janma pratīkṣaṃs tu sa rājā tad adhārayat

17

etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ

tapas tepe sutasyārthe sabhāryaḥ kurunandana

18

tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣa

ś
ntasya jajñe saṃtānas tasmād āsīt sa śaṃtanu

19

saṃsmaraṃś cākṣayāṁl lokān vijitān svena karmaṇā

puṇyakarmakṛd evāsīc chaṃtanuḥ kuru sattama

20

pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt

purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava

21

tvām āvrajed yadi rahaḥ sā putra varavarṇinī

kāmayānābhirūpāḍhyā divyā strī putrakāmyayā

sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane

22

yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha

manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam

23

evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā

sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha

24

sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ

babhūva mṛgayā śīlaḥ satataṃ vanagocara

25

sa mṛgān mahiṣāṃś caiva vinighnan rājasattamaḥ

gaṅgām anucacāraikaḥ siddhacāraṇasevitām

26

sa kadā cin mahārāja dadarśa paramastriyam

jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam

27

sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām

sūkṣmāmbaradharām ekāṃ padmodara samaprabhām

28

tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā

pibann iva ca netrābhyāṃ nātṛpyata narādhipa

29

sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim

snehād āgatasauhārdā nātṛpyata vilāsinī

30

tām uvāca tato rājā sāntvayañ ślakṣṇayā girā

devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ

31

yakṣī vā pannagī vāpi mānuṣī vā sumadhyame

yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane

32

etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca

vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā

33

uvāca caiva rājñaḥ sā hlādayantī mano girā

bhaviṣyāmi mahīpāla mahiṣī te vaśānugā

34

yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham

na tad vārayitavyāsmi na vaktavyā tathāpriyam

35

evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva

vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam

36

tatheti rājñā sā tūktā tadā bharatasattama

praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam

37

sādya śaṃtanus tāṃ ca bubhuje kāmato vaśī

na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān

38

sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca

upacāreṇa ca rahas tutoṣa jagatīpati

39

divyarūpā hi sā devī gaṅgā tripathagā nadī

mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī

40

bhāgyopanata kāmasya bhāryevopasthitābhavat

śaṃtano rājasiṃhasya devarājasamadyute

41

saṃbhogasnehacāturyair hāva lāsyair manoharaiḥ

rājānaṃ ramayām āsa yathā reme tathaiva sa

42

sa rājā ratisaktatvād uttamastrī guṇair hṛtaḥ

saṃvatsarān ṛtūn māsān na bubodha bahūn gatān

43

ramamāṇas tayā sārdhaṃ yathākāmaṃ janeśvaraḥ

aṣṭāv ajanayat putrāṃs tasyām amara varṇina

44

jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata

prīṇāmi tvāham ity uktvā gaṅgā srotasy amajjayat

45

tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā

na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpati

46

atha tām aṣṭame putre jāte prahasitām iva

uvāca rājā duḥkhārtaḥ parīpsan putram ātmana

47

mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti

putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite

48

[strī]

putra kāmana te hanmi putraṃ putravatāṃ vara

jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛta

49

ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā

devakāryārtha siddhyartham uṣiṭāhaṃ tvayā saha

50

aṣṭame vasavo devā mahābhāgā mahaujasaḥ

vasiṣṭha śāpadoṣeṇa mānuṣatvam upāgatāḥ

51

teṣāṃ janayitā nānyas tvadṛte bhuvi vidyate

madvidhā mānuṣī dhātrī na caivāstīha kā cana

52

tasmāt taj jananī hetor mānuṣatvam upāgatā

janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ

53

devānāṃ samayas tv eṣa vasūnāṃ saṃśruto mayā

jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti

54

tat te śāpād vinirmuktā āpavasya mahātmanaḥ

svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam

55

eṣa paryāya vāso me vasūnāṃ saṃnidhau kṛtaḥ

matprasūtaṃ vijānīhi gaṅgā dattam imaṃ sutam
kebra nagast| kebra nagast
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 92